SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३.. जैनेन्द्र-व्याकरणम् [प. २ पा० .खू०१-११ निषेधेऽलखरयोः तवा ॥शया वेति धर्तते । अल खलु इत्येतयोनिषेधवाचिनेचीघों: स्थाल्यो भवसि । श्रलं कृत्वा । अलं बाले बदित्या । "मिनाऽमैव" [१॥३।३] इति नियमात् वाक्सो न भवति । निषेध इति किम् ? अलंकारः। अलखल्बोरिति किम् १ मा कागः । बेत्येव । अलं रोदनेन । "प्रकृत्याविम्य शपसंख्यानम्" [बा०] इति मा । माङो यतिहारे ॥२॥४५॥ माङो व्यतिहारेऽर्थे त्या भवति वा । परकालत्यादप्राप्तः क्त्वा विभाष्यते । अप्रमित्य याचते ! अवमित्य हरति । "प्रेम" [अभ६६] इतीत्वम् । क्यधिकायत याचित्वा अपमयते । इखा अपमयते । मेकः कृतालस्य निर्देशो ज्ञापक:- "मानुबन्धकृत हलन्तस्वम्" [ परि० ] । परापरयोगे ॥8॥ परावराभ्यां योगे गम्यमाने घोः तवा भवति । ति वर्तते । संन्धिशब्दखात् परेण पूर्वस्य योगे। अप्राप्य नदों पर्वतः । परया नद्या युक्तः पर्वतः प्रतीयते । श्रवरेण योगे परस्य स्वा । अतिक्रम्य पर्वतं नदी । श्रवरपर्वतयोगविशिष्टा परा नदी प्रतीयते । वावचनाल्नडादयो भवन्ति । न प्राप्नोति नदी पर्वतः । अतिक्रामति पर्वतं नदी । परकालैककतकात् ॥शा॥ परः कालो यस्याः सेयं परकाला क्रिया, तया एककर्ता यस्य सामर्थ्यात् पूर्वकालक्रियाभिधायिनः स तथोक्ताः। तस्माद्धोः क्त्वा भवति । स्नात्वा भुक्ते। स्नाला भुक्त्या पीला अति । एककनु कादिति किम् ? भवति देवदत्त गच्छति जिनदत्तः। परकालाइए किम् ! सामर्थ्यात् पूर्वकाल क्रियाभिधायिनो यथा स्यादिह मा भूत् । भुङ्क्ते च पिचति च वाले च जल्पति च इहापि कथञ्चित् पूर्वकाललविवक्षास्ति । च्यादाय स्वाँपति । संमील्य हसांत इति । वेत्यधिकरात् । मुक्त शेते छ । णम् पाभीक्ष्ण्ये ॥४॥ परकालैकक कादिति वर्तते । मुहुर्मुहुत्तिराभीक्ष्ण्यम् । एतच्च प्रकृत्यर्थविशेषणम् । परकालैकार्नु कात् पमित्ययं त्यो भवति घात्यश्च । नाभीक्ष्ण्वे-भोजमो ब्रजति । भुक्त्वा मुक्त्वा अचति । पायं पायं गच्छति । पीत्या पीत्वा गच्छति । तथाणमा द्वित्वमपेक्ष्याभीण्य द्योतयतः । पूर्वेण क्त्वात्ये सिद्धे णमर्थ वचनम् | इह बेति निवृत्तम् । उत्तरत्र वाग्रहग्यात् । म यदनाफाम ॥ २६॥ यच्छन्दै बानि स्वाणमौ न भवतोऽनाकाङ्क्ष सति वास्ये । अनन्तरव्यवहितभेदाभावात् पूर्वसूत्रविहितो अनन्वरश्च त्वा निषिध्यते शम् च । यदयं भुङ्क्ते ततो गच्छति । यदयं शेते ततोऽधीते । अनाकाङ्क्ष इति किम् ? यदयं मुक्त्वा वर्षांत । अधीत एव ततः परम् । अत्र पूर्वोत्तरक्रियाभ्यां अतिरिक्कमध्ययन काङ्क्षते । वाऽप्रथमपूर्वे ॥२४॥१०॥ श्राभोण्य इति निवृत्तम् । “परकालेकककात्" [ ] इत्यनेन त्वात्ये प्रासे विभाषेयम् । अग्रे प्रथम घूर्व इत्येतेषु चाक्षु तवाणमौ वा भवतः । अग्ने भोनं ततो ददाति । अग्ने भुक्त्वा ततो ददाति । प्रथमं भोज ततो ददाति । प्रथम भुक्त्वा ततो ददाति । पूर्व भोज ततो ददाति । पूर्व भुक्त्वा ततो ददाति ! "झिनामैव" [शमा] इत्यत्रैवकारोपादानात् केवलेनैवामा विहितेन पाक्सो भवति नान्यसहितेन 1 वावचनालडादयोऽपि भवन्ति । अग्रे भुले ततो ददाति । प्रथम भुक्तं ततो ददाति । पूर्व भुत तवो ददाति । कर्मण्याक्रोशे वनः खमुत्र ॥२॥ कमणि वाचि आक्रोशे गम्बमाने कृत्रः खमा भवति । चोरोऽसीत्येवमाक्रोशति चोरकारमाक्रोशति | दस्युङ्कारमाक्रोशति । क्वाऽपवादोऽयम् । आक्रोश इति किम् ? घोर वल्वाङ् गच्छति । नात्राऽक्रोशसंपादनार्थ चोरग्रहणम् । स्वादुमि णम् ।।२।१२॥ स्वादुमीत्यर्थनिर्देशः । स्वार्थेषु वाक्षु कुभो ग्यम् भवति । परकालैकात - का दिति वर्तते । स्वादुङ्कारं भुछक्के । सम्पन्न कारं भुक्तं । लवणाकारं भुङ्क्ते । स्वादुमीति शम्सन्नियोगे
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy