SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ म. पा. सू.-.] महाधुचिसहितम लिट ॥२४॥६५॥ एक्शब्दोऽनुवर्तते । लिडादेशो मिङ अगसंज्ञ एव भवति । पेचिश | शेकिय | "वोपदेश" [43] इत्यादिनेट । "सेटि ४११] इत्येत्वचखे । गसंज्ञासमावेशनिवृत्त्यर्थमेवकारोऽमिसंबध्यते । तैरिम इत्यत्र गसंज्ञायामसत्यां तदाश्रयः शम्न भवति ।। सिकाशिषि शिक्षा एवेति वर्तते । श्राशिषि यो लिड् तदादेशश्चागसंश एव भवति । भावे-जागरिषोष्ट । कर्मणि-लविघीष्ट । अगसंज्ञायां गाभयं "किकोऽनस्थलस्त्रम् [शा१३८] इति सखं न भवति । एवकाराधिकारात् गसशासमावेशो न भवति । यदि स्याद्या मसज्येव ! आशिषीति किम् । जाण्यात् । मायाताम् । माग्युः । इत्यमयनन्दिविरचितायां जैनेन्द्रमहावृत्ती द्वितीयस्याध्यायस्य चतुर्थः पादा समाप्तः । समाप्तश्च द्वितीयोऽध्यायः । पत्किशिवाङ्मयं लोके सान्धर्य संप्रतीयते । सत् सर्व पातुभिष्याप्तं शरीरमिष चातुभिः । तृतीयोऽध्यायः रुपान्मृदः ॥३॥१॥२॥ की इति स्वरूपमहणम् । प्राबिति टाडापोः सामान्येन प्रणम् । मुदितिसंज्ञानिर्देशः "अधु मृत" [ ५ "कृद्धत्साः" [ 10 ] इति । यदित ऊर्ध्वमनुकमिभ्यामः श्रा कपो विधानात् अयन्तादाबन्तान्मृद्र पाच्च तद्भवतीत्येवं चेदितव्यम् । ननु वक्ष्यमाणात्याः "पर। [ २] इति नियमेन परे प्रयुज्यन्ते । धोः परत्वञ्च तव्यादिमिराकान्तम् । मिडन्तं च क्रियावाचि सुबन्तमपि पर्द क्रियासापेक्षं क्रियावभूतमित्यतः पारिशेष्यान्न्याम्मृद एव भविष्यन्ति । एवं तईि वाक्यान्मा भूवन् । वृद्धस्य उपगोरपत्यमिति । गुपदभसंशाश्च प्रयोबनम् । दद्वकारद्वयादिग्रहणामि च घ्याम्मृदो विशेषणानि न समर्पविभक्यन्तस्येत्यधिकारः क्रियते । दु इति मृद्र पम् । दु-ज्ञानामपत्यमित्यच मृद्रपापेक्षया "पायुद्धाद्दोः" [ १] इति दुलक्षणः फित्र न भवति | अदुलक्षण एव "फिरदोः" [३010] इति फिर्भवति । दक्षाणामपत्यमित्ति मृद्र पापेक्षया श्रदन्सलक्षणः इम् भवति । धरेम तरतीत्यत्र मृदपेक्षया "मौद्ययाः" [ १] इति 'यजलक्षणः सिद्धः" याचा तरतीत्यत्र न भवति । मृद्ग्रहणे विङ्गविशिष्टस्यापि प्रहरमिति सिद्ध झ्याग्रहणं किम् । कालितरा । मालितरा । एनिका । हरणिका । परमपि हृतं बाधिता स्त्रीत्यो यथा स्यात् । अथ "मरूपकल्पचेक ड्युवमोन्नमसहते प्रोऽमेकाय" [१ ५५ ] |करणे] इति प्रादेशवचनसामर्थ्यादेतल्लभ्यते । एवं तहि मृद्ग्रहणे लिङ्गविशिष्टश्यापि परिमाधेयमनित्यति झाप्यसे । तैम गोमतीति उगिल्लक्षणो नुम्न भवति । युवतीः पश्येत्ति जिन भवति । सख्यौ । सख्यः । इति च शिन्न भवति । हे भवति भगवत्ति अघति इत्यत्र "भषभगववधवतो बा रि: कावधस्योः' [शभ] इत्येष विधिर्न भवति । इह त्यग्रहणं न कर्तव्यम् । कथं युवतितरा वामोरुतरा १ हृदन्तत्वाद्यवसिशब्दस्य मृत्संशा, वामोरुशब्दस्यापि मृदमृदोरेफादेशी मृद्ग्रहणेन पाते । अजादिषु हलन्ताहापं विधास्यति छापि च टिखेन भवत. ध्यमिति एकादेशो नास्ति तस्मात् व्याग्रहणं कर्तव्यम्। स्वौजसमौट्छष्टाभ्यांभिस्भ्यांभ्यसूडसिभ्याभ्यस्ङसोसाम्ब्योरसुप ॥ १२ ॥ या अमृदा स्वादयो भवन्ति ! उकाराद्यनुबन्धनाशः। अनेन विहितानां स्वादोना “माप्' [ २] इत्येवमादिना विभक्लिनियमः "साधने स्वार्थे' [A] इति वचननियमश्च ज्ञातव्यः । यन्ता कुमारो ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy