SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ २०२ पा० ३ ०८७-३२ ज्योतिषि | वार्णिरन्या । पपि कृते दोलमनयोर्निपातनात् । त्रपा मेदोविशेषे । उप्तिरन्या । वशा शरीरगतस्नेहे । उष्टिरन्या । मृजा शरीरसंस्कारे । सृष्टिरन्या | धारा वर्षप्रपाते । धृतिरन्या | निभावना दालम् | "कपेजिरच '" [ चा० ] कृपा । गोधा । हारा। रेखा लेखा । निपातनादेप् । चूड़ा । पीडा | 1 चिन्तिपूजकथिकुर्भिचर्चः || २३२८७ ॥ चिन्त्यादिभ्यो यः स्त्रियामड् भवति । युचोऽपवा दोऽयम् । चिन्ता । पूजा | कथा | कुम्भा । चर्चा | १२८ तो गी ॥ ३८ ॥ आकारान्तेभ्यो धुभ्यो गौवाचि ऋ भवति । क्रपवाद | प्रदा । प्रभा । त्रियां पा । पितेर्भावे निर्विदितः । “प्रशाश्रन्दाचवृतिभ्यो णः " [ ४) १२८] "विरो [1980] efa sitma sıçradıffiaggia: 1 270 | auf | .") , ण्यास अन्धि घट्टियन्दिविदो युच् ॥२२३॥८६॥ एवन्तेभ्यः त्रास अन्थि पट्टि वन्दि विद् इत्येतेभ्यो धुभ्यः स्त्रियां युज् भवति । एयन्तात् स्यात् [ २३८४ ] इति इतरेभ्यः "सरोल." [ २ ] इत्यकारः प्राप्तः । विदेः क्तिः प्राप्तः । कारणा | गणना | कामना | आसना । श्रन्धना । घना वन्ना | वेदना | अनुभव वेदनद्रष्टव्या । षोऽनिच्छायां युज् वक्तव्य:" [ वा० ] अन्वेषणा | "परेव” [ चा० 1 पर्येषणा | परीष्टि: । "युग्या बहुरुस्' [ २/३/१४ ] इति वा भविष्यति । व्यानां स्वत्याः श्रवाधका इयुक्तम् । तेन श्रास्या उपास्या । खौ विभाषा ण् || २|३|१०|| खुविषये विभाषया ण् भवति धो: । क्यादीनामपवादः । प्रस्कन्दिका । प्रच्हर्दिका । प्रवाहिका । एताः । उष्पभञ्जिका । चारणपुष्पप्रचायिका । श्रभ्योखादिका | शालभञ्जिका । एताः क्रीडासंज्ञाकाः । कृलक्षणा कर्मणि ता । "कांडाजीचिकयोर्नित्यम्” [ ८० ] इति नित्यः सविधिः । उद्दालकपुष्पाणि भज्यन्ते यस्यां की डायां इत्येवमादिरस्वपदविग्रहो बोद्धभ्यः । विभाषाग्रहणादिह न भवति शीर्षर्षिः शीर्षाभिवतिः । शिरोऽर्तिः । "धावृति गे: " [ ४७६ ] इलैपा भवितव्यमिति चेत्; न; श्रदं हसायामित्यस्य प्रयोगः । चन्दनतक्षिका । क्रीडेयम् । विभाषाग्रहणादृध्वर्धनिर्देशेऽपि भवति । श्रासिका । शायिका वर्तते । बेश्च प्रश्नाच्या || २|३|६२॥ प्रश्ने श्राख्याने च गम्यमाने घोरिष भवति वुश्व वा । कां त्वं कामिकार्षीः कां कारिकां वा । वचनाद्यथाप्रासं च भवति । कां क्रियां कां कृत्यों का कृतिम् । आख्याने सर्वा कामिका कारिकां सर्वा क्रियां सर्वा कृत्यां सर्वां कृतिम् । कां त्वं गणिमजीगणः कां गणिकां कां गणनाम् । सर्वा गणिर्मया गणिता । सर्वा गणिका सव गणना । कां त्वं पाहिमपाठीः कां पटिकां कां पठितिम् । सर्वा मया पाठिः पठितास पाठिका सर्वा पठितिः । प्रभाख्यान इति किम् । कृतिः । पर्यायार्णोत्पत्ती हुन् || २२३/६२ ॥ पर्याय यई भ्रूण उत्पत्ति इत्येते वर्थेषु गम्यमानेषु घो भवति स्त्रियाम् । पर्यायो ऽनुक्रमः तस्मिन् । भवतः शात्रिका | भवतोऽमग्रामिका | "कर्तृकर्मणोः कृति"" [ ६६ ] इति कर्तरि ता । "सृजकाभ्याम् [ १३७८ ] इति तावप्रतिषेधः । श्रई रामईयोग्यता । तत्र अर्हति भवानि भक्षिकाम् । श्रोदनमोजिकाम् । पयःपायिकाम् ! "तृजकाम्याम्” [१२३४७८] इत्यत्र कर्तरीत्यनुवर्तनात् कर्मणि या ता तत्र "कृति" [ १।३।७१ ] इत्यनेन तासः । ऋण यत्परत्य धाय्र्यंतॆ । तत्र हनुभविकां मे धारयसि । श्रोदनमोजिकाम् । पयःपायिकाम् । उत्पत्तां दभक्षिका मे उदपादि । श्रोदन भोजिका । पयःपायिका | विभाषानुवर्तनात् कचिन्न भवति । घटचिकीर्षा मे उदपादि । श्रदनबुभुक्षा मे उदपादि । १. कुभिप्र० स० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy