________________
प. प सू. ५०-१५] | महाखुसिराज देवदत्तेन । श्रारूदं देवदत्तस्य | अमुजीर्णो चपली देवदतः । अनुजीर्णा वृषक्षी देवदत्तेन । अनुबीर्स' देवदत्तस्य । रहेरंगत्यर्थत्वादन्यदपि गत्यर्थकार्य न भवति । प्रारोहयति वृक्ष देवदत्तेन । कर्मसंधान मवति ।
धिगस्पोध ॥२४५८॥ धिर्सश भ्वः गत्यर्थेभ्यश्च धुभ्यः कस्यः कर्तरि भवति यथाप्राप्तं च । श्रासितो भवान् । आसित भवता । शयिती भवाम् । शयितं भवता । गल्यर्थे म्यागतो भवान् प्रामम् । गतो भवता ग्रामः । गतं भवता । यातो भवान् । यातो भवता प्रामः । यातं भवता । "कामभावाचभिः कर्मभिः सकर्मकवद्भवति" [ धा. ] वत्करणात् स्वाश्रयमपि भवति । अतस्त्रैरूप्यम् । सुप्तो भवान् मासम् | सुप्तो भत्रता मासः । सुप्तं भवता । श्रोदनपाकं सुशो भवान् । श्रीदनपाकः सुतो भवता । श्रोदनपार्क सुप्त भवता । क्रोशं सुप्तो भवान् । क्रोशः सुप्तो भवता | कोशं सुप्तं भवता ।
अधिकरणे चाधर्थाश्च ॥२॥४४॥ इति वर्तते । प्रद्यर्थ अभ्यवहाराः । अद्यर्थेभ्यो विगत्यर्थेभ्यश्च क्लोऽधिकरयो भवति कर्तरि भावे कर्मणि च । यथानातं कर्तृ कर्मभावेषु । श्रद्यर्थेभ्यः अधिकरणकर्मभायेषु क्तः । अधिकरणे अस्मिन्निम भुञ्जते स इदमोगा भुक्तम् । इदमेषां पीतम् । "कस्पाधिकरणे" [ ७०] इति कतरि सा । कर्मणि-पभिर्युक्त श्रोदनः । एभिः पीतं मधु 1 भावे-भुक्तमेभिः । पौवमेमिः विभ्योऽधि. करणक भाषेषु सः। अधिकरणे-इदमेषामासितम् । श्रासितो भवान् | श्रासितं भवता । गत्यर्थेभ्यः अधिकरणकर्तृकर्मभावेषु क्लः। श्रधिकरणे-बदमेषां यातम् ] यातो देवदत्तो ग्रामम् ] बातो देवदचेन मामः । यातं देवदत्तेन । इह विभुक्ताः प्रातरः पीता गावः इति मत्वर्थीयोऽकारः ।
दासगोमो संनदाने ||२४|६०|| दास गोन हत्येतो शब्दौ निपात्येते संप्रदाने कारके । दास'ऽस्मै पवाद्यचि दासः । गां हन्ति अस्मै श्रागताय गोमोऽतिथिः । टगत्र निपात्यः । स्त्रियां गोनी देवदत्ता ।
भीमादयोऽपादाने श६१॥ भीमादयः शब्दा अपादाने कारके ज्ञातव्याः। भीमादयः शब्दा अन्यत्र साधिताः कारकनियमार्थमिह तेषां पाठः । विभेत्यस्मादिति मीमः । भीष्मः। भयानकः । चरः । प्रस्कन्दनम् । प्रयतनम् । समुद्रवन्त्यस्मात् समुद्रः । सुवः । रुक् । भृष्टिः । रक्षा | सेकसन्ति वस्मात् संकसुकः । खलिनः ।
पणादयोऽन्यत्राभ्याम् ॥२४॥६२॥ उणादयस्त्या अाभ्यां संप्रदानापादानाभ्यामन्येषु कारकेषु भवन्ति । फरोतीति कारुः । वृश्चति तं वृक्षः। कषितोऽसौ कविः । ततोऽसो तन्तुः। घृतं सत्र वर्म | चरितं तवेति धर्म । मसितं तत्रेति भस्म । चन्ति तया ऋक् ।
जस्थ ॥१४.६३|| प्रकार उच्चारणार्थः। लस्येत्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामो लस्य स्थाने सद्वेदितव्यम् । नव लकाराः पञ्च टितश्चत्वारो जितः-लट लिट् लुट लट् लोट् लङ् लिङ् जुङ्लु ङ् । एषामनुबन्धापायेम लकारमा स्थानित्येनाधिक्रियते । त्य इति वर्तते धोरिति च । धोविहितस्य त्यस्य खकारस्य प्रहणात् लभते चूडाल इत्येवमादि परिहतम् ।
मिध्वरमस्सिपथस्थतिप्तसूभोज्य हिमप्तिथासाथावतातांझऊ. ॥२४/६४॥ लस्य स्थाने मिबादयः श्रादेशा भवन्ति । पकारः "मोऽपिद' [ ७८ ] इति विशेषणार्थः। इटष्टकारी "समेठ" [१४८६] इति विशेषणार्थः । मडो डकारः प्रत्याहारार्थः । पचामि । पचावः । पचामः । पचसि । पचथः । पचथ । पचति । पचतः । पचन्ति । टितां दविषये आदेशान्तराणि पश्यन्ते । लिटो मानो सलादयः श्रादेशाः वक्ष्यन्ते । लुट् । पक्कास्मि । पक्काला। पतामः । इत्येवमादि शेयम् । लुट । पक्ष्यामि । पक्ष्यावः । पक्ष्यामः । लोट अादेशाः यक्ष्यन्ते । डितां लकाराणां मविषये च इह तानुदाहरिष्यामः।
1.कः कर्त-भः।