________________
१०.३ पा० ३ सू० ६०-६६] महावृतिसहितम्
१२५ आङपाचौ ॥२३॥६०॥ श्राजिः संग्रामः | अाइपर्धान हूयते श्राजाभिधेयायां निर्भक्त्यश्च । आहूयन्तेऽस्मिनिति श्राइवः । श्राजाविति किम् ? अाशायः ।
निपानमाहावः ||६|| निपिनन्न्यस्मिन्निति निमान जलस्थानम् । श्राहाव इति निपात्यते निपानं चेन्द्रवति । आपुर्वस्य हयतेरधिकरणे घन निपात्यते । अाहूयन्तेऽस्मिन्निति श्राहावः शकुनीनाम् । निपानमिति किम् ! नालायः ]
भावेऽगौ ||२१३।६२॥ अगिपूर्वस्य प्रयतेमांवे जिर्भवत्यच्च । ह्वानं हवः । अगाविति किम् ? श्राहायो वर्तते । कर्तरीत्यस्यानुप्रवेशो मा भूदिति पुनर्भावग्रहणम् ।
इनश्च वधः।।२।३।६। इन्तेरगिपूर्वस्य भावे वधादेशो भवत्यच्च । हननं वधः । चकारो घण समु. वयार्थः । घातो वर्तते ।
व्यधमदजपोऽगौ ।।२।३२६४॥ अगाविति वर्तमाने पुनरगिग्रहणं भावनिवृत्त्यर्थम् । तेन भाने अकतरीति द्वयं संवध्यते | अगिपूर्वेभ्यो व्यध मद अप इत्येतेभ्यः अज् भवति । व्यधः । मदः । अगाविति किम् ? प्रव्याधः । उन्मादः । उपजापः ।
स्वनहसोर्या ॥२३॥६५॥ अगाविति वर्तते । अगिपूर्वाभ्यां स्त्रन हस इत्येताभ्यामज. भवति वा । स्वनः । स्वानः । हसः । हासः | अमावित्येत्र । प्रस्वानः । प्रहासः ।
यमः सन्निव्युपे च ॥२॥२६६|| यमेधोंः सम् नि वि उप इत्येतेषु वाक्ष अगौ च अज भवति । येति वर्तते । संयमः । संयामः | नियमः। नियामः । वियमः । विवामः । उपयमः। उपयामः | अगोयमः । यामः।
नौ गदनपठस्वनः ॥२॥३॥७॥ वेति वर्तते । निपूर्वेभ्यः गद नद पठ स्वन इत्येतेभ्यो वा अज भवति । निगदः । निगादः । निनदः । निनादः । निफ्ठः । निपाठः । निस्वनः । निस्वानः ।
क्वणो वीणायां च ॥२।३६८॥ नौ था अगाविति त्रयं वर्तते । कोः निपूर्वादगिपूर्वाञ्च प्रवीणायां वीणायां च विषये अज भवति । निकणः । निकाणः। अगौ-क्वणः। काणः। बोयाग्रहण गावपि प्रापणार्थम् | कल्याणप्रकणा वीणा | कल्याणप्रकाणा वीणा | एतेष्यिति किम् ? अतिकाणः ।।
घनान्तर्घणप्रघणप्रघाणोखनापघनायोप्रमविघनद्रघणस्तम्बध्नस्तम्बधनपरिघोक्नसंघोनिधप्रमदसम्भदाः ॥राश६६॥ घनादयः शब्दा निपात्यन्ते । इन्तेरच् धनभावश्च मूर्तावभिधेया निपात्यते। मूर्तिः काठिन्यम् । श्रभ्रघनः । दधिधनः | कर्मणि घनं दधीति भवति । अन्तःशब्दपूर्वस्य हन्तेरधिकरणे घनभावोऽच निपात्यते देशाभिधाने । अन्तईन्यतेऽस्मिनिति अन्तर्षणो वाहीकेषु देशविशेषः । फेचिसकारं पठन्ति । अन्तर्घातोऽन्यः । प्रपूर्वस्व दन्तः अचि पनि च धनभानो निपात्यते अगारैकदेशेऽभिधेये । प्रवणः । प्रघाणः। गृहबारदेश इत्यर्थः । प्रपातोऽन्यः । उत्पूर्वस्य हन्तेरधिकरणे घनभावोऽच निपात्यते अत्याधानं चेद्रवति । अत्याधीयतेऽस्मिन्नित्याधानम् । यत्र काष्ठानि लोहानि चाहन्यन्ते तदुभ्यते । ऊर्च हन्यतेऽस्मिनुधनः। उद्घातोऽन्यः । अपघन हति निपात्यते अङ्गं चेद्भवति । अपघातोऽन्यः । अयोधनः । त्रुघए स्तम्बध्ना स्तम्बधनः परिघ इत्येते करणे कारके अजन्ता निपात्यन्ते । द्रुघणे केचिन्नकार पठन्ति । स्तम्बध्ने कमा निपात्यते । परिपूर्वस्य हन्तेघभावश्च निपात्यः । उपपूर्वात् इन्तेराश्रयेऽभिधेये को निपात्यते । गुरूपन्नः । पर्वतोपनः । उपधातोऽन्यः । सम्पूर्वस्य हन्तेधभावोऽच निपात्यते गणश्चेति । गणः प्राशिसमुदाय एव | पशूनां संघः । अन्यत्र संघातः । उत्पूर्वस्य हन्ते देशोऽच्च निपात्यते प्रशंसाशम् । उद्धो मनुष्यः । उदाताऽन्यः। निध इति निपात्यते निमित्तेऽर्थे । संमतादारीहपरिणादाम्यां मितंतुल्यनिमित्तम् । निधाः शालयः । निघातोऽन्यः । प्रमदसमदी इर्षेऽभिधेय । अन्यत्र प्रमादः । सम्मादः ।