________________
१४८
जैनेन्द्र-व्याकरणम्
[ अ० २० सू० ८५-३१
कुर्याम् । कुर्याव । कुर्याम । कुर्याः । कुर्यादम् । कुर्यात । कुर्यात् । कुर्याताम् । कुर्युः । "जो ये च " [81918 ] इति विकरण मेस्" [["उसे" [] इवि पररूपम् । स्थानिवद्भावादेव लिङादेशस्य ङिचे सिद्धं यासुटो विद्वचनं शापकं लकाराश्रयमादेशानां ङित्वं च न भवति । तेन चिनमित्ये सिद्धः । पचमाना स्त्री । टिस इति ङीत्यो न भवति ।
काशिषि ||२||४|८५ ॥ श्राशिषि लिङी यासुट् किद्भवति । हिचे प्राप्ते कित्वं विधीयते । स्यय जगर्ते रेवर्ये च । उखासम् । उह्मास्त्र । उह्यास्म । उपाः । उपात्तम् । उास्त । उद्यात् । उपास्ताम् । उह्यासुः। जागर्यासम् | नागर्यास्व | बागर्यास्म । " जागुरभियारिवि" [२६२] इत्येप् ।
।
भोटः || २|४|८६|| लिङादेशयोर्क्ष इट् इत्येतयोर्यथासंख्यं रन् श्रत् इत्येतावादेशौ भवतः । पचेरन् | पचीरन् । "झोऽन्तः " [१३] इत्यत्रापवादोऽयम् । पचेय | पक्षीय । "श्रीक्षीःप्रयेषु मित्राक्षाम् [५|३|१०२] इत्येवमादिना प्रातस्य पस्य निवृत्यर्थं तपरकरणाम् ।
सुद् तथोः || २|४|७|| लिये यो वकारथकारौ तयोः सुडागमो भवति । श्रगविषये लिङ् प्रयोजयति । गे सखेन भवितव्यम् । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीष्ट । पक्षीयास्ताम् । सत्ययमादेशो भवति । श्रन्तादेशापवादः । कुर्युः । क्रियासुः ।
भेर्जुस् || २|४|८८ || निदेशस्य निर्दिश्यमानस्यादेशो न यासुटः ।
धविः ||२||४|| ९ || मंचक वेति सि इत्येतेभ्यः परस्य र्जुमादेशो भवति । ति इति वर्तते । तत्र लिङ प्रदेश उक्तः । लृङः स्येन व्यवधानमस्ति । लुङोऽपि सेरिति भविष्यति । पारिशेध्यात्थविद् - प्रणं लडर्थम् । श्रविमरुः । श्रजागरः । "उलि" (जुसि ) [ ५२८० ] इत्येष | विदेः । विदुः । श्रकार्षुः । अहर्षुः ।
आः ||२|४| ६० ॥ सेरिति चर्तते । श्राकारान्तात्तेः परस्य झेर्जुस् भवति । श्रुतिकृतं केरातः परत्वं सेदपि कृते त्याभयलक्षणेन सेः परत्वम् । अत उभयगतमानन्तर्य रस्ति । अत्थुः । श्रगुः । श्रयुः 1 अः । अधुः | त्याश्रयलदोन भेरिति पूर्वेणैव सिद्धे नियमार्थमेतत् । श्रात एष सेरुपि कृते नान्य स्मात् श्रभूवन्निति ।
कने वा || २ | ४२६१ ॥ श्रव इति वर्तते । प्राकारान्तात्परस्य लबादेशस्य भेर्वा जुस् भवति | अयुः। अयान् । अधुः। श्रधान् । ननु लक्ष्मणमनर्थकम् । ङित इति वर्तते । पारिशेष्यात् लड एव संप्रत्ययः । नानर्थकम् । इह खडे यो लङ् तस फेर्नुस भवति । श्रतिदेशे मा भूत् । यान्तु । वान्तु । "से" [६] इत्यनेनापि मुख्यस्य लङो ग्रहणादिह न भवति । बिभ्यतु | जानछ । विदन्छ ।
I
द्विषः॥२|४|६२॥ लङो वेति वर्तते । द्विषः परस्य लङो भेर्षा जुट् भवति । श्रद्विषुः । श्रद्विषन् । श्रनिगन्तत्वात् "जुसिं" [ ५४१५० ] इत्येन भवति ।
1
मिशिमः ||२||४| ६३|| मिळः शितश्च त्या धोर्विद्दिताः गसंज्ञा भवन्ति । भूयते । नयति । रोदिति । शित् । पचमानः । यजमानः । गसंशाश्रयो विकरण एन्भवति ।
शेषोऽग एव ॥२२४॥९४॥ मिशिद्भ्यामन्यः शेषः । चोरित्येवं विह्नितस्त्यः शेषोऽगसंश ष भवति । लविता । लषितुम् । लवितव्यम् । श्रगसंशाकार्बमिडागम एप् च । घोरिति विशेषणं किम् ? जुगुप्सते । श्रीकाम्यति । लूम्याम् । अभिलम् । पवकार उत्तरार्थः । अगप्रदेशाः - 'बलाद्यगस्येट्' [५१८४] "गगयो:' [ ५२८१] इत्येवमादयः ।