SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ * ३ पा० १ सू० ३१-३१] महात्तिसहितम् १५५ भाषेयाक्रियाजश्व सोऽसस्वप्रकृतिगुणः ।' सत्वं द्रव्यं सत्र निविशते उत्पद्यते श्राश्रयति वा स गुण इवि संबंधः। ब्रम्पादपैति अपगच्छति यथाम्रात् तरितता पीततायां उत्पनायाम् | पृथप जातिषु दृश्यते, यथा सैव हरिसता तरणतुणेषु । प्राधेवः उत्पाद्यः, या कुसरयोगात् गन्धो पस्त्रे, यथा पा घटे रक्तता । अक्रियामश्च निपानश्च क्रियातो नोत्पद्यते यथाऽऽकाशादिषु महत्वादि । चकारात् क्रियाजश्च यथा संयोगो विभागो का असत्यप्रतिद्रव्यस्वभावरहितो निर्गुण हत्यर्थः । बसावे ॥२॥३१॥ बेति वर्तते । बहु रस्येवमादिभ्यश्च मृदुभ्यः स्त्रिया वा डोत्यो भवति । बहः । बाह्री । पद्धतिः । पद्धती । बहु पद्धति अञ्चति प्रति अंहति शकटि शक्ति । केचिच्छत्रेऽर्थे राहिं पठन्ति । सामर्थे शक्तिरेव तेषाम् । शास्त्र शारि राति राधि शाधि अहि कपि मुनि यधि । किमर्थमिकासन्ताः पच्यन्ते । याधता कृदिकारादक्केरिस्येव सिद्ध पद्धविशब्दान्न स्यात् इत्तरेभ्यश्चाव्युत्पत्तिपक्षः “इत: प्राण्यात्"[ग श्रोणिः भोगी। धमनिः। धमनी । इत इति किम १ श्रीवा । प्राययङ्गादिति किम् ? कौणिः । माणिः । "कविराद" [ग.] भूमिः । भूमी ! अक्तरिति किम् ? कतिः । हत्तिः । अत्यावि(दि त्येके । बहापि मा भूत । प्रारमिाईन्त ते अषल | ऋदिकारादिति किम् ? सुगन्धिः । सुरभिगंधिः । स्त्रीहतो न भवति । व्युत्पचिपचे दि. कारस्यैचः पूर्वः प्रपञ्च- । चण्ड अगल कमल कृपय विकट विशाल विशड्कट मरुन । चन्द्रभागाद्याम् । फास्याय उदार पुराण। अहःशब्दस्थेद पाठोऽनयंकः । केवलस्य स्त्रियामवृत्तेः । सविधौ तु उत्तरपदभूतस्य “योलो। [२। 111] इत्यनेनैव रूप्यं सिद्धम् । बहु शब्दस्य गुणवाचित्वात्पूर्वेशेव विकल्पे सिद्ध विद सुबद्धं भवतीति पुनर्ग्रहणम् । तेन सदुक्को अन्तान्डीनिधिः । कचिन्न भवति । कामिकेति । पतियत्म्यम्तयन्यो ॥३१॥३२॥ पतिथल्ली अन्तर्वली इत्येतो शब्दौ निपात्येते । पतिम चन्दस्य डीत्ये परतः मतोर्वत्वं नुमागमश्च निपात्यते । जीवति मतरि पतिवनी । जीवत्पतिरित्यर्थः। अन्यत्र पतिमवी पृथिवी । अन्तःशब्दादधिकरणप्रधानात् अस्तिसामानाधिकरण्याभावात् विहितोमर्नु न निपात्यते गर्भिपयाम् । अन्तर्वनी गर्भिणी | अन्यत्र अन्तरस्यामस्ति शालायाम् । उक्तं च-पतिवन्या नुका पावमन्तवयां मतुर्नुका । जीपस्पत्यां च गर्भिण्या यघासायं निपास्यते ||" पत्नी ॥३३०३३।। पत्नीति निपात्यते । पतिशब्दस्य स्त्रियां नकारोऽन्तादेशः पुंयोगे निपात्यते डीयो नकारान्तस्वादेव भवति । इयमस्य पत्नी । श्रस्य पुंसः वित्तस्य स्वामिनीत्यर्थः । पुंयोगादन्यत्र पदिरियमस्य प्रामस्य। सपन्यादौ ॥३॥३४॥ सपल्यादिषु पत्नीशम्दो निपात्यते "वा से" [ ३] इति विभाषा पत्नीशन्दस्य निपातने प्राप्ते नित्वार्थ वचनम् | समानः पतिरस्याः सपली । यद्येवं पत्नीति वर्तते समानादिम्य इति यतव्ये सनकारेकारस्य समुदायस्योन्चारणं किमर्थम् ? समानशब्दस्य सभावार्थम् । इकारापायेऽपि नकारश्रवणार्थ च । सपल्याः अयं सापत्न्यः । कुकारस्योञ्चारणं पुंवद्भावप्रतिषेधार्थमित्येके । सपत्नीभार्यः । एवं एमपत्नी । वीरपत्नी । पिण्डपत्नी । पुत्रपत्नी । भानृपत्नी। वा से ॥३१॥३५॥ से पत्नी वा निपात्यते । पतिशम्दान्तस्य मृदः स्त्रियों का नकारोऽन्तादेखो निपात्यते । बसे पसे चेई निपातनम् । अनीच इति नाभिसम्बध्यते । गृहमासस्य शब्दस्याभावात् । पसेहदः पतिरस्या हटपतिः । दृद्धपत्नी । स्थिरपतिः । स्थिरपत्नी । वृद्धपतिः । वृद्धपत्नी | स्थूलपतिः | स्थूलपत्नी । पसे ग्रामस्य पतिः मामपतिः । ग्रामपत्नी । अप्राप्त विकल्पोऽयम् । पुंसा योगे पत्नौति नित्यं निपातनम् । वेन एस्नीशम्देन तासे राजानीत्येव भवति । स इति किम् ? पतिरियमस्य ग्रामस्य । पर्णाबहुलं तो नस्तु ॥२॥३६॥ वर्णवाचिनो मूदः स्त्रियां पहुल कोत्यो भवति वकारस्य तु नकारादेशः । तुशब्दः किमर्थः १ बहुलं डोविधिर्भवति त कारक 'तु नकारो नित्यं यथा स्यादित्येवमयः । एता ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy