SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ म. २ पा०३ सू. १३८-१४४] महावृतिसहितम् शयीत 1 अधीष्टे-धीच्छामो भवान् प्रते रदत् । तस्वं भवान् गृह्णीयात् । संप्रश्ने-किन्तु खलु भोः जैनेन्द्रमधीयीय । प्रार्थने-भति में प्रार्थना व्याकरणमधीयीय । सर्कशास्त्रमधीयीय । यदि विध्यादिषु प्रकृत ल्युपाधिषु लिङ, विधीवेत; इह विदध्यात् निमन्त्रयेत श्रामन्वयेत अधीच्छेत् । प्रकृत्यैव विध्यादयोऽमिधीयन्ते इति (इहैव) लिङ प्राप्नोति । तस्माद्विध्यादयः कर्तृकर्मभावानां विशेषणानि | तदभावादिह जिन मवति । विदधाति । निमन्त्रयते । श्रामन्त्रयते । अधीच्छति । अत्र क्रियाया अवृत्तौ परत्वाल्लया लुक, आध्यते । लोट् ॥२१३६१३८॥ लोड भवति विध्यादिविशिष्टणु कादिषु विधौ । ग्राम भवान्नाग छतु । प्राशिनो भवान्न हिमस्तु । निमन्त्रणे-संध्यासु भवानावश्यकं करोतु । श्राचारमधीताम् । श्रामन्त्रणे-दह भानास्ताम् । इह शेताम् 1 अधीष्टे-श्रधीच्छामो भवान् प्रतं रक्षतु । तत्त्वं भवान् गृह्णातु । सेप्रश्न-किन्नु खलु भो काव्यमभ्यय । प्रार्थने-भवति मे प्रार्थना धर्मशास्त्रमध्ययै । योगविभाग उत्तरार्थः । त्रैषातिसर्गप्राप्तकाले व्याश्च ॥२॥३॥१३९॥ प्रेषणं प्रेषः । अतिसर्गः कामचारानुना । प्रासकालः प्राप्तकालवा, विशिष्टस्य कालस्यावसर इत्यर्थः । प्रषादिष्वर्येषु कादिविशेषणत्वेन गम्यमानेषु व्यसंशकास्त्या भवन्ति लोट् च । भवता खलु दाने दातव्यं दानीयं देयम् । करोतु कटो भवानिह प्रेषितः । भवानतिपृष्टः । भवतो हि प्रातः कालः। यद्यपि व्यसंशा सामान्येन भावकर्मणोविहितास्तथापि सर्वापवादेषु प्रैषादिषु लोटा बाध्येरनिवि पुनर्विधीयन्ते । लिङ्ग चोयमीहति के ॥२१३१४०॥ प्रैषादयोऽनुवर्तन्ते । ऊर्ध्व मुहूर्ताद्भवः ऊर्ध्वमौहर्तिकः । निपातात्सविधिकत्तरपदस्यैवैः । ऊर्ध्वमौहर्तिकेऽर्थे वर्तमानाद्धोः प्रैषादौ गम्यमाने लिङ् भवति चकागदयाश्च | उपरि मुहूर्तस्य भवान् स्खलु दानं दद्यात् । भवता खलु दान दातव्यं दानीयं देयम् । केचिन्चकारेण यथाप्रास समुचिन्वन्ति । तेषां लोपि भवति । भवान् खलु दानं ददातु । भवान् हि प्रेषितः । भवानतिसुष्टः । भवतो हि प्रातः कालः। स्मे लोट ॥२॥३॥१४१॥ प्रैषादयोऽनुवर्तन्ते । ऊर्ध्वमौहर्विक इति च । स्मशन्दे वाचि प्रेधाविषु गम्यमानेषु ऊर्ध्वमौहर्तिकेऽर्थे लोड़ भर्वात । व्यानो लिङश्चापवादः । ऊर्ध्वं मुहूर्ताद्भवान् दानं ददातु स्म । भवान् हि प्रेषितः । भवानतिसृष्टः। भवतो हि प्रातः कालः | अघीष्टे ॥२३।१४२॥ ऊर्ध्वमौहर्तिक इति निवृत्तम् । अधीष्टे गम्यमाने स्मशन्दे वाचि लोड्भवति । लिखो बाधकः | अङ्ग स्म राजन् दानं देहि प्रतं रक्ष । कालसमयलासु तुम्वा राश१४३|| काल समय वेला इत्येतेषु वाच धोः तुम् भवति वा । कालो भोक्तम् । समयो भोक्तम् । बेला भोक्तुम् वा । वावचमाद्यथाप्रासं च भवति । कालो भोकव्यस्त । #पादिग्रहणमनुवर्तते । तेनेह न भवति । "कालः पचति भूतानि काला संहरति प्रजाः कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।।" लिक यदि रा३।१४४॥ यच्छन्दप्रयोगे कालादिषु वाच धोलिक भवति । तुमोऽपवादः । सो यत्प्रजां कुर्वीच भवान् । समयो यद्भुञ्जीत भवान् । बेला यच्छयीत भवान् । केचिद्वेत्यनुवर्तयन्ति तेषां यथाप्राप्तमपि । तृघ्याश्याई ॥२३॥१४५॥ अईतीत्यर्हः । अर्हे कर्तरि गम्यमाने तृव्याश्च भवन्ति लिक च । भवान् खलु न्यायाः वोदा। भवता कन्या बोटव्या वहनीया वाया। भवान् खलु कन्या पहेत् । भवान् योग्य इत्यर्थः । अहेऽथ लिला विधीयमानेन तृचो व्यानां च बाधा मा भूत् इति पुनर्विधानम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy