SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प. पा. सू. ३५-४५] महावृत्तिसहितम् १५७ आर्याणी । आर्या । क्षत्रियाणी । क्षत्रिया । अपुंयोग इति किम् १ श्रार्यस्य भार्या प्रार्थी । क्षत्रियस्य भार्या क्षत्रियो । आनुगिति धिमात्रोच्चारणमिष्टिसंग्रहार्थम् । फीतात्करणादेः ॥३॥१॥४३॥ क्रौतशब्दान्तान्मृदः फरयादेः स्त्रियां डोत्यो भवति । वलेण क्रीयते या वाकीती । क्सनक्रीती । "साधनं कृता बहुलम्"[॥३॥२१] इत्यत्र बहुलवचनालन्धम् विपाकारका कृभिः सविधिः प्राक्सुस्पत्त"[परि॰] इति करणवाचिशब्दस्य क्रीत शब्देन सविधिः। पश्चादकारान्तलक्षणो डीविधिः। करणादेरिति किम् ? सुनीता । दुष्क्रीता | 'इकुयुमोऽस्यपुस्मुस' [शा१८] इति सत्वपत्वे । कचं "सा हि सस्य धनक्रीता प्राणेभ्योऽपि गरीयसी" बहुलबचनान्न । सुबन्तेन वृत्तिन कृदन्तेन | सुनुत्पचिम बहिरङ्गा अन्तरङ्गे टापि कृते भवतीति सिद्धम् । क्रोवान्तान्मृद इति विशेषणात् वाक्ये न भवति, प्रत्येन (वित्तेन ) क्रीता। तादये ॥३१॥४४॥ करणादेरिति वर्तते । करणादेर्मुदः क्लान्तादल्पे डोत्यो भवति । अवापि प्राक सुबुत्पत्तेः सविधिः । श्रभ्रविलिप्ती यौः। अल्पान्यस्यामभ्राणी त्यर्थः । रूपविलिप्ती पात्री । अल्प इति किम् ? चन्दनानुलिप्सा। जातेर्षात् ॥३॥१॥४५॥ क्तादिति वर्तते । जातिशब्दपूर्षः कान्तो यो सस्तस्मान्डीत्यो भवति । श्रस्वानादेशतरत्र विकल्पो वक्ष्यते । स्वाङ्गे पूर्वपदमिहोदाहरणम् । शलो भिन्नो यस्याः सा शवभिन्नी । उपिछली । गलकोत्कृती। केशलूनी । जातेरिति किम् ! मासजाता । बहुजाता । अचाना । सुखजाता ! तुःखबाता । नादिति किम् ? सव्यजानुप्रतिष्ठिता | "शतान्तरिमविषधोधकथ्यः [वा०) दन्तजावा । स्तन जावा। "पाणिगीयालीमा गुवनभाता ही कश्यः" [धा-1 पाणिग्रहीती भार्या । यस्पात यथाकञ्चित् पाणिगं हीतः सा पाणिग्रहीवा । त इति दतोकं (त इत्यत्रोक्तं ) जातिकालसुखादिभ्यः परनिपावरतान्तस्योत जातिरस सकुवाख्यासनिर्माह्या । वाऽस्थालादेः ॥३४६॥ क्वादिवि वर्तते बादिति च । अस्वाङ्गादेः कान्ताद्वसाद या डील्यो भवति । सारनं जग्धमनया सारङ्गबन्धी । सारङ्ग जग्धा । पलाण्डुमक्षिवी । पलाएलक्षिता। सुरापीती । सुरापीता । अस्वाङ्गादेरिति किम् १ शाखभिन्नी । स्वाङ्गादेः पूर्वेण नित्यो विधिः । ति व्यवस्थितविभाषा । सेनेह न भवति । वस्त्रं छन्नमस्याः वस्त्रच्छन्ना । वसनच्छन्ना । पसेऽपि संज्ञायां विकल्पः । स्वदविलूनी । प्रवदविलूना । स्वाक्षानोमोऽस्फोहः ॥18॥ वेति वर्तते | स्वार्थान्य अस्फोङ् यत् तदन्तान्मृदो वा होत्यो भवति । दीर्घकेशी । दीर्वकेशा । गौरमुखी । गौरमुखा । स्वाङ्गादिति किम् । बहुयवा | अस्फोछ इति किम् । कल्याणगुल्का | कल्याणपाश्वा । वेति व्यवस्थितविभाषा व्याल्याता । तेन ' अङ्गगात्रकण्टेभ्यो वा प्रतिषेधः" [पा०] मृदङ्गी । मृाझा । मृदुगात्री। मृदुगात्रा। स्निग्धकाली। स्निग्धकराठा । बसाधिकारे पुनयंग्यइणं षार्थम् । प्रतिकेशी । प्रतिकेशा । निशा। निश्केशा माला । इह फरमान भवति ? कल्याणं पाणिपादमस्याः कल्याणपाणिपादा । स्वाससमुदायः स्वाङ्गग्रहणेन न गृह्यते । किं स्वाङ्गम् ! "भनवं मूर्तिमत्स्वान प्राणिस्थमविकारजम् । अतरस्थं सत्र एष्टं चेत् सस्य चेत् सत् उपायुतम् । स्वाङ्ग मुखादि । अद्रवांमति किम्? बहुकफा । मूर्तिमदिति किम् ? बहुशाना । प्राणिस्थमिति किम् ? श्लचएमुखा शाला । अविकारजमिति किम । बहुशोफा । अवस्थं सत्र इष्टं , प्राक् माणिनि दृष्ट संप्रत्यप्राणिस्थमपि स्वाङ्गम् । दोर्षकेशी । दोर्षकेशा रख्या । तस्य चेत् तत् तपायुतम् येन प्रकारेण पारिएनो युतं दृष्ट तस्याप्राणिनोऽपि यदि क्त्तथायुत दृश्यते एवमपि स्वाकम् । दीर्घमुखी दीर्घमुखा अर्चा ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy