________________
१३४
जैनेन्द्र-व्याकरणम्
[अ० २०३ सू० १३० - १३०
I
कचितीति किम् १ कविजीवति मे माता । कचिजीवति मे पिता । माराविद खां पृच्छामि कचिजीवति पार्वती । संभावनेऽमि स्थानिनि ॥ १|३|१३० ॥ लिङित वर्तते । संभावनं क्रियायां सामर्थ्यश्रद्धानम् । अलंशब्दाचेह पर्याप्तिवचनः । यस्य यत्रार्थो गम्यते न दाखौ प्रयुज्यते स तत्र स्थानीशब्दः । अलमर्थविशिष्टे संभावने लिङ् भवति श्रलंशब्दे स्थानिनि । सर्वलकारापवादः । शक्यसंभावने - श्रपि हस्तिनं हन्यात् । पि स्तुयाद्राजानम् । श्रशक्यसंभावने ऋषि पर्वतं शिरमा भिन्द्यात् । अपि श्वारीयकं भुञ्जीत । अपि समुद्रं दोर्भ्यां तत् । श्रलमीति किम् १ विदेशस्थायी मे देवदत्तो मन्ये गमिष्यति ग्रामम् । अत्राहमिति स्थानी । स्थानिनीति किम् ? वसति चेत् सुराष्ट्रेषु वन्दिष्यते अलभूजयन्तम् । क्रियाऽवृत्तौ वर्त्स्यति भूते लृ भवति ।
-
तद्वाचि धौ वायवि ॥२|३|१३१ || अलमीति वर्तते । तच्छब्देन संभावनं परामृश्यते श्रलमर्थविशिष्टे सम्भावनवाचिनि घौ घाचि वा लिहू भवति । यच्छन्दाप्रयोगे पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सम्भावयामि भुञ्जीत भवान् । श्रह मुञ्जीत भवान् । पन्ने यो यतः प्राप्नोति स ततो भवति । अलमीति किम् १ सम्भावयामि यत्स भुञ्जीत । श्रत्रालमर्थे पूर्वेण नित्यो लिङ् ।
हेतुफलयोर्लिङ || २|३|१३२ ॥ हेतुः कारणमः फलं कार्यम् | हेतौ तत्कायें च वर्थे वर्तमानाद्धोः लिङ् भवति । श्रतियश्चेलभेत भृशमन्नं ददीत । यदि गुरुपूजां कुर्वीत खर्गमारोहेत् | वेत्यनुवर्तनात्पक्षे लृट् । श्रुतिर्भीरवेल्लप्स्यते भृशमन्नं दास्यते । लिङिति वर्तमाने पुनर्लिङ्ग्रहणं वति यथा स्यादिह मा भूत् । वर्षतीति भावति | हन्तीति पलायते । क्रियावृत्तौ वर्त्स्यति भूते च नित्यो लृङ् ।
खालिङ लोटो ||२|३|१३३ ॥ इच्छार्थे धौ धाचि लिङ्लोटौ त्यौ भवतः । सर्वलकारापवादी । वेति व्यवस्थितविभाषानुवर्तते । तेन कामप्रकाशने इर्द विधानम् । इच्छामि भुञ्जीत भवान् । भुक्तां भवान् । प्रार्थये श्रीयीत भवान् । श्रधीतां भवान् । कामप्रकाशन इति किम् ? इइ मा भूत् । इच्छन् करोति । नत्र प्रयोक्तुः कामप्रवेदनम् | "उताप्योः पृष्टोक्ती" [ २।३।१२८ ] इत्यत श्रारभ्य यत्र केवलो खिहेतुः शिष्यते तत्र क्रियाऽवृत्तौ लृङ् नान्यत्रेति केचित् ।
तुमेकक के ||२|३|१३४ ॥ च्छायें एककर्तृके धौ वाचि तुम्भवति यस्मात्तुम् विधीयते प्रत्यास तेस्तदपेक्षयैककर्तृत्वाम् । लिङ्लोटोरपवादोऽयम् । इच्छति मोक्तुम् । वाञ्छति कर्तुम् । कामयते कर्तुम् । एककर्तृक इति किम् ? देवदत्तं भुखानमिच्छति परः । इह कस्मान्न भवति । इच्छति कटं करोति चैनम् । नात्र करोति प्रतीच्छतेः सामर्थ्य किन्तु कटं प्रति तेनान्वर्थवा संशाविरहातुम् न भवति ।
लिङ ॥२|३|||१३३५|| इच्छायें एककर्तृके घी वाचि लिङ भत । पूर्व तुमा लिलोयै बाधितो पुनर्लिङ्प्रसवार्थमेतत् । योगविभाग उत्तरार्थः । श्रधीयीयेति इच्छति । भुज्जीयेति वाञ्छति । इतिशब्दः क्रियाशब्दसंबन्धद्यातनार्थः ।
तेभ्यो भवति या || २|३|१३|| तेभ्य इच्छार्थभ्यो धुभ्यः भवति काले वा लिहू भवति । इच्छेत् । इच्छति । कामयेत । कामयते । उश्यात् । वष्टि |
विधिनिमन्त्रयामन्त्रणाधीसंप्रश्नप्रार्थने लिङ्क ॥ २/३ १३७ ॥ विधिराज्ञापनम् । निमन्त्रणं नियमेन करणम् । यदकरणे प्रत्यवाय इत्यर्थः । श्रामन्त्रणं स्वेच्छया करणम् । ग्रधीष्टः सत्कारपूर्विका व्यापारणा । संप्रश्नः संप्रधारणा | प्रार्थनं याच्या । विध्यादिष्वर्थेषु लिछ भवति । सर्वस्यापवादः । विध्यादिविशिष्टेषु कर्त्रादिषु त्यार्थेषु लिङ् भवतीत्यर्थः । कटं भवान् कुर्यात् । प्राणिनो भवान्न हिंस्यात् । निमन्त्रणेसंध्यासु भवान् आवश्यकं कुर्यात् । श्राचारं भवानधीयीत । श्रामन्त्रये वह भवानासीत । इह भवान्
.
"