SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १५९ प. ३ पा. १ सू०५५-६. ] महावृत्तिसहितम् जातिः । नात्राकृतिः प्रतीयते नापि किञ्चिलिङ्गमस्ति येन सकृदाख्यायेत । लिङ्गानां प न सर्वभागित्यस्मिन् दर्शने गोत्रं चेति न बक्तव्यम् | चरणः सहेति चरणमध्ययनयशात् क्रिया तदात्मक' आतिः । कुक्कुटी । ब्रामणी । लटी । नाडायनी । वहची । कठो । कठेन प्रोतमधीते या "शौनकादिभ्यस्छन्दसि दिन्" [RR) इति णिन् । परल्याणः "वोकात्" [२॥२॥५७ ] इत्युप । शौनकादिवेव ! "कचरकात्" इति इन ठप्। बातेरिति किम ! मुण्डा | अयोछ इति किम् ? आर्या । चत्रिया। पाककर्णपर्णपुष्पफलमूलवालधोः ॥३॥१॥५४॥ पाकादयो युभूता यस्य तस्माजातिवाधिनो मृदः खिया डोक्यो भवति । श्रोदनपाको । क्षणापाको । भूपिकर्णी । शकुकर्णी । पृष्टिपर्णी । शासिपी । शाखपुष्पी । हिरण्यपुष्पी । दासीफलौ । पूगफली। दर्भमूली। शीर्यमूली | गोवाली । अश्क्वाली। पुष्पफलमूलोचरपदायतो विधिर्नेष्यते तदनादिषु पठनीयम् । पूर्वेण सिद्ध नियमार्थमेतत् । स्त्रियामेव ये मातियाचिनः शब्दास्तेषु एतेभ्य एव विधिर्नान्यस्मात् । बलाका । मनिका । इतो मनुष्यजाते ॥३॥१॥५५॥ इकारान्तान्मनुष्यजातिवाचिनो मृदः स्त्रियां लीस्यो मवति । ची। श्रयन्ती । अपत्यार्थे "द्वितकुरनाथजादकौशलान्यः" [३।१।१५३] इति ध्यः । तस्य "कुन्त्यन्तिकम्यः जियाम्" [३।१।१५० इयप। एवं दाक्षी । मादी । इत इति किम । विद । दरत् । यथासंख्यमभयोः "मतोऽप्राज्यभगादेः" [ १५] इलुप् । मनुष्यग्रहणं किम् । तित्तिरिः । जातेरित वर्तमाने पुनर्बात्तिग्रहणं योछोऽपि यथा स्यात् । प्रौदमेयी । “अयोकः" [ ३] इति प्रतिषेधः उत्तरत्र त्रिसूत्र्यां च वर्तते । "इण उपसंख्याममजास्यर्थ कर्तव्यम्" [चा०] सुतजमेन निवृत्ता नगरी सौतङ्गमी । “छकडे" [१।२६] इत्यादिना मुतनमादिभ्य इम् । ऊरुतः ॥३१॥५६॥ मनुष्य तिरिति वर्तते । उकारान्तान्मनुध्यजातिवाचिनो मूदः खिया लकारत्यो भवति । कुरूः । इक्ष्वाकः । पः। श्रस्य "कुन्त्ययन्ति कुरभ्यः स्त्रियाम् [ 1] इति अमणोः "मतोऽनाच्यभदिः" [ २ ८] इत्युप् । हिमानोन्चारण “शेषाद्वा" [स ] इति परस्यापि कमो बाधनार्यः । तथाहि ब्रह्मा बन्धुर्यस्याः सा अझबन्धुः । वीरवन्धूः । अत्र च समुदायों ब्राझणविशेषमातिः । यावेन मृदमृदोरेकादेशो मृदभवतीति मृत्सज्ञायों स्वाद्युत्पत्तिः 1 मनुष्यमातेरित्येव । करुः । कृकवाकुः । लाखुः । अयोङ इत्येव । अध्ययुः स्त्री । लाबुः । कर्कन्धरित्येवमादय श्रोणादिकाः । कथं अलानुकर्वन्धुन्भुफलमिति १ "इक: मोऽस्या:" [४/३१७२] इति प्रादेशेन सिद्धम् । पलोः ॥शश५७॥ पङ्गुशब्दात स्त्रियामूल्यो भवति । पयः । श्वशुरशब्दस्योकाराकारयोः खमूख त्यो वक्तव्यः । श्वथः । ऊरघोरिवे ॥३॥१५८॥ ऊरशब्दो युर्यस्य तस्मान्मृद हवार्थे गम्ये स्त्रियामूल्यों भवति । करभोः । कदलीस्तम्भोरुः । नागनासोसः । इव इति किम् ? वृत्तोरुः कन्या ! सहितशफलक्षणवामादेः ॥३॥२५९॥ संहिताबादेर्मुदः ऊल्योः स्त्रियाभूत्यो भवति । अनिवार्थोऽयमारम्मः । संहितोसः । शफोल: । लक्षणोला । वामोरूः । “सहिनसदाभ्यां चेति पकन्यम्" [चा.] उहितोरूः । सहोरूः। चाहन्तकत्रकमण्डलुभ्यः ॥३॥श६०॥ बाळुशब्दान्तान्मृदः कद्र कमएडलुशब्दाभ्यां खुविषये अत्यो भवति । मद्रबाहूः | भद्रबाहूः । कद्रः । कमण्डलूः । कासाञ्चिदेताः संज्ञाः । खाविति किम् ? वृत्ती बाहू अस्याः वृत्तवाडूः । हः । कमण्डलुः । 1. यवात्मक जाति: म., अ., स.।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy