SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० २ पा० ३ सू* ७०-७१ वितः त्रिः || २ | ३ |७० ॥ डुशब्देतो घोः क्त्रित्यो भवति । भावे कर्तरीति वर्तते । डुपचधूपवित्रमम् | "भावादिमः " [३|३ | १४३], "ब्र े:' [३|२| १४४ ] इति इमः । त्र्यन्तस्य केवलस्य प्रयोगो नास्तीत्यस्वपदेनार्थकथनम् | पाकेन निर्वृत्तमिति । एवं दुबपू उत्रिमम् | दया याचित्रिमम्, 1 वितोऽथुः ॥२३ / ७२ ॥ दुराब्देतो घोरथुस्त्यो भवति । टुवेष्ट वेपथुः । श्रश्विश्वयथुः 1 टुक्षु क्षवथुः । १२६ यजयाचयतविरुद्ध प्रच्छुरतस्थपो न ||२||७|| यमादिभ्यो न भवति । भावे प्रकर्तरीति बर्तते । यज्ञः । “स्तो श्चुना शत्रु : " [ ५|४|११६ ] इति चुत्वम् । याच्या लिङ्गं सोकवशात् । यत्नः । विश्नः | नङ डिस्करणप्रतिषेधार्थं शापर्क प्रागेव तुकः | "को: शूड् (के) च" [४|४|१७ ] इति शत्वम् । प्रश्नः । "प्रश्ने चान्तयेंगे” [२२२११७] इति निर्देशाजिर्न भवति । रणः । " टुना : " [२/४/१९० ] इति दुत्वम् । स्वप्नः । गौ भोः कः || २|३|७३ ॥ गौ वाचि संज्ञकेन्यो धुभ्यः कर्मति भावे कर्तरीतिवर्तते । प्रादीयते श्रस्मात् प्रादिः । निधीयतेऽसौ निधिः । संधानं संधिः । 1 कारधिकरणे " धीयते अस्मिन् जलधिः । वालधिः । श्रधिकरणग्रहणं कारकान्तरनिम् । वर्गकि कवि धि कारके भुसंज्ञकेभ्यः क्रिर्भवति । जलं स्त्रियां कः ||२||३|०॥ भावे कर्तरीति वर्तते । स्त्रीलिङ्गे षोः क्विर्भवति । घञचोरपवादोऽयम् । कृतिः । सृष्टिः । संपत्तिः । "संपदादिभ्यः त्रिपि वक्तव्यः " [ वा० ] संपत् । विपत् । लाज्याहास्यो मि स्त्रियाँ वक्तव्यः " [वा०] ग्लानिः । ज्यानिः । हानिः । "ऋकारान्तश्वादिभ्यः क्रिस्ववद्भवतीति वचयम्" [बा०] क्रीणिः । गीर्थिः । लूनिः । पूनिः । इत उत्तरः स्त्रियामित्यधिकारः । कर्मव्यतिहारे नः || २|३|७६ ॥ इद्द कर्मव्यतिहारः क्रियाव्यतिहारो गृह्यते धोरधिकारात् । कर्मव्यतिहारे गम्यमाने घोर्ञ इत्ययं त्यो भवति स्त्रियाम् । परस्परस्य व्याक्रोशनं व्याक्रोशी "आत् स्त्रियाम्" [४/२/२५] इति स्वार्थकोऽय् । “कृद्ग्रहणे तिकारकपूर्वस्थापि" [परि०] सतिकाद्भवति । एवं ब्यावलेखो व्यवहारी वर्तते । स्त्रियामित्येव । व्यतिपाको वर्तते । "मध्येऽपवादः पूर्वान् विधीन्याधन्से नोत्तरान् " [ परि० ] इति "खियां ति:" [२१३७५] इत्यस्यैव बाघको न "सरोहेकः " [२३८५] इति श्रव्यस्य । व्यतीक्षा व्यवहा वर्तते । कथं व्यात्युक्षी । “युष्व म्या बहुलम् [२२३|१४] हात बहुलवचनात् । व्यात्रु ष्टिरित्येवमादिषु विरपि । ऐः ॥२३॥७७॥ एयन्ताच्च कर्मव्यतिहारे जो भवति । अस्य बाधके शुचि प्रातेऽयमारम्भः । व्याव चोरी व्याच वर्तते । युतिजूतिसातिदेविकीर्तयः || २|३|७८ ॥ यूत्यादयः शब्दा निपात्यन्ते । योतित्रत्योर्दीत्वं निपात्यते । यूतिः । जूतिः । स्वतेः सुनोतेर्वा सालिः । इत्वाभावः श्रालं च निपात्यते । दिनोतेर्हन्तेर्वा हे वः । कीर्तयतेः युचि प्राप्ते कीर्तिः । स्थागापापचो भाधे || २ | ३ ३७९ || स्था गा पा पच् इत्येतेभ्यः स्त्रीलिङ्गे भावे क्रिर्भवति । मावमहणमकर्तरीत्या निरासार्थम् । प्रस्थितिः । संस्थितिः । गा इत्यविशेषेण ग्रहणम् । उपतिः । उद्गीतिः । पित्रतेः १. आदीयतेऽस्मादादिः का० स० २ स्पष्टः य० । ३ व्यापलेखी भ०, ब०, स० । ४. उपापहारी अ, य०, स० । ५. आपयोरी अ, ब० स० । ६ व्यापचर्चा अ० ०, ० ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy