________________
१०.२ पा० १ ० १३-14] महावृत्तिसहितम्
१३९ मकारान्तता निपात्यते । खमुनि प्रकृते । "खित्यो।" [१६] "भुमयः' [३४] इति मुमा सिद्धमिति चेत् यन्तविवक्षायां अमेरिति प्रतिषेधः प्रसज्येत । खमुत्र्येव मान्तनिपातनं फर्तव्यमिति चेन ध्यन्तार्थमेव तत्संभाव्येत । एमि पुनर्निपातनं होनिवृत्यर्थं "चौ" [पा२।१३५] दौनिकृत्यर्थः च । खाद्वीकृत्वा यवाग मुक्त । स्वादुङ्कारं भुले । विविवक्षायामस्वादुं स्वादु कृखा भुले स्वाटुकारं भुलक्के । "चौ" [११३५] इति दीत्वं प्रसज्येत । उत्तरार्थं च इह णम्महणम् । विभाषाधिकारात् क्त्वापि भवति । क्वादय प्रातुमो विधीयमाना मावे भवन्ति । ननु स्वाईंकार भुके देवदत्त इति गामा कर्तुग्नुकत्वात् कर्तरि ता प्रासा "म मित" [१/२) इत्यादिना ता कतारे न भवति ।
अन्यथैवंकथमित्थं स्वनर्थात् ।।२।४।१३॥ अन्यथा एवं कथमित्यमित्येतेषु वातु धुभ्यो गम् भवति अनर्थात् । येन विनापि यदर्थः प्रतीयते स तवानर्यस्तस्मिन्प्रयुज्यमाने त्यो भवति । तथाहि यावानेवार्थोऽन्यथा भुत इति तावानेव कृमप्रयोगेऽपि अन्यथाकारं भुङले । एवकारं भुङले । कथंकारं भुलले । हत्यकार भुसे । अनादिति किम् ? अन्यथा कृत्वा शिरो भुक्ते ।
यथासथयोरसूयाप्रत्युको ॥२४॥१४॥ कृमोऽनर्यादिति वर्तते । यथा तथा इत्येतयोर्वाचोः कोऽनर्थात् णम् भवति प्रसूयाकृत्तायां प्रत्युक्तो गम्यमानायाम् । कथं कृत्वा भवान् भुक्ते इत्येवं पृष्टोऽसूयकस्तं प्रत्याह यथाकारमहं मोक्ष्ये तथाकारमह भोये किं तवानेन | अनर्थादिति किम ! यया कृत्वाई बलि मोक्ष्ये कि तवानेन । मसूयापत्युक्ताविति किम् । यथाकृस्वाहं भोये तथा द्रलसि स्वम् । तथाकृत्वाऽहं मोक्ष्ये यदा द्रष्टयं भवता ।
कर्मण्यशेषे इशिवेदः ॥ १५॥ अशेषः कः ? साकल्यम् । इदं कर्मणो विशेषणम् | अशेषविशिष्टे फर्मणि वाचि डशिविदोवोर्णम् भवति । साधुदर्श प्रणमति । सर्व साधु प्रणमतीत्यर्थः । अतिथिवेदं भोजयति । यं यं विन्दति बिन्ते वा तं सर्वे भोजयतीत्यर्थः । अशेष इति किम् ? अतिथि दृष्ट्वा भोजयति ।
यावति विन्दजीवः ॥२।४.१६॥ यावच्छन्दै वाचि विन्दतिजीवत्योर्णम् भवति । यत्र पूर्वकालत्वं सम्भवति तत्र क्वाऽपयाः । यत्र न सम्भवति 'तत्रापूवें एवं विधिः।धुयोग इति वर्तते । यावद भने। यावल्लभते ताक्ने इत्यर्थः । यावजीवमधीते । यावजीवति वावधीते इत्यर्थः ।
चर्मोदरयोः पूरेः ॥२४३१७॥ कर्मणीति वर्तते । चर्म उदर इत्येतयोः कर्मणोर्वाचोः पूरयवेणम् भवति । चर्मपूरं शेते | उदरपूरं भुङले ।
वर्षप्रमाणे ॥राह१८॥ कर्मणीति वर्तते । फर्मणि वाचि पूरयतेर्णम् भवति समुदायेन वर्षप्रमाणे गम्यमाने । गोष्पदपूरं दृष्टो देवः । सीतापूरं पृष्टो देवः । कथं गोष्पदन वृष्टो देवः । प्रातेराव के कृते क्रियाविशेषणत्वेन नपुंसकलिङ्गम् । एतस्य कान्तत्वैव विभत्त्यन्तच्यादिषु च प्रयोगः साधुः । गोष्पदलेगा गोष्पदणीभवति । गोम्पदातरम योण्यदधुरं वृष्टो देव इत्येवमादावुभयथा प्रयोग ष्यते । एमन्तस्य पन्तस्य च क्रियाविशेषणभावेन इति विभत्स्यन्तरे च विशेषः । गमन्तस्य हि देश्यादिषु गोष्पदपूरं भवति गोष्पदपूरदेश्यम् गोपदपूरं देशीय गोष्पदपूरंकल्पं गोष्यदपूरंतराम् । घान्तस्य गोष्पदपूरीभवति गोष्पदपूरदेश्य गोष्पदपूरदेशीयम् गोमवपूरकल्पम् । गोष्पदपूरवराम् ।
लेषु कोपेः ॥२४॥१६॥ कर्मणीति वर्तते । चेलार्थेषु कर्मसु वाच नोपयतेर्णम् भवति वर्षप्रमाणे गये । चेलकोपं वृष्टो देवः । एवं वस्त्रकोपं वसनकोपम् ।
.. वनापूर्फ विनिवेदितम्यः ।