________________
जैनेन्द्र-व्याकरणम्
[ ० २ ० सू० ३२००५
स्वाऽध्रुवे ||२|४|३९|| छपीति वर्तते । यस्मिन्विनष्टेऽपि प्राणिनां मरणं न भवति तदद्भुवं स्वाङ्गम् । वस्मिन्निवन्ते वाचि घोर्यम् भवति । श्रक्षिनिकोचं जल्पति । श्रक्षी निकोचम् । भूक्षेप जल्पति । यं क्षेपम् । अंगुलिनिकोटं जल्पति । अंगुलिं निकोटं षम्पति । ऋभुव इति किम् ? शिर उत्क्षिप्य जल्पति । द्रवं मूर्तिमत्वांगं प्राणिस्थमविकारकम् । श्रतत्स्यं तत्र दृष्टं च तेन चेत्तत्तथायुतम् ।
ર
श्राद्यैश्चतुभिर्विशेषणैर्जाला बुद्धि फल शोफादिरहितप्राणिस्थं वस्तु स्वाङ्गमुक्तम् । अतत्स्थं तत्र दृष्टं चेत्यनेन भूमिपतितकेशादिपरिग्रहः । तेन चेचत्तथायुतमित्यनेन काष्ठादिप्रतिमायां स्थितं पाण्यादि संग्रहीतम् ।
सक्लेशे || २|४|५० ॥ इपीति वर्तते स्वाङ्ग इति वा । सह लेथेन दुःखेन वर्त्तते इति स शं क्लिश्यमानमित्यर्थः । बन्ते सक्शे स्वा वाचि धोर्णम् भवति । भुवार्थोऽयमारम्भः । उरः प्रतिषेषं युध्यन्ते । उरांसि प्रतिपेधम् । उरांसि पीष्ठयन्तो युध्यन्ते इत्यर्थः । एवं शिरःप्रतिपेषम् । शिरांसि प्रतिपेषम् ।
विशिपतिपविस्कन्दो व्याप्याग्ययोः ||२|४ |४१ || इपीति वर्तते । विश्यादिभिः कास्येंन व्यापनीयद्रव्यं व्याप्यम् | क्रियारूपं तात्पर्येण आसेवनीयमारोग्यम् । क्रियाधारभूतमुपचाराद्द्रव्यमप्यासेव्यम् । विशि पति पदि स्कन्द इत्येतेभ्यो घुम्यः व्याप्य आसल्येच वाचि णम् भवति । गेहानुप्रवेशमास्ते । त्या व्यापनस्यासेवनस्य चोक्कत्वात् द्वित्वं न भवति । वाक्यपक्षे व्याप्यमानस्य द्रव्यस्य द्वित्वम् । प्रासेन्यविवचायां तु मुख्यस्याने क्रियारूप झोपवेशमा । गेहमनुप्रवेशमनुप्रवेशमास्ते । गेहानुप्रपातमास्ते । गेहं गेहमनुप्रपातम् । गेहमनुप्रपातमनुप्रपातमास्ते । गेहमनुप्रपाद मास्ते । गेहूं गेहमनुप्रपादम् । गेहमनुप्रपादमनुप्रपादम् । गेावस्कन्दमासी | गेहूं गेहमवस्कन्दम् । गेहमवस्कन्दमवस्कन्दम् । वेयधिकारात् गेहूं गेहमनुप्रविश्य गेहमनुप्रविश्यानुप्रविश्यास्तै । वीप्सायामामीचये च द्वित्वम् । व्याप्यासेन्ययोरिति किम् १ गेहमनुप्रविश्य भुङ्क्ते । "याम् चाभीक्ष्णये।' [२४] इति यद्य यासेव्ये यम् सिद्ध:, तथापि वाक्यविकल्पार्थमिदम् ।
तृष्यस्वोः क्रियान्तरे काले || २|४|१२|| पीति वर्तते । इवन्ते कालवाचिनि वाचि तुषि श्र इत्येताभ्यां भवति क्रियान्तरायें घयनुप्रयुज्यमानक्रियापेक्षया क्रियान्तरे वृत्तिरित्यर्थः । द्वापवर्षे गाः पाययति । द्वयमपतम् । व्यापतर्षम् | त्र्यहमपतर्पम् । महात्यासं गाः पाययति । द्वयमत्याम् । त्र्यज्ञात्यासम् | त्र्यहमल्यासम् । कालाध्वन्यविच्छेद हवीप् । तुयोरिति किम् १ द्वद्यइमुपोष्य भुङ्क्ते । क्रियान्तर इति किम् ? हरत्यस्य गतः । श्रत्रास्यतिर्न क्रियान्तरे वर्तते किन्तु गतावेव । काल इति किम् ? पञ्च पूलान् अयस्य तिलान् भवति ।
नान्यादिशिग्रहः ||२||४३|| पीति वर्तते । बन्ते नामशब्दे वाचि श्रादिशिग्रहम्यां गम् भवति । नामादेशमाचष्टे । नामान्यदेशम् । नामग्राहमाकाश्यति । नामानि ग्राहम् ।
भावनिष्टको कृञः श्वाणमी || २|४|१४|| भिवंशके वाचि अनिष्टोलौ गम्यमानायां कृष्णः क्वायामौ भवतः । वत्यधिकारात् क्त्वात् सिद्धे पुनः क्त्वाग्रहणं क्वा इत्यनेन वृत्तिविकल्पार्थम् । मादीति तत्र वर्तते तेनोत्सर्गे स्वात्ये सविकल्पो न स्यात् । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृषल नीचैःकृत्याचष्टे । नीचैः कृत्वा । नीचैःकारम् । उच्चैनम प्रयमाख्येयम् । नीचैराख्यायमानमनिष्टं भवति । ब्राह्मण कन्या वे गर्भिणी । तर्हि वृषल उच्चः कृत्वाऽचष्टे | उच्चः कृत्वा । उच्चैः कारम् । कन्यागर्भः उच्चैराख्यायमानोऽनिष्टः १ अनिष्टोक्ताविति किम् ? उच्चैःकृत्याचष्ट पुत्रस्ते जातः ।
I
सिरथपवर्गे || २|४|४५ ॥ पवर्गः समाप्तिः । तिर्यक्छब्दे वाचि श्रपवर्गे गम्यमाने कुमः ताम
१. विक्रियाभिः प्र०, ब०, स० ।