SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १५६ जैनेन्द्र-व्याकरणम् [प्र. ३ पा. १ सू०१४-t एनी । स्येता । स्पेनी । रोहिता । रोहिणी । हरिता। हरिणी । शवली । पिशङ्गी । कल्माषी । सारी। कालो संज्ञायां वर्णे च । काला अन्या । कचिदप्रवृत्तिरेव श्वेता । अमिता। पलिता । कृष्णा । कपिला । चिदुभयथा। शोणी । शोणा। बडवा | नीली औषधिः । प्रानि च नौली बडवा। नीली गोः । संशायामुभयम् । नीली। नौला । श्राच्छादने न भवत्येव । नीला शाटी ! नीला मेषसंहतिः । वर्णादिति किम् । कृता । हृता । अत इत्येव । सितिः पन्या । कुराउगोणस्थलमाजनागकुशकामुककबरादत्रमावपनाकृत्रिमाथाणास्थौल्यायोविकारमैथुनेच्छाकेशषेशेषु ॥२१॥३७॥ कुरडादिभ्यः कवरशब्दपर्यन्तेभ्योऽमत्रादिष्वर्येषु ययासंख्यं रियो डीत्यो भवति । कुण्डी भवति श्रमत्रं चेत् । कुण्डा अन्या | दाह इत्यर्थः। गोणी भवति भावपन चेत् । गोणार अन्या । संहषा ! स्थली भवति अकृत्रिमा चेत् | स्थला अन्या । भाजी भवति आशा चेत् । भाजा पन्या । भाजयतेः स्त्रियां युचि प्रासे अत एव निपातनादकारः । नागी भवति स्थौल्यं चेत् । नागा अन्या । तन्वी दीर्घा वा । संज्ञायां वा । जातिविवदायों तु नित्य हो । कुशी भवति अयोविकारश्चेत् । कुशा श्रन्या । काष्ठादिमयो तदाकृतिः । कामुकी भवति मैथुनेच्छा चेत् । कामुका अन्या । कबरी भवति केशधेशरचेत् । कवरा अन्या । पुयोगात् खोरगोपालकादेः ॥३॥१३८॥ अत इति वर्तते । पुंयोगारे तीर्यः शब्दः स्त्रियां वर्तते दुभूतस्तस्मान्छीत्यो मति गोपालकादीन् वर्जयित्वा । उपाध्यायस्य स्त्रो उपध्यायी । गणकी। प्रष्ठी। महामात्री । एते संज्ञाशन्दा पुंयोगात् स्त्रियां वर्तन्ते । पुंयोगादिति किम् ? देवदया। खोरिति किम् । प्रसूता । प्रजाता। परिभ्रधा। पुंयोगादेते शब्दाः स्त्रिया वर्तन्ते; न त पुंसि संज्ञाभूताः। श्रगोपालकादेरिस किम् ? गोपालिका । पशुपालिका । श्रादिशब्दः प्रकारवाची । तेन सूर्याहतायां छीन भवति । सूर्यस्य भार्या सूर्य । देवतायामिति फिम् । सूर्यो नाम मनुष्यः तस्य सूरीति । पूतक्रतोरे व ॥१॥३६॥ पुंयोगादिति वर्तते । पूतक्रनुशब्दान्डीत्यो' भवत्यैकारश्चान्नादेशः । पूतम्तोः स्त्री पूर्वक्रतायो। पुंयोगादित्येव । पूताः क्रतवो यस्याः सा पूतकतुः । खूषाफम्यग्निकुसितकुसोदात् ॥१॥४०॥ ऐ चेति वतते पुंयोगादिति च । वृषाकरि अग्नि कुमित कुसौद इत्येतेभ्यः स्त्रियां डोत्यो भवति ऐकारश्चान्तादेशः। वृषाकपायौं । अग्नायी । कुसितायो । कुसीदायो । कुसितकुसीदयोः संज्ञाशब्दत्वात् पूर्वेणैव सिद्धेऽप्यैकागयं वचनम्। पुंयोगादित्येव । वृषाकपिनाम काचित् । मनोरौ च ॥३१॥४१॥ पुंयोगादिति वर्तते । औकारश्चान्तादेश ऐकारश्च | मनोः नी मनावी । मनाली । केषाञ्चिन्मनुरिस्यपि । वरुणभषशर्वचनेन्द्रमृडहिमारण्ययषयवनमातुलाचार्याणामानुक ॥३॥४२॥ वरुणादिभ्यो मुद्भयो स्त्रियां ङीत्यो भवति अनुगागमः । अत्र केत्राञ्चिञ्चन्दाना योगादिवि सिद्धेऽप्यानुगर्थ प्रहणम् । वकAarti non velyी 1 minापी । भूशानी । मारोहणे" (पा. मालिम हिमानी। महदरण्यमरणवानी । “यवाहो" घा०] सदोषो यवः यवानी । “यवनाल्लिप्याम्" [चा] यवनानां लिपिः यवनानी । उपाध्यायमातुलाभ्यां वा । प्रानुक एवावं विकर 11 उपाध्यायी। उपाध्यायानी 1 मातुली। मातुलानी । "प्राचार्याडणवं च" [वा०] आचार्यानी । श्राचार्या । "आर्यक्षत्रियाभ्यामा योगे वेति वक्तव्यम्" [पा०] 1. उदाहीयो भु।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy