________________
१० ९ पा० . ०७३-६६] महात्तिसहितम्
१२७ प्रपीतिः । निपीतिः । पक्तिः । "मातो गौ" [२11110] इति "षिदः" [
२ ६] इति च श्रङ् प्राप्तः तद्धाधनार्थमिदम् । गणे "यवस्थायामसंज्ञायाम्। इति निर्देशाङपि भवति । संस्था । "पजोपिस्तुभ्यः स्त्रिया करणे युवाधनार्थ फिवक्तव्यः" [वा० ] भूयतेऽनयेति श्रुतिः । इष्टिः । स्तुतिः ।
प्रजयजा फ्यप् ॥३०॥ भाव इति वर्तते । ग्रज यज इत्येताम्यां स्त्रीलिझं मावे क्यप् | मण्या। मत्रज्या । इज्या । पिस्करणमुत्तरार्थम् ।
समजनिषदानपदमनविदधुशी भूमिणः खो ॥२३॥१॥भाव एवेति निवृत्तम् | द्वयमनुवर्तते । समजादिभ्यः लियां क्यप् भवति नुविषये । समजन्ति अस्या समस्या । क्यपि यीभाव. कस्मान्न भवति । "बहुलं खौ" [ २६] इति वत्रापेक्ष्यते 1 निषीदन्ति अस्यां निघद्या । निपद्मन्तै अत्यां निपया । केचित्पदिस्थाने पतिं पठन्ति । मन्यते अनथा मन्या । विद्यते अनया विद्या । सुनोति तस्यां सुत्या । शेते अस्यां शय्या । भरणं भृत्या । भाव पवाभिधानं करणे वा । इत्या । कथं भार्या कर्मणि भविष्यति १ अथवा "सृज्यानाई" [२१] इत्येवमादिषु विशेषेण विधानात् । व्यसजानामिमे स्त्रीत्या न बाधकाः । माउबुद्धिपूजार्थाच' [शश६६] "कर्मणि भूतो" [२१२१२७] "रजःकृष्यासुतिपरिषदो चल." [१३] इति शापकात् कचित् विरपि भवति । मतिः । वित्तिः । आसुतिः । भूतिः ।
कृषःश च ॥२॥३२८२॥ करोतेः स्त्रियां शो मवति क्यप् च । यदा भावकमणोः शस्तदा मध्ये यक् परिष्यनिकरो" [२२१३७] इति रिकादेशः । यदापादानादिविवक्षा तदा यग्नास्तीति रिडादशेयादेशी । किया । कृत्या । "गरसेऽपि विकृत:।' [ १८] इति ज्ञापकात् क्लिपि भवति । कृतिः ।
इच्छा ॥२॥३॥३॥ इच्छेति निपात्यते । इष इच्छायाभित्यस्माद्भाचे श: यगभात्रश्च निपात्यते । करपवादोऽयम् । “परिषर्या परिसर्यामृगया निपातनं वाच्यम्" [घा.] परिचिरेः शः सरतेरए च निपात्यते । भृगयतेः शपथो धगभावश्च निपात्यते । “जागतरशी वदन्यो' [पा०] आगरा । बागयो । शे या । "जागुरविनियरिङति" [ २।२।२२ शल्यप् ।
अस्त्यात् ।।२।३।८४॥ अ इत्ययं त्यो भवति त्यान्तेभ्यो बुभ्यः स्त्रियाम् | चिकीर्षा । लोलूया । श्रटाश्या 1 पुत्रीया । पुत्रकाम्या । कराया ।
सरोहलः ॥२॥३॥५॥ सह करणा वर्तत सरुः । सरुहलन्तो यो धुस्ततः स्त्रियामल्यो भवति । कुण्डा । चुराडा' । मेधा । ईहा । "पर्याप्तिवचनेऽलमधे" [२०५१ । इति निर्देशाद् ये सेटस्तेषामिह महणम् । तेनेह न भवति । प्राप्तिः । दौतिः राशिः । अस्तिः । प्रध्वस्तिः । प्रशस्तिः । 'प्रशंसायर्या रूपः ।।१।१२१] इति निर्देशात् । शरत्योऽपि भवति । सरोरिति किम् ? निपटांतः । इल इत्यंध । नीतिः ।
पिद्भिदाविभ्योऽङ ॥२॥३॥८६॥ पिद्भयो त्रुभ्यो भिदादिषु च गणपठितेषु याः प्रकृतयस्ताभ्यश्चाङ भवति स्त्रियाम् । जुष-जरा | पुप-जपा । घयदयः पितः । घा! व्यथा | "युद् व्या पहुलम् [२।३।१५] इति बहुलवचनात् लब्धिल भेति च भवति । भिदादिभ्यः खल्वपि । भिदा विदारणे । भिचिरन्या । छिदा द्वैधीकरणे । छित्तिरन्या । विदा विचारणे । वित्तिरन्या । दिपा प्रेरण। क्षिप्तिरन्या । गुहा गिर्योषध्योः । गूढिरन्या। कुहा । नद्याम् । कुहना अन्या । श्रारा शस्च्याम् । श्रार्तिरन्या | आडि वाचि (अखि) कृते "म्शुरेप । ५।२।१२६ ] । लौ कृत "धावृत्ति गे:"[ ६] इत्त्वैप् । कारा बन्धने । कृतिरन्या । तारा
१. हुपद्ध---म०, स.।