________________
०
पी० ४ ० ०-४]
महावृत्तिसहितम्
१४०
[ २१४ / ११] इत्यत्र लड् महगास्य प्रयोजन लङ्केच यो लङ् तस्य जुस् भवति श्रतिदेशेन यो लब तस्य मा भूत् । लङ्घदिति वांताद्वत् ( श्रमूतताम्वत् ) तेनाडागमो न भवति ।
रुः ||२||७३॥ लोट इति वर्तते मानामिति च । लोटो मानामिकारस्य उकारादेशो भवति । इखस्यापवादः । पचतु । पचन्तु । करोतु । कुर्वन्तु । मिप्सिपोरादेशान्तरमुत्वस्य बाधकं वच्यते ।
I
पिच || २|४|७४ ॥ लोट इति वर्तते । सेहिरादेशो भवति कापिच्च । लुनीहि । पुनीहि । आप्नुहि । राष्नुहि ।
मेनिः || २२४१७५ ॥ लोटो मेर्निरित्ययमादेशो भवति । पचानि । फरवाग्धि ।
श्रमेवः || २|४| ७६ ॥ लोट इति वर्तते । लोडादेशस्य य प्रकारस्तस्य श्रमित्ययमादेशो भवति । निर्दिश्यमानस्यादेशो भवति । पचेथाम् । पचताम् । पचेताम् | पचन्ताम् ।
स्वो घाम ||२|४|७७॥ लोट इति वर्तते एत इति च । सकारवकाराभ्यां परस्य एतो व श्रम् इत्येतावादेशौ भवतः । पचस्व । पचध्वम् । वयस्व । वयध्वम् |
पिच्चास्मद्ः ||२|४|७८ ॥ लोट इति वर्तते । लोटोऽस्मदः प्राडागमो भवति पिश्व | करवाणि । करवाव । करवाम | करवै । करवावहै । करवामहै ।
पस पे ॥२४॥७६॥ लोटोऽस्मद इति वर्तते । लोटोऽस्मदः एकारस्यैकारादेशो भवति । निर्दिश्यमानस्यादेशो ऽयमामोऽपवादः । करबै । करवावहै । करवाम है। चिनवै । चिनवावहै । चिनवाम है ।
1
ङितः सखम् ॥२६४ ॥ श्रमद्वितीयोऽवं भवति । लङ्पचाव । श्रपचाम । लिङ्- पचेष । लुङ - अपादव । श्रपादम । अपश्याव । अपश्याम
एमे ॥२४८१॥ इति वर्तते । दिल्लकारसम्बन्धिन इकारस्य खं भवति मक्षिये । लनपचः । श्रपचत् । अपचन् । सिङ पचेरन् । पचेत् । लुङ श्रभाक्षीः । श्रपाक्षीत् । लुङ् श्रपयः । श्रपश्यत् । श्रपच्यन् | म इति किम् १ अपचावहि । श्रपचामहि |
मिथस्थत्त सोऽमृततताम् ||२|४|८२॥ ङिन्तां लकारायां मिप् थस्थ तम् इत्येतेषां यथासंख्यं अम्वं तं ताम् इलेते आदेशा भवन्ति । श्रपचम् । श्रपचतम् । अपचन । श्रपचताम् । लिङ-पचेयम् । पचेतम् । पचेत । पचेताम् । लुङ श्रपाक्षम् । अपाक्तम् । अपाक्न । श्रपाक्लाम् । “बदन ( अजवद )" [१७] इत्यादिनै । "लो फि" [ ५३४४ ] इति सखम् । लुरू- श्रपच्यम् । अपक्ष्यतम् ।
I
अपक्ष्यत | अपच्यताम् ।
लिङः सीयुट् ॥२४॥८३॥ लिङादेशानां सीयुडागमो भवति । मे बासुये विधानादे सीयुद्ध द्रष्टव्यः । टकार: "दादि" [११५३ ] इति विशेषणार्थः । उकार उच्चारणार्थः । पचेय । पचेवहि । पन्चेमहि । पन्चेथाः । पचेयाथाम् । पचेध्वम् । पचेत । पचेयाताम् । पचेरन् | "दादेगें" [११११३५ ] इति वर्तमाने “लिङोऽनन्स्यसस्थम्” [१।११३८ ] इति सीयुट्सकारस्य "सुवयोः " [ २1४1८० ] इवि सुट्सकारस्य व खम् । श्राशिषि लिङ्-पक्षीय | पक्षीवहि । पक्षीमहि । पक्षीष्ठाः । पक्षीयास्थाम् । पक्षीध्वम् । पक्षीष्ट । पक्षी यास्ताम् | पचीरन् ।
I
यासुण मोक्षित् || २|४|८४ ॥ लिङ इति वर्तते । लिङो मरिष्यस्त्र यासुडागमो भवति ङिच्च । सीयुटो ऽपवादोऽयम् । छात्र “कदाशिधि' [२|४|८५] इति वचनात् विध्यादिलक्षणस्य लिङ छोदाहरणम् ।
१. वति । पात्र । चात्र । द्विक्षू । पचैः । पय । अं०, ०, स० ।
I