SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १५० जैनेन्द्र-व्याकरणम् [ ० ३ पा० १ सू० १-६ कुमायौं । कुमार्यः । कुमारीम् । कुमार्यौ । कुमारीः । कुमार्यां | कुमारीभ्याम् । कुमारीभिः । कुमार्यै ॥ कुमारीभ्याम् । कुमारीभ्यः । कुमार्याः । कुमारीभ्याम् । कुमारीभ्यः । कुमार्योः । कुमार्योः । कुमारीणाम् । कुमार्याम् । कुमार्योः । कुमारीषु । श्रान्तात् माला माले मालाः । मासाम् । माले माला ! मालया । मालाभ्याम् । मालाभिः । मालायै । मालाभ्याम् । मालाभ्यः । मालायाः । मालाभ्याम् । मालाभ्यः । मालायाः । मालयोः । मालानाम् । मालायाम् । मालयोः । मालासु | एवं डाबन्तात् । दामाद्दुराश्रादयो नेयाः । मृदः – दृषद् । इषदौ । हृषदः । हृषदम् । दृषदौ । दृषदः । दृषदा । दृषद्भ्याम् । दृषद्भिः । ष्टषदे । दृषदुद्भ्याम् | दृषदुद्भ्यः । दृषदः । दृषद्भ्याम् । दृषद्भ्यः । दृषदः । दृषदोः । दृषदाम् । दृषदि । हृदः । दृषत् । स्त्रियाम् ||३|१|३|| स्त्रियामिति प्रकृतिविशेषणम् । यदित ऊर्ध्वमनुक्रमिष्यामः स्त्रियां वर्तमानान्मृदः स्वार्थे तद्वेदितव्यम् । वदि स्त्रियामभिधेयायामिति स्यात् द्विक्हू न स्याताम् । कुमार्यौ कुमार्य इति । एकत्वात् स्त्रीत्यस्य त्योत्पत्तिश्च न स्यात् । कालितरा । भावप्रधानत्वात् त्रियामिति निर्देशस्य कुमारी देवदतेति सामानाधिकरण्यं च न स्यात् । अथापि स्त्रीसमानाधिकरणान्मृद इत्यभ्युपगम्येत एवमपि भूतमियं नारी 1 कारणमियं कन्या । श्रवपनमियमुङ्घ्रिकेति मृतशब्दादिषु स्त्रीत्याः प्रसज्येरन् । तस्मात् स्त्रियां वर्तमानान् मृद इत्येवाधिकृतम् । श्रजायजा देवदता स्त्रियामिति श्रजो देवदत्तः । शब्दबनितप्रत्ययवर्गाः स्त्रीखादय इद्दाभिप्रेता न वस्तुवर्गाः । श्रव्याप्तेः । शब्दो हि श्रोत्रपथं गतो लिङ्गसंख्याक्तं स्वप्रत्ययं जनयति स प्रत्ययः । खट्वादिषु रखादिषु प्रभावादिषु च शब्देषु संभवति । I अजाधतष्ठाप् ||३|११४ ॥ श्रनादिभ्यः अकारान्तेभ्यश्च मृदः स्त्रिया वर्तमानेम्यष्टामित्ययं त्यो भवति । aert: arterytः सामान्यमाणार्थः । टकारः सामान्यग्रहणाविघातार्थः । अन्यथा एकानुबन्धकग्रहयो न नुबन्धकस्येति विघातः स्यात् । बाधकबाधनार्थमनकारान्तार्थं चादिग्रहणम् । श्रना । एडका | अश्वा । चटका । मूषिका । “जातेरयो : " [ ३१२३] इत्यस्यापवादः । बाला । होटा | पाका || मन्दा | विलाता । “वयस्यनन्स्ये” [ ३ | १|२४ ] इत्यस्य प्राप्तिः । पूर्वापदाणा । श्रपरापहाणा । विलक्षणस्यापवादः । निपात नागणस्खम् । "संभस्त्रा जिन शय पिण्डेभ्यः फलाट्टापू" [ वा० ] संफला । भस्त्राफला । अबिनफलर | शय्यफला । पिण्डफला । "सस्थाकाण्यमान्तातै केभ्य: पुष्पाहाप्' [वा ] सत्पुष्पा । प्राकपुष्पा । काराडपुष्पा । I प्रान्तपुष्पा | शतपुष्पा । एकपुष्पा | "पाककर्या पर्णपुष्कफक मुलवाको [३|१|५४] इत्यस्यापवादः । "शूवाच्चामहत्पूर्वात् जातिश्चेत्" [वा०] शूद्रा नाम जातिः । श्रमहत्पूदिति किम् १ महाशूद्री । श्रामीरजातिरियम् | मद्दत्पूर्वादिति शब्दपरस्य महतः । त्वं न भवति । जातिरिति किम् ? शूद्रस्य भार्या शूद्री । योगीकारा। श्रमद्दत्पूर्वादिवि प्रतिपेधवचनं ज्ञापकं भवत्यत्र प्रकरणे तदन्तविधिरिति । तेन महाजा । बीवानमतिक्रान्ता अतिथीवरी । अतिभवती । श्रतिमहतीति सिद्धम् । कुखा । उष्हिा | देवविशा । “हुन्छवा[घ] ज्येष्ठा । कनिष्ठा । मध्यमा । पुंयोगलक्षणा प्राप्तिः । कोकिला जातिः 1 "मूढान्याच्च टाप्' [पा०] श्चमूला । षकाराद्यजष्ठाप् । शार्कराच्या | पौतिमाच्या । गौकक्ष्या । अतः खस्वपि खट्वा । देवदत्ता । तपरकरणं किम् १ चीरपाः स्त्रो । वयस् ||३|१|५|| श्रावय्यशब्दादा भवति । अवटस्यापत्यं स्त्री श्रावट्या । यम इति कोषिपवादः । पुरस्तादपवादोऽयं फटो न बाधकः । श्रावय्यावनी । उनको ||३|१|६ ॥ उक् इत् यस्य यस्य मृदो वा वा तदन्तात् ऋकारान्तेभ्यो नकारान्तेभ्यश्च हृदः स्त्रियां वर्तमानेभ्यो ङीत्यो भवति । ङकारो “हल्यापः " [४।३।१६] इत्यत्र विशेषणार्थः । १. असनिवानिकोटिका उष्ट्रिकेत्युच्यते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy