________________
कारमा
.०२ पासू०१६-१७ महादृसिसहितम्
१४३ भवतः । तिर्यकृत्य गतः। लिर्यवकृत्वा । विर्षकारम् । समाप्य गत इत्यर्थः । अपवर्ग इति किम् १ तिर्यक कृत्वा काष्टं गतः। तिरश्चीति तिर्यक्छब्दानुकरणनिर्देशः। "प्रकृतिघवनुकरणं भवति" [परि०] इति रूपसिद्धिः ।
स्वाङ्गे तस्ये कभुवः ॥२४४६॥ तस्ल्यो यस्मात्तत्तथोक्तम् । तस्त्ये खाने वाचि कृ भू इत्येताभ्यां स्वाणमौ भवतः । मिन्नयोगनिर्दिष्टवाद्ययासंख्यमत्र न भवति । मुखतःकृत्य गतः। मुखतः कृला । मुखतः
| पृष्ठतःकृत्य । पृष्ठतः कृत्या | पृषतःकारम् । मुखत्तोभय । मुखतोभूखा । मुखतोभावम् । पृष्ठतोभूय । पृष्ठतोभूला ! पृष्ठतोभावम् 1 "अपादानवीयरुहो।" {१२५०] इति "आदिभ्य उपसंख्यामम्" [व] इति वा तसिः । स्वाङ्ग इति किम् ? सर्वतःकया। तत्यग्रहणं किम् । मुखीकृत्य गतः । त्यग्रहणं किम् । मुखे तस्यति मुखतः । श्रमुखतसं मुखतसं कृत्वा मुखतःकृत्य ।
माधार्थत्यं सम्य) सिजा नायीं घाव त्यो यस्मात्स तयोक्तः । नार्थत्वे घार्थये च शन्दे ध्यर्थे वाचि कृ भू इत्येताभ्यां क्त्वाणमौ भवतः । नार्थत्ये विनाकुल्य गतः । विनाकृत्वा । विनाकारम् । बिनाभय । चिना भूखा । धिनाभावम् । अनाना नाना कृत्य गतः । नानाकृत्वा । नानाकारम् । नानाभ्य | नानाभूत्वा । नानाभावम् । "बिनभ्यां मानायौ म सह" [ 1] इति नानाभौ भवतः । पाय त्ये-अद्विधा द्विषा कृत्य गतः 1 विधाकृत्या। विधाकारम् । द्विधाभूय । द्विघाभूत्वा । द्विधाभावम् | अद्वैध द्वैध कृत्य गतः । दैध कृत्वा । कारम् । द्वघं भूय । वधं मृत्वा । द्वैधं भावम् । प्रधा द्वधा कृत्य गतः । = धाकृत्वा । वेधाकारम् | दूधाभूय । द्वेधाभूत्वा । द्वेधाभावम् । "संख्याया विधायें धा" [1111०1] पहिधमुन" [ 10] एकथा । ऐकथ्यम् । "वैकादयमुञ्" [11०७। श्रर्थग्रहणं स्वरूपमात्रनिरासार्थम् । त्यग्रहणं किम् । नाघार्थे वाचीत्युच्यमाने दहापि स्यात् । अहिरक हिरकला पृथकृत्वा चिर्विकल्पेन विधास्यते । व्यर्थमात्रमत्र विक्षितं न यिः । श्रयं इति किम् ? नाना कृत्वा काष्ठानि गतः। - तूष्णीमि भुवः ॥२॥४॥४मा तूष्णीमशब्दे वाचि भू इत्येतस्मात् क्वाणमो भवतः । तूष्णीभूयास्ते । तूष्णी भूत्वा । तूणीभाषम् ।
अन्यच्यानुलोम्यै ॥२४॥४५॥ श्रानुलोग्यमनुकूलता । अन्वक्छन्दे माचि आनुलोम्ये गम्यमाने मुवः क्त्वागमो भवतः | अन्यग्भूत्वा । श्रन्वग्भावम् । श्रानुलोम्य इति किम् ? अन्वग्भूत्वा प्रास्ते । पश्चान स्वेत्यर्थः ! अन्त्रचीति निर्देशः प्रकृतिवदनुकरणमिति न्यायात् ।
शकधृषशाग्लाघटरभलभक्रमसहाहस्त्यिर्थे तुम् ॥२।४।०॥ शकादिषु अस्त्यर्येषु च धुषु वाच धोस्तुम् भवति । शक्नोति भोक्नुम् । धृष्णोति भोग्नुम् । जानाति भोक्नुम । ग्लायति भोतम् । घटते भोकम् । श्रारभते भोक्तुम् । लभते भोक्तम् । प्रक्रमते भोक्तुम् । सहते मोस्तुम । अहति भोस्तुम् । प्रत्यर्थेषु-अस्ति भोक्तुम् । भवति भोक्तुम् । विद्यवे भोक्तुम् 1 क्रियायां तदायां वाचि तुम् विहितः। अतदर्यायामपि यथा स्यादित्यारम्भः ।
पर्याप्तिवचनेऽलमर्थ ॥राठा५१॥ पर्याप्तिः प्रभूतत्वं सामर्थच अलमर्थन विशेष्यमाणत्वात्मामर्थ्य मेवावतिष्ठते । पर्याप्तिबचनेवलमर्थविशिष्टेमु वाच धोस्तुम् भवति । पर्याप्तो भोक्तुम् | समयों भोक्तुम् । प्रभुोक्तुम् । प्रलं भोक्तुम् । पारयति भोक्तुम् । इदमप्यस्योदाहरणम् । युक्तं पुनरिदं विचारयितुम् । "वा भावि' ] इति घसो न भवति । अमैवेति तत्र वर्तते । पर्याप्तिवचन इति किम् ? अलरते कन्याम् । अलं रुदित्वा । समष्विति वक्तव्ये गुरुकरणं किम् ? सामर्यमाने मा भूत् । शक्त्या भुके। बलेन मुक्के । अलमर्थे इति किम् । पर्यासं भुङ्क । प्रभूतं भुरुके। अन्यून भुक्ते । पूर्वसूत्रे शकिः सौक वर्तत नासमर्थे ।