________________
१०. पा. .. ] महावृतिसहितम्
धुयोगे त्याः ॥४५॥ धुशब्देन वर्थोऽत्र निर्दिष्टः । अभिधेये अभिधानस्योपागत् । धूनां योगे सवि अयथाकालोक्ता अपि त्याः साधयो भवन्ति । विश्वदृश्याऽस्य पुत्रो जनिता । कृतः फटः श्वो भाविता । भाविकृत्यमासीत् । विश्व पत्रेति भूतकालः जनितेत्यनेन भवि वत्कालेन ( अभिसम्बध्यमानः) साधुर्मयति । इहोपसर्जनभूतं सुबन्तं प्रबनभूलल्य मिङन्तस्य कालमनुवर्तते । घोरिति वर्तमाने पुनधु महर्ण अस्तिभूजनिपरिग्रहार्थम् । त्य इति वर्तमाने पुनस्त्यग्रहणं त्यमात्रपरिग्रहार्थम् । गोमान् भवितेति मक्तस्य वर्तमानकालत्य अयथाकालत्वेन साधुत्वम् ।
क्रियासमभिसारे लोट तस्य हिस्यो वा तध्यमोः ॥२४॥२॥ क्रियामममिहारविशिष्टे ध्वर्थे वर्तमानाडोलोड़ भवति । सर्वलकारापवादः । तस्य लोटो हि व इत्येतावादेशो भवतस्तभ्वमोस्तु वा भवतः । क्रियासमभिहारे लोडिति योगविभागः कर्तव्यः । ततस्तस्य हिस्त्रो भवतः । किमे सति लब्धम् १ अन्यत्र यो लोहादेशी हिस्वी प्रसिद्धी ताविह भवतः । तेन मविधिदविधिव्यतिकरो न भवति । या तध्वमोरित्यत्र ध्वमा सह निर्देशात्तशब्दस्य थादेशस्य बहोहणम् | तुनीहि लुनीहि इत्येवाह लुनामि । आवां लुनीवः । वयं तुनीमः । लुनीहि लुनीहि इत्येव त्वं लुनासि | युवा लुनीयः । पूयं लुनीथ | तशब्दस्य तु वा भवति । लुनीत जुनौत इत्येष सूर्य लुनाय । लुनीहि लुनीहि इत्येवार्य लुनाति । इमो लुनीतः । इमे लुनन्ति । भूते लुनीहि लुनोहि इत्येवाहमलाविषम् । आवामलाविष्ध। नवमलाविष्म । एवं युष्मद्न्ययोर्राएं । वयंति-जुनीहि लुनीहीत्येनई लविध्यामि । श्रावो लबिष्यावः । वयं लविष्यामः । एवं युष्मद-ययोरपि । परीष्व अधीष्व इत्येवाहमधीये । श्रावामधीवहे । वयमधीमहे । एवं युष्मदन्थयोरपि योज्यम् । ध्वमस्तु पक्षे श्रवणम् | अघीयमधीध्यमित्येवं यूयमधीये । भृते-अचीव अधीष्व इत्येवामध्यगीघि । नाशमध्यगीवाहि । वयमध्यगीमहि । एवं सर्वत्र । वयंति-अभीष्व अधीष्व इत्येवाहमध्येच्थे। आवामध्येष्यावह । वयमभ्येष्यामहे । एवं युष्मदन्ययोरपि । एवं शेष्वपि लकारेषु योज्यम् । द्वित्वमपेक्ष्य लोइ नियासममिहारस्य द्योतकः । धुयोग इति वर्तते । प्रत्यासत्तेर्यत एव लोट विधीयते तस्यैवानुपयोगः कालास्मदायकत्वादोनामभिव्यक्तये क्रियो ।
प्रचये वा ॥२॥४॥३॥ प्रत्रयः समुच्चयः । स वैकस्मिन् द्विप्रभूतेरध्यावायः। प्रचये उपाधौ या लोह. भवति तस्य हिस्वावादेशो भवतस्तवमोल्लु बा । अयं सर्वलकारखाप्तो विकल्पः । कर्मप्रक्यो प्राममट नगरमट गिरीमट इत्येवाइमटामि । अावामटावः । वयमटामः । ग्राममा नगरमट गिरिमट इत्येवं त्वमसि । युवामटथः । यूयमटथ । तशब्दस्य तु वा-ग्राममटत नगरमात गिरिभटत इत्येव यूयमय । प्राममट नगरमट गिरिमट प्रत्येवायमयति । इमौ अतः। हमे अयन्ति । वाचनात् प्राममामि भगरमामि गिरिमामि इत्येधाइमटामि । आवामटात्रः । वयमटामः । एवं युष्मदन्योरपि । एवं भूते कस्यति सर्पलकारेषु योज्यम् । दभाग्भ्यः। जैनेन्द्रमधीव तर्कमधीष्व गणितमधीष्य इत्वेवाहमधीये । श्रायामधीवहे । वयमधीमहे । जैनेन्द्रमधीय तकमधीष्व गणितमधीष्व इत्येव स्वमधीपे । युवामधीयाथे | यूयमधीवे । ध्वमस्तु वा जैनेन्द्रमपीध्वं तर्कमधीध्वं गणिवमधीध्वं इत्येव यूयमधीथ्ये । जैनेन्द्रमधीच तर्कमधोष्य गणितमधीष्व इत्येवायमधीते । इमो अधीयाते । इमे अधीयते । वावचनात् जैनेजमधीये गणितमधीये तर्कमधीये इत्येवाहमधीवे । भावामधीवहे । वयमधीमहे । एवं भूते वयति सर्वलकारेषु योज्यम् । कर्तृ साच्चये देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव वयमो. दनमः । देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्धि इत्येव यूगमोदनमत्थ । देवदत्तोऽद्धि जिनदतोऽद्धि गुरुदत्तोऽद्धि इत्येव इमे श्रीदनमदन्ति । कर्तृ समुच्चये द्विवचन बहुवचनं वा भवति एकस्य समुच्चयामावात् । क्रियासमुच्चये । श्रोदनं भुव सन् पिब धानाः स्वाद इत्येवाइमभ्यवहामि । श्रावामभ्यवहाकः। क्यमयक हरामः । बहूनां क्रियाएवं समुचये सामान्यप्रयोगोऽभिधानवशात् । एवं सङ्करसमुच्चयोऽप्यूयः ।
1. योऽप्यन्यूयः १० ब०, स०।