________________
म० २ पा० १ सू० १०-१५] महावृत्तिसहितम्
भववा तत्सामीप्ये ॥२॥३१०७॥ भबच्छब्दो वर्तमानपर्यायः । समीपमेघ सामीप्यम् । भवतीय यविधिर्भवति वा तत्समीपे भूते भविष्यति च ध्वर्थ वर्तमानाद्धोः | संप्रतीत्वारभ्य श्रा पादपरिसमाप्तैर्विहितारत्या अतिदिश्यन्ते । कदा देवदत्त अागतोऽसि | एष श्रागच्छामि । श्रागन्छन्तमेव मा विति । एष प्रामामुकोऽसि । बावचनाद्यथायाप्तम् । एष श्रागतोऽस्मि । कदा देवदत्त गमिष्यसि । एष गच्छामि। गच्छन्तमेव मा विद्धि । गन्तारमेव मां विद्धि | पक्षे एष गमिष्यामि । एषोऽस्मि गन्ता । वत्करणं किमर्थम् १ प्रकृतिविशेषादिपरिग्रहार्यम् । तत्सामीप्यग्रहणं व्यवहितनिरासार्थम् । कदा ग्राममगच्छत् । श्वः करिष्यति । १६ मा भूत् । नन्वत्र लुटा भवितव्यं कथं लुट् ? पदसंस्कारवेलायो श्वाप्रभृतिपदानामसंनिधानाददोषः ।
भूतवश्वाशंसायाम् ॥२.३।१०८॥ प्राशंसनमाशंसा भविष्यकालविषया; तस्यां गम्यमानायां भूतवत्यविधिर्भवति भवन था । भूतमहणेन भूतसामान्ये विहितस्य त्यस्य परिप्रहः । उपाध्यायश्चेदागमिष्यति उपाध्यायश्चेदागमत् उपाध्यायश्चेदागतः तदा तर्कमधीमई अध्येष्यामहे अध्यगीमहि एषोऽधीतस्तकः । श्राशंसायामिति किम् ? उपाध्याय श्रागमिष्यति ।
क्षिप्रवचने लट ॥२३।१०६॥ श्राशंसायामिति वर्तते । क्षिप्राथें शब्दे वाचि लट् मक्याशंसायो गम्यमानायाम् । भूतबच्चेत्यस्यापवादः । उपाध्यायश्चेदागमिष्यति क्षिप्रमध्येष्याम शीममध्येष्यामहे । नेति वक्तव्ये लुटाहणं लुम्विषयेऽपि यथा स्यात् इत्येवमर्थम् । श्वः क्षिप्रमध्येष्वामहे ।
लिकाशंसोनी ॥२॥३४११०॥ श्राशंसा उच्यते येन शम्नेन तस्मिन् वाचि लिङ् भवत्याशंसायां गम्यमानायाम् । अयमपि भूतवचेत्यस्यापवादः । उपाध्यायश्चेदागच्छेत् श्राशंसे युक्तोऽधीयीय । अक्कल्पये युक्तोऽधीयीय । परखाल्लुटो बाधकोऽयम् । प्राशंसे चिप्रमधीयीय |
न लाम्लुट सामीयान्युच्छित्योः ॥२॥३२१११॥ सामीप्य तुल्यजातीयेनाव्यवधानम् । अम्युछित्तिः क्रियाप्रबन्धः । लालुटी न भवतः सामीप्याव्युनिछत्त्योः गम्यमानयोः । अनद्यतनविहितयोर्लङ्लुटोरयं प्रविपेषः । सामीप्ये-पेयं पौर्णमास्यतिक्रान्ता एतस्यां देवानपुजामः। अतिथीनबूभुजामः । येयममावास्यागामिनी एतस्यां देवान् पूजयिष्यामः अतिथीन् भोजयिष्यामः । अव्युच्छिचौ-यावदजीवीत् भृशमन्नमदात् । यावजीविष्यति भृशमन्नं वास्यति ।
वयत्यवरेऽवधेः ॥२३॥११२॥ यद्यपि लडिति प्रकृतम् । तथापीह वयद्हणाल्लुट एव प्रतिषेधः । वयतिकाले अवरस्मिन् भागे लुण्न भवति । असामीप्याव्युच्छित्यर्थोऽयमारम्भः । कालविभाग उत्तरत्र वक्ष्यते । देशविभागेऽयं प्रतिषेधः। योऽयमध्वा गन्तव्य या चित्रकूयात् तस्य यदवरं मथुरायाः तत्र विरोदनं भोक्ष्यामरे दिसतपास्यामः । ववतीति किम् ? योऽयमध्वागत श्रा चित्रकूटात् तस्य यददा मथुरायारतत्र युक्ता द्विरथ्यमहि । अवर इति किम् ? योऽयमध्वा गन्तव्य या चित्रकूटात् तस्य यमरं मथुरायास्तत्र युक्ता बिरध्येतासहे। अवधेरिति किम् ? योऽयमध्वा गन्तव्यो निरवधिकः तस्य यदवरं मधुरवास्तत्र युक्ता द्विरध्वेतास्महे ।
कालविभागेऽनहोरात्राणाम् ||२३२११३॥ धमत्यदरेऽवधेरिति वर्तते । व_तिकाले अवरस्मिरकालविभागेऽहोरात्रसंबंधविष जिते लुग्णन भवति । पूर्वेण प्रतिषेधे सिद्धेऽप्यहोरात्रसंबन्धिविभागप्रतिषेधार्थं वचनम् । कालधिमामग्रहणमिहार्थगुत्तरार्थ च । योऽयं संवत्सर अागामी तत्य यदवरमाग्रहायण्यास्तवाईत्पूजां करिष्यामहे अतिथिभ्यो दानं दाल्यामहे । वय॑तीत्येव । योऽयं संवत्सरोऽतीतस्तस्य यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्यैमहि । ग्नवर इति किम् ! "बा परे" [२।३।३३५] इति वक्ष्यति । अवधेरित्येव । योऽयं निरवधिक काल अागामी वस्य यद्वरमाप्रशायण्यास्तत्र युक्ता द्विरध्येवास्महे । अनहोरात्राणामिति किम् ? योऽयं त्रिंशदात्र अागामी तस्य योऽवरः पञ्चदशगात्रतत्र युक्ता विरव्येतामहे । योऽयं त्रिंशदात्र अमौस्यागत