________________
R०२ पा०३ सू० १३१-१२३ ] महावृत्तिसहितम्
१३३ अनवक्तप्त्यमः ॥२।३।१२|| गह इति निवृत्तम् । लिलुटाविति वर्तते । अनवक्तृप्यर्षे अव. मर्षे व गम्यमाने लिङ्लट् इत्येतो त्यो भवतः । अयमपि पर्वलकारागामपादः । अनकलतो नावकल्पयामि न हंभावयामि न वा श्रद्दधे किं तत्र भवानदत्तं गृहीयात् श्रदां ग्रहीष्यति । अमः 1 घिमिथ्या नैतदस्यमों मे किं तत्रभवानदत्तं गृहीवात् अदनं ग्रहीष्यति । किंवृतेऽकिंचने च वाचि सामान्यनायं विधिः । लिहेतु रस्तीति भूते क्रियावृत्तौ वा लुक्छ । वय॑ति तु नित्यः ।
किंकिलासमथै लुट् ॥२२॥१२२॥ अनवक्तृप्त्यम इति वर्तते । विकिलशन्दे प्रस्त्यर्थेषु च शब्देषु वा अनवालयमार्षयोल भवति । लिकोऽपवादः। नायकल्पयामि किंफिल तत्र भवान् परदागन् प्रकरिष्यते। गंधनादिसणान्याये दः। अस्त्यर्था अस्तिभवतिविद्यतयः । अस्ति नाम भवति नाम विद्यते नाम सत्रमवान् परदारान् प्रकरिष्यते ।
जातुयघायदो लिङ ॥२।३।१२३॥ अनव तृप्यापर्य इति वर्तते । जातुपयदायदीत्येतेषु वाद्ध अनवक्लुप्त्यमर्षयोर्लिङ् भवति । लुटोऽपवादः 1 नायकल्पयामि जात तत्रभवान् सुरां पित्रेत् , यत्तत्रभवान् सुरा पिवेत् , यदा तत्रभवान् मुरां पिबेत् , यदि तत्रभवान् सुरां पिबेत् । न मृष्यामि जातु तभवान् सुर्रा पिबेत् इत्येवमादि योज्यम् । जिहेतुरस्तीति भूते वा लुङ् । त्रस्वति तु नित्यः ।
यच्चयत्रयोः ॥२॥३॥१२४॥ अनन्त्रक्लुप्त्यम इति वर्तते । यच्च यत्र इत्येतयोर्वाचोरनवक्लुप्त्यमयोलिङ् भवति । लुटोऽयवादः। उत्तरार्थो योगविभाग । न संभावयामि यच्च तत्रभवान् परिवाद कययेत् । न मृष्यामि यश्च तत्रभवान् परिवादं कथयेत् । यत्र तत्रभवान् परिवादं कथयेत् । क्रियाऽवृत्तौ भूते वा लुङ् । यीति तु नित्यः ।
गहें ॥२॥३॥१२५॥ अनचक्लुप्त्यम इति निवृत्तम् । अर्थान्तरोपादानात् । यच्च यत्र इत्येतयोर्वाचोगई गम्यमाने लिए भवति । सर्बलकाराणामपवादः । यच्च तत्रभवान् अस्मानाक्रोशेत् विद्वान् वृद्धः सन्नु। त्कृष्टः । गमिहे । अन्याच्यमेतत् । लितुरस्तोति यथासंभवं लुङ, वेदितव्यः ।
चित्रार्थे ॥२॥३॥१२६॥ चित्रशब्दल्यार्थे गम्यमाने यच्चयत्रयोर्वाचोलिङ् भवति । सर्वलकारापवादः । यच्च तत्रभवान् लोभं कुर्यात् यत्र तत्रभवान् लोमं कुर्यात् विद्वान् वृद्धः सन्नुत्कृष्टः । चित्रमाश्चर्यमद्भुतं विस्मयमित्येषामन्यतमप्रयोगः । लिहेतुरस्तीति भुते क्रियाऽवृत्ती वा । वस्यति तु निल्यः ।
शेषेऽयदो लद ॥२३॥१२७॥ यच्चयत्राभ्यामन्यश्चित्रार्थः शेषः । शेषे चित्रार्थे गम्यमाने लुड भवति यदिशब्दश्चेद्वार न भवति । अयमपि सर्वलकारापवादः । चित्रमाश्चर्यमद्भुतं विस्मयमित्ययमन्धो नाम पुस्तकं वाचषिष्यति मूको नाम जैनेन्द्रमध्येष्यते । लिङ्देस्वभावात् लङ् वा न भवति । अयदाविति किम् ? आश्चर्य यदि स भुजीत । अत्रानवक्तृप्तिश्चित्रापैश्च प्रतीयते । "जानुययायदो लिस्। [२१३१३२३] इति लिभुते "वाऽशेषाद" [२/३१११०] इति लङधिकारी निवृत्तः ।
उताप्योः पृष्टोजो लिक ॥२३॥१२॥उत अपि इत्येतयोर्वाचोः पृष्टस्योक्तो गम्यमानायां लिङ् भवति । सर्वलकारापवादः । किमकानीः कटं देवदत्त । इति पृष्टः प्रत्याह उत कुर्यात् । अपि कुर्यात् । कटं कृतवानित्यर्थः । इतः प्रभूति यत्र लिहेतुरस्ति तत्र वस्यति भूते च निल्यो लूङ् ! उताकरिष्यत् । अप्याकरिप्यत् । पृष्टोक्राविति किम् ? उत दण्डः पतिष्यति । अपि धास्यति द्वारम् । अत्र प्रश्नोद्घहन च प्रतीयते ।
छोद्रोधेकञ्चिति ॥२॥३॥१२॥ इच्छोरोधः स्वाभिप्रायनिवेदनम् । इच्छोदोधे गम्यमाने लिङ भनति कचिच्छब्दाप्रयोगे । सर्वकारापवादः । कामो मे अधीयीत भवान् । अभिलामो मे भुयीत भवान् ।
५ -- सौ लूश्वा भ.।