SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणभ [अ० २००३ सू० ११४ - १२० योऽवरोऽर्द्धमासस्तत्र द्विरध्येतास्महे । योऽयं मास श्रागामी तस्य योऽवरः पञ्चदशरात्रस्तत्र द्विरध्येतास्महे । प्रसम्य [ इति ] प्रतिषेधात् त्रिविधमुदाहरणम् । वा परे ||२|३|११४|| कालविभाग इति वर्तते । परस्मिनवः कालविभागे वत्स्यति लुग्न भवति न चेोरात्राणां विभागः । योऽयं संवत्सरः श्रागामी तस्य यत्परमाग्रहायण्यास्तत्र द्विरध्येष्यामहे अध्येतात्म वा । सामीप्यान्युच्छितिविषायामां परत्वाद विक | श्रहोरात्राणामित्येव । वोऽयं त्रिंशद्वात्र आगामी तस्य यः परः पञ्चदशरात्रः तत्र विरध्येतास्महे । सामीप्यान्युच्छित्त्योर्लुटः प्रतिषेध एव । वातीत्येव । योऽयं संवत्सरोऽतीतः तस्य यत्परमाहावयास्तत्र द्विरश्यैमहि । ग्रवधेरित्येव । योऽयं निरवधिः काल आगामी तस्य यत्परमाग्रहायण्यास्तत्र द्विरध्येतास्महे । कालविभाग इत्येव । योऽयमध्वा गन्तव्यः श्रा चित्रकूटात् तस्य यत्परं मथुरायास्तत्र द्विरध्येतास्महे । सयंत्र लुड् भवति न चेदन्युच्छित्तिविवक्षा । I १३२ किती क्रियाऽवृती ||२३|११|| बस्तीति वर्तते । हेतुर्निमित्तम् । लिङहेतौ वयैति झाले लृङ् भवति क्रियाया श्रवृत्ती सत्याम् " हेतु फछ्योर्लिङ ” [२।३।१२२] इत्येवमादि लिनिमित्तं वच्यति । श्रतिथी चेदलिप्स्यत भृशमन्नमदास्यत् । श्रान्नदानं फलं तद्धेतुभूतोऽतिथिलामः तदनभिनिर्वृति प्रमाणादवगम्पेदं वाक्यं प्रयुक्तम् । एवमुपाध्यायं चेदुपशसिष्यत शास्त्रान्तमगमिष्यत् अभोक्ष्यत भवान् दध्ना यदि मत्समीपे श्राखिष्यत । वह दक्षिणेन चैद्रयास्यत् न पर्यावप्यदिति यानमनिष्पक्षं पर्याभवनं तु निष्पनमिति कथमवृत्तिः क्रियायाः । एवं तर्हि प्रत्यासते हैं तुभूतायाः क्रियाया अवृत्ताविति ब्रष्टव्यम् । क्रियायाः श्रवृत्ताaft शक्तिरूपेणा क्रियमध्यारोप्य कर्तृत्वेनाभिसंबन्धः क्रियते यथा भूतभविष्यत्कालविषयावाः कर्तृत्वेनाभिसंबन्धः । भूते ||२| ३ | ११६ ॥ भूते च काले लिङ्हती क्रियाया अवृत्तौ सत्यां लुङ् भवति | " उसाप्योः पृष्टीको [ [ २।३।१२८] इत्यतः प्रभृति कालसामान्ये यल्लि अनिमित्तं विधानं तत्रानेन भूते लृङ् । ततः पूर्वं तु "वाऽशेषात्'' [२।२।११७] इथेनेने विकल्पः सिद्धः । दृष्टो मया भवतः पुत्रीऽनार्थी चङ्क्रम्यमाणः । इतरश्चातिभ्यर्थी यदि तेन दृष्टोऽभविष्यत् उतामोक्ष्यत । भोत्यत श्रन्येन यथा स गतः नावि मुक्तवान् । इ सर्व प्रतिवचनम् । वाऽशेषात् २|३|११७॥ वक्ष्यति "शेऽयी लुट्” [२।३।१२७ ] इति श्रा एतस्मात्सूत्रात्रः यदित ऊर्ध्वमनुक्रमिष्यामः भूते काले लिइहेत्तो क्रियायाः अवृतौ लुङ् वा भवतीत्येतदधिकृतं वेदितव्यम् । पःस्तु लृङो विधिर्नित्य इति तत्रैवोदाहरिष्यामः । > लड़ गऽपिजात्योः || २|३|११ || श्रपि जातु इत्येतयोर्वाचोः लड भवति गर्दै गम्यमाने । श्रयं कालसामान्ये विहितो लट् कालविशेषे विहितान् लकारान् परत्वादुबाधते । श्रपि रात्रभवान् प्राणिनो इन्ति । जातु तत्रभवान् प्राणिनो हन्ति । गर्दामहे । श्रन्याय्यमेतत् | लिहेत्वभावात् भूते क्रियाऽवृत्तौ लङ न भवति । या कथमि लिङ च ॥२|३||१६|| गई इति वर्तते । कर्मशब्देनाचि लिङ् भवति लच्वा । कथं नाम तत्र भवान मां भक्षयेत् । मांठं भक्षवति । गहमं । श्रन्यान्यमेतत् । वावचनाद्यथामासम् । श्रवमचत् । अभक्षयत् । भक्षयाञ्चकार । भक्षयिष्यति । भयिता । श्रत्र लिहेतुरस्तीति भूते क्रियाऽवृत्ती वा लृङ् मयति । श्रभक्षयिष्यत् । वर्त्स्यति नित्वं लृछ । किंवृते लिटो || २|३|१२०॥ गई इति वर्तते । वेति नाधिकृतम् । विभक्तयन्तस्य उत्तरडतमान्तस्य किमो वर्तन कितम् । किंतु याचि ग गम्यमाने लिब्लुये भक्तः । सर्वलकाराणामयमपवादः । किं तत्रभवान् अनृतं ब्रूयात् । अनृतं वच्यति । लिच्तुरस्तीति भूते वा लुङ् भवति । वति तु नित्यः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy