SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [.. पा० ०५३-५० कतरि कृत् ॥शा२॥ कसरि फारफे कृसंचास्त्या भवन्ति । अनिर्दिष्टााल्याः स्वाथै भावे प्रासाः । कारफः । कर्ता । ये कृतः कर्तरि नेष्टाः सैघां पर निगरपायोनिमाविरमास ! भल्यगेयप्रवचनोयोपस्थानोयजन्यालाव्यापात्या वा ॥४॥५३॥ भध्य इत्येवमादयः शन्दाः कर्तरि वा निपात्यन्तै । "योग्य कलाः " [शा५५] इत्यस्मिन् प्राप्ते पक्षे कर्तरि विधानम् । भवत्यसो भव्यः । मग्यमनेनेति वा । गेयो माणवकः पहनस्य । गेयो माणवकेन षडङ्गः । प्रवचनीयो गुरुः शास्त्रस्य । प्रवचनीयं शास्त्रं गुरुणा । उपस्थानीयः शिष्यो गुरोः । उपस्थानीयो गुरुः शिष्येण । जायते असौ अन्यः । जन्यमनेन । जनिषष्योः" [१९५०] इत्यैप्प्रतिषेमः । अथवा "शफिसहरष" [२ ] इति चकारेण जनः । श्रावतेऽसौ आखाव्यः । अाझाव्यमनेन । आपतवीत्यापात्यः । श्रापात्यमनेन । लः कर्मणि च भावे च धे: ॥रावा|| ल इति लडादीनां नवानामुत्सृष्टानुसन्धानां सामान्येन ग्रहणं जसा च निर्देशः । लकाराः सकर्मकेभ्यो धुन्धः कर्मणि कर्तरि च कारके भवन्ति, भावे कतरि च घिसंशेभ्यः । कमरिण --क्रियते कटः । गम्यते ग्रामः । कर्तरि--करोति कटम् । गच्छति ग्रामम् । धेर्भाव--- श्रास्यते भवता । सुप्यते । कर्तरि श्रास्ते भवान् । स्वपिति भवान् । लो डो चेति वक्तव्ये प्रपञ्चेन निर्देश: किमर्थः । सकर्म म्यो लो भावे मा भूवन् ।। तयोर्यक्रवार्थः ॥२४॥५५॥ तयोर्भावकर्मणोः व्यसंज्ञाश्च काच खार्याश्च भवन्ति । "कसरि कत्' [२१।१२] इत्यस्यायमपवादः । कर्मणि-कर्तव्यः ऋटो भवता । भोक्तव्य प्रोदनो भक्ता । भावे-श्रासितव्यं भवता । शयितथ्यं भवता । क्वः कर्मणि | कृतः को भवता । भुक्त ओदनो भक्ता । भावे-श्रासित भवता । शयित भवता । खोर्थाः कर्मणि---ईषत्करः कटो भक्ता । सुफरः कटो मक्ता । सुपानं पयो भवता । दुष्पानं पयो भवता । भावे-स्वासं भवता । दुरासं भवता । सुग्लानं भवता । दुग्लान भवता । श्रात्मकर्मविवक्षायां व्यक्तखार्थप्रयोगविषये सकर्मका अप्यविवक्षितकर्मफल्धेनाकमकाः। तेन भावे ज्यादयः । भेत्तव्यं कुशलेन स्वयमेव । भावकर्मग्रहणे तु वर्तमाने तयोरिति ग्रहणं यथाविधिप्रतिपादनार्य सकर्मकेभ्यः कर्मण्वकर्मकेभ्यो भाव इति । कतरि चारम्भे करा॥ श्रारम्भः श्रायः क्रियाक्षणः । श्रारम्भे यो धुर्वर्तते तस्माद्यः स कर्तरि भवति यथाप्राप्तं च भावकर्मणोः । प्रकृतो भवान् कटम् । प्रकृतः कटो भवता । प्रकृतं भवता । प्रभुको भवानोदनम् । प्रभुक्तः श्रोदनो भवता । प्रभुक्त भवता । धिम्यस्तु "धिगत्यर्धाइच" [ ५] इति वक्ष्यति । प्रायक्रियाक्षणकाले । कटो नामिनिर्धतः तस्योपचारात् भूतकालेन प्रकृतशन्देन मानाधिकरण्यम् । शिलषशीच स्थासषसजनसहजषश्च ॥२५७॥ श्लिषादिभ्यः पतरि तो भवति यथाप्रासं च भावफर्मयोः । धिरास्यांच" ५५८] इति सिद्ध इह सकर्मकार्थभुपादानम् । इदमेव शापम् । अकर्मका (सकर्मका) अपि भवन्ति । श्राश्लिष्टः कन्यां देवदत्तः । आश्लिष्टा कन्या देवदत्तेन । श्रारिमष्टं देवदचस्य । अवियितो गुरुं भवान् । अतिशयितो भवता गुरुः | अतियितं भवतः । उपस्थितो गुरं भवान् । उपरिचतो भवता गुरुः। उपस्थित भवतः। उपासितो गुरुं भवान् | उपासितो भवता गुरु ! उपाख्विं भवतः । अनूषितो गुरुं भवान् । अनूषितो भवता गुरुः। अनूषितं भवतः । अनुजातो मायावको मानविकाम् । अनुजाता माविका माणवकेण । अनुजातं माणवकस्य । श्रारूढो वृक्ष देवदत्तः । आरूढ पक्षो 1. षड्जस्य ब०, स. । २. पब्जः ३०, स. | ३, चाधेः मु.। १. सायौ च प्रा०,० ५. सायी म., .स
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy