________________
१०.१ पा० . सू. १६-२३] महावृत्तिसहितम्
यमः ॥२१॥१६॥ यान्तान्मृदः स्त्रियों की भवति । गागी । वासी । "हलो तो ज्याम्।। था१४०] इति यकारस्य खम् । “ीपावनुसमुद्देश्यम्” [३।२।१३०] इति अयम् । दूधनुबन्धकः । तस्येहाग्रहणम् । द्वीपे मवा द्वैग्या । योगविभाग उत्तरार्थः ।
फट ॥३॥२०॥ यम इति वर्तते । यमन्तान्मृदः स्त्रियां फडित्ययं त्यो भवति । रकारी इयर्थः । प्रथ गार्यायगी इति स्थिते फये हसंशाविरहात् "कशासा:" [18] इति मृत्संश नास्ति । कयं कोविधिः १ टिस्करणसामर्थ्यात् भविष्यति । गाायराशि । वात्स्यायनी । श्रावट्यायनी । वचनात्योऽपि विधिभवति । गार्गी । वात्सी।
खोहितादिसकतान्तात् ॥३॥१२॥ यत्र इति वर्तते । लोहितादिर्गादिष्वन्तर्गणः । लोहितादिम्पः सकलशब्दपर्यन्तम्यो यन्तम्या स्त्रियां फर वो भवति । पुनरारम्मी निल्यार्थः । तेन फद्देव भवति । यम:' [ 1] इत्यनेन को प्राप्तो निवर्त्यते । लौहित्यायनी । सांसित्यायनी' । बाभ्रव्यायणौ । सौरव्यायणी । सांचव्यायनी । लान्तव्यायनी । जैगीषव्यायणी । मानव्यायनी | मातव्यायनी । मनायीशब्दस्य पाठसामर्थ्यात् "भस्य हस्यो" [वा० ] इति पुंवद्रावो न भवति । मानाय्यायनी । काव्यन्यायनी । रौक्ष्यायणी । तारुच्यायणी । तालुक्यायणी । तारख्यायनी | वातरख्यायनी । श्रागिरसे तु बतण्डीत्येय भवति । काप्यायनी । कात्यायनी । शाकल्यायनी।
कौरव्यासुरिमाण्डूकात् ॥३।१२२२॥ कौरव्य प्राथरि माण्डूक इत्येतेभ्यः फट् भवति । कौरव्यायणी। राप्राप्तः । अप्रासुरीति प्रश्लेषनिर्देशात् अकारश्चान्तादेश प्रायनादेशो ( शे ) न खेको दीत्वार्यः । महत्त्वाद् "यस्य छन् घ" [ ३६] इति एवं प्राप्नोति । श्रासुरायणी । "इतो मनुष्पजावे.'' [२/11५५] इति डोत्या प्राप्तः | माएकस्यापल्य स्त्री माएकायनी । "वणच मण्डूकात्"(11.इत्यण । की प्रसन्येत । "तस्येवम्" [३।३।८८] इत्यणि विवक्षिते कौरवीति भवति । शैषिकार्यविवक्षायां "इन [२८] इत्यरिण प्राप्से "दोरहः" [२।११० इष्यते । श्रासुरिणा प्रोक्ता श्रासुरीया शिक्षा ।।
गौरादेः ॥३१॥२३॥ गौरादिभ्यः स्त्रियां डी भवति । गौरी । वर्णत्वे बहुलं की प्राप्तेः संज्ञायामपाते। गोर मत्स्य मनुष्य शृङ्ग गवय हय मुक्य स्मृष्य "श्योः " ।१५३] इति डीप्रतिषेधः प्राप्तः 1 शृमाशाप माप्तः । एवमुत्रत्राप्यूयम् । पुट पट जुण द्रोण हरिण ककण परीक्षण वरट उकण आमलक कुवल बदर विश्व ( बल्लक) बिम्ब कर्कर तार शार शष्कण्ड शबल सुषव घाण्डशो केषाञ्चित् । सालन्द (सलद) गडुल पडुश' श्रादक अानन्द सपाट शकुल सूर्य पूध मूष धातफ सालक मालक मालत साल्वक वेतस वृत (स) श्रतस उमा ( उभय ) भृत मह मठ छेद स्वन् तक्षन् अनहोनढ़वाही। एषणाकर कारके । देहमेघकाकादनगवादनाय । यान मेघ गौवम (गोतम) अयस्थूण भौरिकि भौलिकि भौलिङ्गि प्रौद्गाहमानि श्रालम्बि पायामक प्रालब्धि श्रापाच्यांक (आपश्चिक) ऊपस्तश्च (!) श्रारट टोट नट मूलाट श्रासूरण (श्रास्तरण) अधिकार प्रत्यवारोहिणी श्राग्रहायणी" | अग्रहायनस्य स्वार्थे अण, णत्वं च निपात्यते । सेचनी ! सुमंगलात्संज्ञायाम् । सुन्दर मण्डल मन्थर मन्दुल पेट (पट पिट (विट) पिण्ड ऊर्द गूद सूर्द । केषांचित् रेफास्परो मकारः सूर्म हद भाण्ड लोहाराख कदर फन्दर पदल कन्दल तरुण तलुन सौधर्म । रोहिणी रेखती व नक्षत्रे । विकल मिष्कल पुष्कल । कटाच्छोण्याम् । पिप्पल्यादयश्च । पिप्पली हरीतकी कोशातकी शमी कोरी
1. साहित्यापनी मु.। २. ऋरय २० । ३. वाऽप्य युद्धम् अ०, २०, स.। ५. पर मु. । १. अणक मु०। ६. पण्डश प० । पटुल प० । ७. अपामा ५० | प्रापामक स०। ८. उपसरच..। ..प्रत्यवाहिन् मु.।।. भाप्रहायण मु.।
२०