________________
जैनेन्द्र-ध्याकरणम्
[०२ पा० ४ सू० ६५-४१
है।
लम् । श्रपचे । अपचावहि । अपचामहि । वच्यते लिए। तुझ्। अपक्षि | अपश्यहि । अपक्ष्महि । लुरू। अपक्ष्ये । अपक्ष्यापहि । अपक्ष्यामहि ।
टिहटेरे ॥२४॥६५॥ टिता लकाराणां ये दास्तेषां टेरेत्वं भवति । यत्र एफ एवाच तत्र म्पपदेशिवडावाददन्तत्वमुक्तम् । यत्र च तदादिन्यो नास्ति तत्रापि व्यपदेशिवनावात्तदादित्वम् । पचे । पचायो । पचामहे । "थासः से" [शश६] इति वक्ष्यति । पचसे । पचेथे। पचवे । एचते । पचेते | पचन्ते । लिट् । पेचे । पेचिवहे । पेचिमहे । लुट् । पक्काहे । पक्कास्वहे । पक्कास्महे । लृट् । पक्ष्ये । पक्ष्यावहे । पक्ष्यामहे । खोटो वक्ष्यति । प्रकृताना मिझ दस्य टेरेस्यम् । तेनेह न भवति । पचमान इति ।
थासःखे ॥२॥६६॥ टिदग्रहणमनुवर्तते । टितो लकारस्य थासा स इत्ययमादेशो भवति । पचसे । पेचिपे । पतासे । पक्ष्यसे ।
"एशिरेसविधानेषु किं स्यादेटवे प्रयोजनम् । मायने सुकते मामूद शापक sitatus in
लिटस्तमयोरेशिरे ॥२॥४॥६७ लिडादेशयोस्त झ प्रत्येतयोः एश हरे हत्येतापादेशौ भवतः । शकारः सर्वादेशार्थः । परस्पादिर्मा भूत् । पेचे | पेचिरे । नेमे । नेमिरे।
मानों एएषमथाथुसणलतुस्सुसः ॥६॥ लिट इति वर्तते । लिटो मानां स्थाने यथासंख्यं णलादयो नव श्रादेशा भवन्ति । कारः ऐबर्थः । लकारः सर्वादेशार्थः । इति द्वयोरकारयोः प्रश्लेषनिर्देशः सर्वा देशार्थः । अन्त्यस्याकारस्याकारवचने प्रयोजनाभावात् सा देश इति चेत् समसंख्यत्वं प्रयोजन संभाव्येत | अथवा धोरिति कानिर्देशात् परस्यादेस्थकारस्याकारः। पपाच । पाँचव । पेचिम । पपस्थ । पेचिथ। पेचथुः । पेच | पपाच । पेचतुः। पेचुः । “धोपदेशे" [५/३१३०८] इत्यादिना वेट् । "सेटि" [ A ] इति एत्वं च । वमयोः क्रादिनियमादिद।
विदो खटो वा ॥२६॥ मानामिति वर्तते । तेहत्तरेषां बटो मानां खाने वा एखादयो भवन्ति । वेद । सिद्ध । विद्म । वेस्थ । विदधुः । विद । वेद । विदतुः । विदुः । न च भवन्ति । वेभि । विदः । विभः । वेत्सि । विस्थः । विश्य । वेत्ति । वित्तः । विदन्ति । दिद इति कानिर्देशात् शानार्थस्य ग्रहणम् । लाभाथस्य शेन व्यवधानात् । ।
प्रधाहरच रा४०॥ मानामिति वर्तते । लो वेति वर्तते । त्रुव उत्सरस्य लटो मानां वा रणलादयो भवन्ति । तत्सन्नियोगे व श्राहादेशः । अकार उच्चारणार्थः । “न पास्मदः" [ 1] इत्युतरत्र प्रतिषेधादत्र पञ्चग्रहणम् । भात्य । श्राहथुः । श्राह । श्राहतुः । आहुः । सिपस्थे कृते “जम्हस्प:'" [५/०५२] इति कारस्य थकारः । "खरि"[
२ ०] इति चयम् । यद्यत्र स्थानिवद्भावात् “अव ईट' [[1] इति ईट् स्यात् झलादिप्रकरणे "माहस्थः" [१॥५२ ] इति वचनमनर्थकं स्यात् । न च भवति । अवौषि । बेथः । ब्रवीति । बूतः । ब्रुवन्ति ।
म थास्मदः ॥रा४७१॥ नः परस्य यस्यासदश्च पूर्वोक्का श्रादेशा न भवन्ति । य । ब्रवीमि | अवः । बम
लोटो लङ्गवत् ॥२२४७२|| लोटो लङ गव कार्य भवति । लोडादेशानां लादेशानामिष कार्यमविदिश्यते इत्यर्थः । पचाव ! पचाम । सिता सखं सिद्धम् । पचतम् । पचत । पचताम् | "मिप्यस्मकसोऽमतताम्" [ २] इत्येतत् सिद्धम् । 'एहः" [ 1] इति उकारः पुरस्तादपवादन्यायेन "पर्म" [HE रति इसमेव बाधते न जुमादेशम् । एवं च या प्रदुः प्रधुरिति भवति तथा यान्तु पान्तु इत्यत्रापि सादेशः प्रामोदि। नैष दोषः | वक्ष्यते "भाव:" [ १०] "को वा"