SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम्भ .पा० । सू० ।अगुवक्ष्णः । बहुधीवे । बदुधीवाः । बहुधीवानी । बहुधीवानः । बहुधीषयौं । बहुधीवर्यः ! उत इति किम् ? सुपर्वा । सुपर्वाणौ । पूर्वेण द्वैरूप्यम् । अन इत्येव सुमत्स्या नदी। खो खौ ॥११२॥ विषयेऽन्नताद् बसान्छी भवति । अधिराशी नाम प्रामः । पुनहींग्रहणं नित्यार्थम् । ऊधसः ॥३१॥१३॥ बादिति वर्तते । ऊधःशब्दान्ताद्मसान्डी भवति । कुण्डमिवोधो यस्याः कुण्डोनी । द्वे अधसी यस्या द्व्यूती । निर्गतमुधोऽस्या निम्नी "ऊपसोऽनम्" [ ३२] इति अनङ सान्तः । “चोझे' [ 1] इति त्रैरूप्यं प्रासम् । स्त्रियामेवानछ । सान्त इत्येव । इह मा भूत् । महोषाः । पर्जन्यः । बादिल्येव । प्रासा ऊपः प्राप्तोधा गौः। "साच प्रासापम्ने' [ २०] इति षसः । तत्रैव पूर्ववक्षि पासातम् । दामझायनात्संख्यादेः ॥१४॥ संख्यादेवसात् दामान्तात् हायनान्ताच ही भवति । द्विदाम्नी । त्रिंदाग्नी । “वोनये" [३।३।११] इति भैरूवं प्राप्तम् । “हायमाद्वयसि स्मृतः" [मा०] द्विशायनी । त्रिहायणी । चतुर्दावणी वसा "त्रिचतुभ्या हायमस्य गत्वमपि षयसीयते" [वा.] तेनेड डीविधिर्णत्वं च न भवति । विहायना । निहायना । चतुयना शाला । संख्यादेरिति किम् ? उद्दामा वरवा । "बोर्ड" [I ] इत्यनेन त्रैरूप्वं भवति । पावो था ॥३॥११५॥ पाच्छब्दान्तान्मृदः स्त्रियां वर्तमानाद्वा ही भवति । द्विपात् । द्विपदी । त्रिपात् । त्रिपदी । “सुसंस्थादेः" [२।१५०] इति पादशब्दस्य खम् । पादयतः कियन्तस्य प्रयोगो नास्त्रि। टायचि ॥२॥१६॥ पाद इति वर्तते । पाच्छब्दान्तान् मृदयाब् भवति शुन्यभिधेयायाम् । विपदा ऋक । त्रिपदा ऋक् । ऋचीति किम् ! विपदी देवदत्ता । मनीचः ॥३२॥१७॥ न्यक्छन्दोऽसप्रधानवरनो नत्र पुवः। यदित अर्ध्वमनुकमिभ्यामोऽनीच इत्येवं तवेदितव्यम् | नीचो च्यादयो न भवन्तीत्यर्थः । वक्ष्यति "टिड्डायम्' [1] इति । कुरुचरी । मद्रचरी । “जातेश्योड: शा३] । कुक्कुटी । शूकरी । अनीच इदि किम् । बहुकुमचरा । बहुकुक्कुटा मथुरा। ननु पूर्वत्र समुदायः स्त्रियां वर्तते नावयवः । अवयव एव च टिन्न समुदायः । द्वितीयेऽपि बसे न समुदायो जातिवाची; किं त्ववयवः, तत्कथं प्राप्तिः । इदमेव ज्ञापकं भवत्यत्र प्रकरणे वदन्तविधिरिति । तथाहि प्रधानभूतेन तदन्तविधिः कुम्भकारी देवदत्तकुक्कुटी । यद्येवं पूर्वमेवेदं सूत्रं बलव्यम् । इह करणात् पूर्वोक्तविधिर्नीचोऽपि भवतीति शाप्यते । बहुधीवरी बहुपीवरीति । टिड्दाणच्ठण्ठपकरपः ॥३।१।१८॥ श्रत इति वर्तते । टित् अण् अ ट उभ करप् इत्येवमन्तेभ्या स्त्रियों की भवति । टापोपवादः । “अनीचा" [ ५] इत्यधिकारात् प्रधानेन वदन्तविधिमतः । कुरुचरी । भद्रचरी | "कृष्ग्रहण तिकारकपूर्वस्यापि प्रायम्" परि०] न मन्तव्यम् । इह फुदकतोमहणात् । द-सौपर्णेयो । वैनतेयी । "शिकाया " [ १६] इत्यस्य निरनुबन्धकस्य स्त्रियामभिधानं नास्ति । श्रण कुम्भकारी । औपगवी । कथं चुराशीला चौरी। तपाशीला तापसी १ णेऽप्यपकतं भवतीति वक्ष्यति । श्रम्-औत्सी। वैदो। ठण्-लाक्षिकी । शैचनिको। ठभ्-पारायणं वर्तयति पाण्यणिकी। प्राम्बतेष्ठम् ! करप्-इत्वरी । नश्वरी । अनीच इत्येव । बहुकुरुचरा । ख्युरप्रभृतीनां यनुबन्धकत्वेऽपि टित्करणसामर्थ्याद् प्रणम् । लकाराणां स्थानिवद्भावाहित्वं डिवं च न भवतीत्युक्तम् । पचमाना ली। श्रचिनवम् । त्यसाइचर्यादागमस्य न ग्रहणम् ! लिखिता विद्यति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy