SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अ०] ३ पा० १ सू० ७-११] महावृत्तिसहितम् १५१ गोमती । तत्रभवती । पचन्धी । उगिदिति यदीदं स्यग्रहणमेव स्यात् त्यग्रहणे यस्मात् तदादेरिति इह न स्यात् । श्रतिभवती । निगमती । श्रथ मृद्विशेषणमेव स्वात् मृद्ग्रहणेन तदन्तविधिरिति तथापीह न स्यात् । श्रतिमहतीति । तस्मान्नेदं स्यग्रहणमेवः नापि मृद्ग्रहणमेव अपि लेकदेशग्रहणमिदम् । उक् इत् यस्यैकदेशस्य तदन्तान्मृद इति । स चैकदेश: त्यो मुवर्णश्च संभवति । यः । श्रेयसीत्यादि । मृत्-तत्रभवतीत्यादि । वर्णः । पुमासमतिक्रांता] श्रतिति प्र इति सकारो व उदित् । ययागमेषु वर्ण उगिदिति ङीविधिर्विधीयते तुक्यपि शप्नोति श्रग्निचित् कम्येति । उभयस्कार यो सामर्थ्य दिहैव भवति नान्यत्र । श्रयतेरुपसंख्यानं नियमार्थं कर्तव्यम् । प्राची प्रतीची उदोची । घोषगितः नान्यस्मात् । उखास्तत्कन्या | श्रृष|रान्तात् कर्त्री । हर्त्री । नकारान्तात् । दण्डिनी । छत्रिणी । I नोऽशो रश्च ॥ ३३९॥ ७ ॥ वन इति वनः क्वनिपश्च ग्रहणम् । श्रदशन्तायो विहितो बन तदन्वात् खियां वर्तमानान्मृदो रेफश्चान्तादेशो भवति श्रीश्च । पूर्वे सिद्धे रेफार्थमिदम् । धयतिपिवतिभ्यां कनिप् । धीवरी । पीवरी 1 मेस्दृश्वरी । कथं शर्वरी ? शृणातेरजन्ताद् बन् । कथमवावरी ! श्रत्र श्रोणतैराकृते वन् । “अनींच: " [३|१|१७] इत्यत्र वक्ष्यति । पूर्वौ विधिनोऽपि भवति । बहुtet | प्रतिधीaat श्रथवा श्रमत्पूर्वादित्यत्र तदन्तविधिज्ञपितः । श्रय इति किम सहयुद्भ्वा स्त्री "राशि युधि कृञः " [२२८२] "सहे [२२९३] इति कनिप् । “भियोगशिष्टानामन्यतराभावे भोरल्यभाव:" [पर] इति रेकादेशाभावे पूर्वेणाप्यत्र ङीलो न भवति । एवमर्थश्चकारः क्रियते । नेल्स्यखादेः ||३|१||८|| स्त्रियामिति वर्तते । इल्संशकेभ्यः स्वलादिभ्यश्च मृदुद्भ्यः स्त्रियां यदुक्त तन भवति । पच कुमार्यः । सप्त रोहिण्यः । श्रथात्रानेन हीप्रतिषेधे कृते नवे सति श्रत इति टाप कस्मान्न भवति । सुधि नवस्यासिद्धान्तदन्वत्वाभावान्न टापू । कथमयं सुविधिः । तत्र टापः पकारेण सुपो ग्रहणात् । यद्येवं बहुचर्मिकेत्यत्र नखस्यासिद्धत्वात् "मस्थे क्यापी" [२१९/१०] इति कात्पूर्वस्यात इत्वं न स्यात् । एवं तहिं होमो छीटापो प्रतिषिध्यते । उक्तं च "संशानामन्ते नष्टे स्पतिः कस्मान स्यात् १ प्रत्याहारादाया सिद्धं दोषस्विरवे तस्माभौ ।” स्वस्त्रादिभ्यः स्वला । दुहिता । स्वस हुहितु ननान्द यातृ मातृ तिस्र, चतसृ । मनो जाप च ||३|१|| || ही इति वर्तते नेति च । मन्नन्तान्मृदः स्त्रियां वर्तमानाडा भवति ङीप्रतिषेधश्च । डकारः टिखार्थः । पकारः सामान्यग्रहणार्थः । पामे । पामाः पामानौ । पामान: [ "अनिमार्थकेन च तदन्तविभिः " [ परि० ] सोमे सीम्मानौ । सुप्रथिने । सुप्रथिमानौ । प्रतिमहि । श्रतिमहिमानी । अनश्चयात् ॥ ३|१|१० ॥ श्रन्नन्ताद् बखात् स्त्रियां वतमानाड्डान् भवति ङीप्रतिपेधश्च । चकारो ङीप्रतिषेधानुकर्षणार्थः । श्रर्थवतोऽनर्थकस्य चानो महणम् । श्रनुङ्खवतो बसस्येद्दोदाहरणम् । उवतस्त्रैरूप्यं वक्ष्यति । सुप | सुपर्वाः । सुपर्वाणौ । सुपर्वाणः । नकारान्तत्वान्ङी प्रसज्येव । वादिति किम् ? प्रतिक्रान्ता पर्वाणि श्रतिपर्वणी । घोड े ||३|१|११|| अन्नन्तादनसात् उङः खे वर्तमानात् डाम्ङीप्रतिषेधो वा भवतः । वावचनायथाप्राप्ताः । नकारान्तान्ङीविधिः "वनोऽहशोरच [ ३ | १३७ ] इत्यभ्यनुज्ञायते । बहुराजे । बहुराजाः । बहुराजानो । बहुरानानः । बहुराज्यौ । बहुराज्यः । बहुतचे । बहुतज्ञाः । बहुतक्षाणौ । बहुतक्षायः । बहुवच्णो । [५।१।४२] इति सूत्र इति शेषः । १. गिच
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy