SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १०२ पा० ३ मू० १३-10.] महावृत्तिसहितम् माकोशे नभ्यनिः॥२।३।६३॥ श्राक्रोशे गम्यमाने ननि वाचि घोरनिस्त्यो भवति । क्त्यादीनामपवादः । अकरणिस्तै वृषल भूयात् । अप्रयाणिस्वे नृपल भूयात् । श्राकोश इति किम् ? अकृतिस्तस्य परस्य' । नत्रौति किम् ? मृतिस्ते वृषल भूयात् । युल्या बटुलम् ॥२॥२४|| भावे अतरि स्त्रियामिति च निवृत्तम् । युझ्यसंशश्च बहुलं भवन्ति । भावारणाधिकरणेनु शुद्द विहितोऽन्यत्रापि भवति । निरदान्त दिति निरदनम् । अवतेचनम् । श्रवस्त्रावणम् । राशा भुज्यन्ते राजभोजनाः शालयः । क्षत्रियपानं मधु । राजाच्छादनानि वस्त्राणि । प्रयतते तस्मात् प्रयतनम् । प्रस्कन्दनम् । प्रच्छर्दनम् । भावकर्मणोा उल्लास्ततोऽन्यत्रापि भवन्ति । स्नान्ति तेन लानीयं चूर्माम् । दीयतेऽस्मै दानीयोऽतिथिः । ज्ञानमावृणोति नियते पानेन ज्ञानावरतीयम् । दर्शनावरणीयम् । वेदनीयम् । मोहनीयम् । बहुलवचनादन्येऽपि कृतः उनादन्यत्र भवन्ति | गले चोप्यते गलचोपकः । पादाभ्यां हियते पादहारकः । नए भावे क्तः ॥२३॥६५॥ नबिति खिं कृत्वा निर्देशः । नपि नपुंसकलिने मावे को भवति । घनचोरपवादः । इसितं छात्रस्य शोभनम् । बल्पितम् । आसितम् । शयितम् । नपुंसकलिने भावे क्लादि. निवृत्यर्थ भयादीनामजू बक्तव्य इत्युक्तम् । तेन भयं वर्षमित्यादौ क्लो युनं भवति । येषां पत्रजन्तानां नपुंसकखमिष्टं तेऽर्चादिषु द्रष्टव्याः । बिनभिषिधौ ॥२३॥६६॥ नभावे इति वर्तते । अभिविधिः क्रियागुशाम्यां काल्यन व्याप्तिः । नपि मात्र धोमिन् भवति अभिविौ गम्यमाने । कस्याबमपवादः । साझौटिनं सामाबिनं सांगविणं सान्द्रा. विणं वर्तते । "जिनोऽण" [ १२] हति स्वार्थिकोऽण् "मो पुंसोऽहति [ ३०] इति टिवं प्राप्त "प्रायोऽनपश्येऽणीनः" [१५] इति न भवति | मध्येऽपवादोऽयं युटं न बाधते । संकुटनं संमार्जनम् । अभिविधाविति किम् ? संराकः । युट् ॥२॥३१९७॥ नब्भाव इति वर्तते । नपि भावे युद् भवति धोः । इसनं छात्रस्य शोमनम् | जल्पनम् । प्रासनम् । शयनम् । कर्मणि यस्पस्किनमसुखम् ।।२।३।६८॥ युड् नब्भाव इति च वर्तते । येन संस्पर्शात् कर्बङ्गस्य सुखं भवति तस्मिन् कर्मणि वाचि नपुंसकालले भावे युङ् भवति । श्रीदनभोजनं सुखम् । पयः. पानम् । चन्दनानुलेपनम् । पूर्वेण सिद्धेऽपि नित्यसविध्यर्थं प्रारम्भः । कर्मणीति किम् ! तूलिकाया उत्थानम् । युडन पूर्वेण सिद्धः । सविधिस्तु न भवति । यत्यादिति किम ! अग्निकुण्डस्योपासनं सुखम् । युट पूर्वेण । पाक्षिकः सविधिः । कर्तरीति किम् ? गुरोः स्नापनं सुखम् । नात्र लापयतेः कर्तुः शरीरसुखं कि तईि गुरु: फर्मणः । अशग्रहणं किम् ? पुत्रस्य परिष्वक्षनं सुखम् । मानसमिदम् । अन्यथा परपुत्रपरिष्यमानेऽपि स्यात् । सुखमिति किम् ? कण्टकाना मर्दनम् । करणाधिकरणयोः ॥२॥३१६६॥ करणेऽधिकरणे च कारकेऽभिधेये युड् भवति । पाद्यपवादः । करणे इधमत्रश्चनः । पलाशशातनः । अविलवनः । कर्मणि ता । कृतीति तासः । अधिकरणे गोदोहनी । शक्नुधानी । तिलपीडनी । परत्वात् त्यादिकं स्त्रीस्व माधते ।। पुंखो घः प्रायेण ॥राश१००॥ करणाधिकरणयोरिति वर्तते । जिङ्गसंशायां गम्यमानायां धोषों भवति प्रायेए । धकारः "छादेधै" [NE.] हत्यत्र विशेषणार्थः । प्रच्छदः । उरच्छदः । प्लषः। श्राखनः | अधिकरणे-पत्य कुर्वन्स्यस्मिन्नाकरः । श्रालयः । आपयः | पुंग्रहणं किम् । प्रधानम् । विचयनी । 1. घटस्थ अ०, २०, स..
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy