SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र व्याकरणम् [म० २ पा... :.-. शुष्कचूर्णभक्षेषु पिषः ॥राधा२०॥ कर्मणीति वर्तते । शुरुका चूर्ण मक्ष इत्येतेषु धर्मसु वाच पिोर्णम् भवति । शुष्कपेषं पिनष्टि वगरम् । शुष्क पिनष्टीत्यर्थः । एवं चूण पेषं पिनष्टि । भक्षपेघ पिनाटि । घषि सति क्रियाविशेषणे शुष्कस्य पेत्रं पिनष्टि इत्येवमादयः प्रयोगाः साधवः। इतः प्रभृति "उपदहो भायाम" [ ३६] इत्यतः प्राक् यत पव धोर्णम् भवति तस्यैवानुप्रयोगोऽपि भवत्यभिधानवशात् । ___ जीवाकते ग्रहिकमः ॥२॥२९॥ कर्मणीति वर्तते । भीष अकृत इत्येतयोः कर्मवाचिनोवांचीर्यथासंख्यं हि कृम इत्येताभ्यां यम् भवति । जीवनाहं गृहीतः । अकृतकारं करोति ।। निमूले कषः ॥२४॥२२॥ कर्मणीति वर्तते । निमूले कर्मणि वाचि कर्णम् भवति । निमूलकाषं फति । घधि सति क्रियाविशेषणे निमूलस्य कार्य कषति इत्यपि भवति । समूले हमश्च ॥२४॥२३॥ कर्मणीति वर्तते । समूले कर्मणि वाचि हन्तेः कश्च णम् भवति ! समूलपातं हन्ति । समूलकाप कषति । करणे ॥राARn हन इति वर्तते । करणे वाचि हन्तेर्णम् भवति । पाणिपातं कुइथ इन्ति । पाणिना इन्तीत्यर्थः । पादचातं शिला हन्ति । यदा हिंसार्थो 'इन्तेविक्षितः तदा हिंसाशंदेडकमेकाद" [१३] प्रतीमपि विधि पूर्वविप्रतिषेधेन बाधित्वाऽयमेव एम् | असिघातं हन्ति चौरान् । कोऽत्र विशेषः १ अनेन नित्यः सविधिः तस्वैव धोरगुप्रयोगश्च भवति । हस्ते वतिंग्रहः ॥२४॥२५॥ करण इति वर्तते । हस्त इति अर्थनिर्देशः । हस्तवाचिनि करो वाचि वर्तयतिगृह्णातिभ्यां णम् भवति । हस्तवर्त' वर्तयति । इस्तेन वर्तयतीत्यर्थः । एवं पाणिवर्तम् । करवतम् । हस्तमाई ग्रहाति । इस्तैन गृह्णातीत्यर्थः । एवं पाश्चिमाई करग्राहम् । स्थेषु पुषः ॥२४॥२६॥ करण' इति वर्तते । स्व इति स्वरूपस्य तविशेषाणां च ग्रहणम् । बहुत्वनिर्देशात् । स्वचाचिकरणबाचिनि पुर्णिम् भवति । श्रात्मात्मीयज्ञातिधनानि स्वरान्देनेष्यन्ते । स्वपोष पृष्ठः । विद्यापाषं गोपोषं मातुपोषं पिनुपाषं रेपोषं पुष्णाति । सर्वत्र घमन्तेन गमन्तस्यार्यकथनं द्रष्टव्यम् । स्न पोषं पुष्ट इति स पब पुषिः कालसाधनभेदाइन्वर्व गतः पुषिणा युज्यते । यथा विभिन्छति विषिषति । इपिरिषिणा युज्यते । स्नेहने विषः ॥२४॥२७॥ करण इति वर्तते । स्लिमतेऽनेनेति स्नेहनम् । स्नेहनवाचिनि करणे वाचि पि|र्णम् भवति । घृतपेष पिनष्टि । वेन पिनष्टीत्यर्थः । एवं तैलपेषम् । उदपेषम् । 'पेपमि'' [v ] इत्युदकस्योदादेशः। बन्योऽधिकरणे ॥२॥२८॥ अधिकरणे वाचि चनातेर्णम् भवति । चकबन्ध बदः। चक्रे रख हत्यर्थः । एवं चारकचन्धम् । दृष्टिबन्धम् । गुप्तिबन्धम् । मध्यमानाधारे काचि पम् भवति न मापारे । इस्ते बनातीति वेत्यधिकाराद्वा न भवति । खौ ॥२।४।२६॥ विषये व नातेणम् भवति । चण्डालिकाध बदः। अष्टालिकाबन्धं मदः । महिषिकानन्धं मयूरिकाबन्धं काञ्चबन्धं बद्धाः। समन्ताः बन्धविशेषाणां संज्ञा एताः। अर्थप्रदर्शन तु यथाकविकरणेन बाचा अन्यथा या दर्शनीयम् । अन्य तु ब्याचक्षते खुभूती यो बन्धः तस्मिन् करवचिनि वाचि बनातर्णम् भवति । काओवपुरुषयाशियही ॥२४॥३०॥ जीव पुरुष इत्येतयोः कर्तृवाचिनो चोर्यथाक्रम नशि1. इन्सिनि--R०, 4०, स० । २. कूठबनभम् म.
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy