SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ अ० २ पा०३ सू० १०५-१२९ आवश्यकाधमर्ण्ययोर्णिन् ||२| १ | १४६ ॥ श्रवश्यं भाव श्रावश्यकम् । मनोशादिपाठाद्वुञ् । श्रधमम् ऋणमस्य श्रभ्रमः; तद्भाव श्राधमर्यम् । श्रावश्यका विशिष्टे त्यार्थे कर्तरि णिन् भवति । श्रवश्यंवारी मयूरव्यं कादित्वात्सविधिः । शर्तदायी । सहस्रं दायी । निष्कदायी "श्रधमये चेम:" [ ११४७४] इति कर्मणि तायाः प्रतिषेध । १३६ || २|३|१४७ ॥ अवश्य श्रभ्रम पर्वयोरिति वर्तते । आवश्यकाध मययोर्व्यासंज्ञा भवन्ति । सर्वमापवादेन विना व्यायाधिता इति पुनर्विधीयन्ते । भवता खलु अवश्यं धर्मः कर्तव्यः । करणीयः । कृत्यः । कार्यः । श्राधम भवता खलु निष्को दावव्यः । देवः । योगविभाग उत्तरार्थः । शकि शिक्षू ||२|३|१४८ ॥ शकीत्यर्थनिर्देशः । शक्नोत्यर्थविशिष्ट वर्षे लिङ् भवति चकाराद् व्याश्च । भवता खलु विद्या अध्येतव्या । अध्ययनीया । श्रध्येया । भवान् खलु विद्यामधीयीत । भवान् हि समर्थः । निरु सर्वापवाद इति (चकारेण ) व्यानामनुकर्षणं क्रियते । यदि शकीति प्रकृत्यर्थविशेषणम् । शक्नुयादित्यत्र लिङ न प्राप्नोति प्रकृत्यैवाभिहितत्वात् शक्यर्थस्य । नैष दोषः । सामान्यविशेषभावेन भेदाभ्युपगमात् । यथा एषितुमिति प्रविषिपति । आशिषि सि लोटी ||२३|१४९ ॥ इष्टस्याशंसनमाशोः । श्रपव निपातनादिह इकारः । श्राशी विशिष्टेऽर्थे वर्तमानादोर्लिङलोटौ भवतः । जीव्यात् । जीव्यास्ताम् | जीव्यासुः । जीवतु । श्राशिषीति किम् ? जीवति यदि पथ्याशी । चिकौ खौ || २|३|१५० ॥ श्राशिषीति वर्तते । श्राशिष्यर्थे चिकौ त्यो भवतः खुविषये । चकारः 'न किचि दीख'' [४|४|१० ] इति विशेषणार्थः । तनुतात् तन्तिः । सनुतात् सातिः । भक्वाद्धतिः । कृतः शिचा विशेषविहितेन वाध्येरन्निति पुनर्विधीयन्ते । देवा एनं देयासुरिति देवदत्तः । देवानंवन्देवश्रुतः । माङि लुङ ॥२/३/१५२॥ माङि वाचि लुङ, भत्रति । सर्वलकारापवादः । मा कार्पोरधर्मम् । मा वापरस्त्रम् । उकारः प्रतिषेधवाचिनो माङ शब्दस्य ग्रहां यथा स्यादित्येवमर्थः । " सरमे च। मा स्म क्रुध्यत् । मा रुम हरत् । मा स्म दाषत् । इत्यभयनन्दिविरचितायां जैनेन्द्र महावृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः । ॥ २/३ | १५२ || सह स्मशब्देन वर्तते तस्मः । तस्मिन् माङि वाचि लड़ ३- चिरं जीयात् सु० । भवति लुङ..
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy