SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [म. ३ पा• १ सू. -. पृथिवी कोष्ट्रमातामह पितामहो एसो पर्येही प्राश्मरथ्याफट प्राप्तः । काव्या शैन्या एनौ भ्यान्तो। प्रारोह चण्ड | "जनस्योरेषु च धा. ] नारी । येऽत्रानबुडीप्रभृतय ईफागन्ताः पठ्यन्ते तेषां से पुंरदादो न भवति । अनड्डहीभार्यः । प्रत्यवरोहियरिमार्यः । श्राग्रहायणीभार्यः । इति । पयस्यनम्त्ये ॥४२४॥ प्राणिनां कालता शरीरावस्था क्यः । क्यस्यनन्त्ये वर्तमानान्यूदा स्त्रियां सीत्यो भवति । कुमारी । किशोरी । वर्करी। बधूटी। चिरपटी। तरुणी । सलुनी । अनन्त्य इति किम् ! स्थविरा । वृद्धा । "कन्याया कमीच "[ ५] इति निपातनात् कन्या । अत इत्येव | शिशुः । उत्तानशया । लोहितपादिका । द्विवर्षा । नैते साक्षादयोवाचिन: शब्दाः । अथवा द्विवर्षादिषु "परिमाबादुपि। [१।।२६] इत्येतस्मानियमान भविष्यतीति । रात् ॥३॥२५॥ संशकान्मृदः स्त्रियां होत्यो भवति । अकारान्तोचरपदो र खियो भाष्यते । पञ्चाना पूलानां समाहारः पञ्चपूली । दशपूली । अन्नन्तस्य रसस्य खं स्त्रियां चेति पञ्चपनी दशतदी। पञ्चाबी। अआदिवनशब्दो जातिवचनोऽभिप्रेतः । कथं त्रिफला ? अजादिषु पाठात् । परिमाणाद्धृदुपि ॥३॥१॥२६॥ सर्वतो मानं परिमाणम् परिमारणान्ताद् रात् हृदुपि सति होत्यो भवति । द्वाभ्यां कुद्धवाम्यां क्रीता प्राीयस्य त्यस्य रादुरखौ''[३।१।२१]इत्युप् । दिकुडवी याद की रात्" [ २५] इति सिद्धे नियमार्थोऽयम् । यतः परिमाणादेव हृदुपि नान्यतः। पञ्चभिरश्वैः क्रीता पञ्चाश्वा । दशाश्वा । तुल्यजातीयस्य नियमानिवृत्तिः । समाहारे भवत्येव । पञ्चाश्वी । परिमाणादिति योगवियोगः कर्वव्यः | सत इष्टताऽवधारणं लभ्यते परिमाणशब्देनेह रूदिवशात् प्रस्थादिश्यते । कालखंख्ययोरग्रहणम् । तेन द्विवर्षा । त्रिवर्षा । द्विशता । त्रिशता । द्वे वर्षे प्रमाणमस्याः "प्रमाणे वंसनं रामच" हति द्वयसद्धादीनामुप । उक्तं च"अर्चमानं किशोन्मानं परिमाणं तु सर्वतः । मायामस्तु प्रमाणं स्यात् संख्या वासा तु सर्वतः"। न बिस्ताचितकम्बल्यात् ॥३१॥२७॥ विस्त आचित कम्बल्य इत्येवमन्ताद् रात् हृदुपि ओत्यो न भवति । विस्तादीनां परिमाणवात् सर्वेण प्रातिः-दाभ्यो विस्ताभ्यां क्रीता द्विनिस्ता । त्रिविस्ता। दूयाचिता । भ्याचिता । दिकम्बल्या । त्रिकम्बल्या । कारणात् क्षेत्रे ॥२८॥ कारमशब्दान्चात् गत् हदुपि सति क्षेत्रेऽभिधेये औत्यो न भवति । रे काण्डे प्रमाणमस्या द्विकापडा निकाएडा क्षेत्रभक्तिः । 'प्रमाणेण्ट्रयसबान मात्रट" [श५८ इत्यागतानां यसकादीनां प्रमाणे वंसनं राच्चेति वक्ष्यमाणा इष्टया उप् | काय धनुः । तस्य परिमाणशब्देनासंग्रहीतमत: "परिमाणाधदुपि' [२११६] इत्यनेन नियमेन प्रतिषेधे सिद्ध नियमार्थमिदम् । क्षेत्र एवं प्रविषेषो भवति नान्यत्र । द्विकाण्डी। त्रिकाण्डी रस्तु: । “रात् [ ५] रवि कोविधिः। पुरुषारप्रमाणे वा ॥३१॥२९॥ हृदुपीति वर्तते । प्रमाणे यो वर्तते पुरुषशब्दस्तदन्दावाद् हृदुपि या होत्यो भवति । द्रौ पुरुषो प्रमाणमस्याः खातायाः यसद्धादीनां "प्रमाणे धंसन रामच" इति उप । दिपुरुषा । द्विपुरषी । त्रिपुरुषा । त्रिपुरुषी । अपरिमाणत्वात्पुरुषस्य "परिमायापि " [३॥1॥२१] इति नियमा निवर्तितो डीत्यो विकल्पते । प्रमाण इति किम् ? दाभ्यो पुरुषाभ्यां क्रीता द्विपुरुषा | हृदुपीत्येय | रुमाहारे पश्चपुरुषी । गुणोफ्तेरुतोऽखरुस्फोडः ॥३.१.३०॥ वेति वर्तते । गुणोक्तद उकारान्वाद बा डोत्यो मपति खस शब्द कोडं च वर्जयित्वा । यः शब्दो गुणे पर्तित्वा द्रव्ये वतेतै स गुपोक्तिरित्युच्यते । पटुः । पट्दी । मूदुः। मृद्री। गुस्खोक्लरिति किम् १ अाखुः । चातिशब्दोऽयम् । उन पनि किम् ! शुचिरिय कन्या । अखरसोङ इति किम् । खसरियं कन्या । पाण्डुरियं कन्या । "सत्वे निवितेऽसि पृषग्जाविध भयो ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy