SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२४ जैनेन्द्र-व्याकरणम् [भ. २ पा-३ पू. ४-५६ नेणिजात मानपत : प्रासंनि गई व भावि समुदायेनाभिधेयं वणियां सम्बन्धि चेद्वति । तुलाप्रमाहेण चरति । तुलाप्रग्रहेण चरति । तुलासूत्रं गृहीत्वा वणिक चेष्टते इत्यर्थः । वणिजममिति किम् ? प्रग्रहो देवदत्तस्य । रश्मौ ॥२॥३॥४६॥ प्र इति वेति च वर्तते । इह रश्मिशब्देन अश्वादिसंयमनरञ्जुरेव गृह्यते । प्रशन्दे बाचि अहेर्या धम भवति समुदायेन रश्मावभिधेवायाम् । प्रगृह्यते इति प्रमाहः । प्रग्रहः । आच्छादने वृमः ॥२१५०॥ वेति वर्तते प्र इति च । प्रपूर्वाव णोतेर्वा घन भवति प्राच्छादनविशेषे वाच्ये । प्रशोति तं प्राचारः । प्रवरः । आच्छादन इति किम् ? प्रवरः । परौ भुवोऽक्शाने ॥३५१॥ ति वर्तते । अवशानमवक्षेपः परिपूर्वाद् इत्येतस्माता पत्र भवति अवज्ञाने वाच्ये । परिभावः । परिभवः । श्रवज्ञान इति किम् । सर्वतो भवः परिभवः। स्वग्रहपृहगमोऽच ॥२।३।१२|| भावे अकर्तरीत्येवानुवर्तते । इवर्णान्तात् उवर्णान्तात् ऋणान्तात् ग्रह वृद गमि इत्येतेभ्यः बाजित्ययं त्यो भवति । घोऽपवादोऽयम् | चयः । जयः । श्यः । रवः | लवः । करः । गरः । शरः। ग्रहः । वरः। श्रादरः। गमः । चकारः "यजोऽयचो; [ २] इत्यत्र विशेषणार्थः । “अग्निधौ भयादीनामुपसंख्यानं नपुंसके काविनिवृत्त्यर्थम्" [षाJ भयम् । वर्षम् | "रविषशिभ्यामप्रवक्तव्यः" [घा०] रणः । वशः । " कविधानं स्थास्नापाम्यधिहनियुभ्यर्थं कर्तव्यम्' [दा.] छतेऽस्मिन प्रस्थः । प्रस्नात्यस्मिन् प्रतः। प्रपिनन्यस्यां प्रपा । श्राविध्यन्त्यनेन श्राविधम् । विहन्यते ऽनेनास्मिन्बा विघ्नः । श्रायुध्यन्तेऽनेनेति आयुधम् । गावदः ॥२॥३॥५३॥ गिपूर्वाद् श्रादेरज् भवति । प्रादनं प्रघसः । विधसः । संघसः । "घस्वधनसनक्षु" [11111] इति अदेरशादेशः । गाविति किम् ? वासः । अस्मिन् प्रकरणे यत्रेपा गिनिर्दिश्यते तत्र वाग्माएः प्रादिलक्षणो वा सविधिः । नौ गश्च ॥२२३५४॥ निपूर्वांददेणों भवति श्रञ्च । न्यादः । निघसः । पण: परिमाणे ॥२॥३॥५५॥ पणेपनि यो वा नास्ति विशेषः इत्यारम्भसामर्थ्यांदच एवानुवृत्तिः । पणः परिमाणे गम्यमाने अत् भवति । पण्यत इति पणः मूलरूपणः । शाकपण । 'परिमाणाख्यायां सर्वभ्यः' [२०१६] इति घन प्राप्तः । परिमाण इति किम् १ पाणः । पशुष्वजः समुदोः ॥२।३५६|| सम उद् इत्येतयोर्वाचोरजेपोरन भवति पशुविधये । समनः । पशूनां समुदाय इत्यर्थः । उद्जः । पशुनाममुच्यालनमित्यर्थः । 'पशुश्विति किम् १ समाज Bाधूनाम् । उदाज: शकुनीनाम् | "जोः कुधिपण्यतोस्तेऽनिट:' [५।२।१६] कुत्वं विधीयते अजेस्तु बीभावेन भवितव्यमित्यसत्वाद् विशेषणं नास्तीति कृत्यं न भवति । ग्लहोऽक्षे ।।२।३।५७॥ म्लह ग्रहणे इत्यस्मादज भवति अक्षविषये । प्रक्षेषु ग्लहः | अक्ष इवि किम् ! ग्लाहः । प्रजने सुः ।।२।३१५८ प्रजनी गर्भाधानम् । प्रजनविषये स्. हत्येतस्मादज् भवति । गवामुपसरः ! गर्भाधानाय स्त्रीगवीधु घृषाणामुपसरणमित्यर्थः। एवं पशूनामुपसरः । प्रजन इति किम् ? उपसारो भूत्यै राज्ञाम् । को जिश्च न्यभ्युपविषु ।।२।३१५२| नि अभि उप वि इत्येतेषु बाच हूयतेजर्भवत्यश । निवः । अभिवः । उपत्यः । विहकः । हुरादेशो वतन्य इति चेत् इह निजोहवः इति यबन्तस्य सचस्य प्रसज्येत । पतेष्विति किम् । सहायः।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy