SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ०२ पा० ३ सू० २६-४७] महावृत्तिसहितम् न्यायपरिणाय पर्यायः ||२| ३|३|| न्यायादयः शब्दाः निपात्यन्ते । निपूर्वादिण: अ निपात्यते । भ्रेषयुक्तकरणमकुत्सा वा । एषोऽत्र न्यायः । भ्रेष इति किम् ? न्ययं गतश्चौरः । परिपूर्वात् नयतेविषये निपात्यते । परिणयेन सारान् इन्ति । नृतविषयादन्यत्र परिणयः परिपूर्वादिणः अनुपात्यये गम्यमाने घञ निपात्यते । श्रनुपात्ययः क्रमप्राप्तस्थानतिवृत्तिः । तव पर्यायो भोक्तम् । मम पर्यायो भोक्तुम् | नुपात्यय इति किम् ? स्वाध्यायकालस्य पर्य्ययः । श्रतिक्रम इत्यर्थः । व्युपे शीोऽन्ये ॥२|३|३७|| अन्य इति पूर्वसूत्रे विन्यासापेक्षया पर्यायोऽभिप्रेतः । वि उप इत्येतयोर्वाचोः शीङ न भवति पर्याये गये । तव विशायो मम विशायः । तव राजोपशायः । मम राजोप शायः । राजानमुपशायवितुमवसर इत्यर्थः । अन्त्य इति किम् ! विशयः । उपशमः । १२३ हस्तादाने चेरस्तेये || २|३ | १८ || इस्तादाने गम्यमाने चिनीतेभंग भवति न चेल्स्तेयं भवति । पुष्पप्रचायः । फलप्रचायः । हस्तादानशब्देन निकटसा गुच्छ देणं लक्ष्यते । हस्तादान इति किम् ! पुष्पप्रन्वयः । श्रस्तेय इति किम् ! पुष्पप्रचयं करोति चौर्येगा । I निवास चितिशरोरोप समाधाने चः कः॥२|३|३६|| चेरिति वर्तते । निवास चिति शरीर उपसमाधान इत्येतेष्वर्थेषु चिनोतेर्धन भवति चकारस्य च ककारः । निवासे - साधुनिकायः । उत्कृष्टनिकायः । अधिकरणे घञ् । चीयतेऽसो चितिः । यज्ञे श्रग्निविशेषः । श्रकायमग्निं चिन्वीत । शरीरे चोयते इति कायः । उपसमाधानमुपर्युपरि राशीकरणम् महान् गोमयनिकायः । नृपपरीति विशेषादिह न भवति । महान् काष्ठनिचयः । एतेष्विति किम् ? वेयः । I I संघेऽनूर्ध्वं ॥२३॥४०॥ धः प्राणिविशेषसमुदायः । अनूसंधे वाच्ये चिनो भवति चकारस्य चकत्वम् | निचीयते इति निकायः । साधुनिकायः । पण्डित निकायः । प्राणिविशेषत्य सङ्घस्य ग्रहणादिह न भवति । काष्ठचयः । पदसमुच्चयः । विशेषप्रय किम् । प्राणिसमुच्चयः । सामान्येन समुदायोऽयम् । श्रनूर्ध्व इति किम् ? उपर्युपरि सूकरमिचयः । Artist: ॥ २/३/४१ ॥ श्रक्रोशः शपनम् । अवनि इत्येतयोर्वाचो हेर्घञ भवति आक्रोशे गम्ये । श्रवमाशे इ ते वृषल भूयात् । निप्राहो छ ते वृषल भूयात् । आक्रोश इति किम् ? अमहः पदस्य | निप्रो दुष्टस्य लिप्सायाम् ॥ २२३/४२|| प्रशब्दे वाचि लिप्सायां गम्यमानायां ग्रहेन भवति । प्रप्राहेण चरति भिक्षुः | पात्रं प्रगृह्य अनंलिप्सुभ्रंमतीत्यर्थः । लिसायामिति किम् । प्रमो देवदत्तस्य राशा । भवति यशविषये । उत्तरः परिग्राहः । यश इति किम् ? परौ य || २|३||४३|| परिपूर्वाद् परमो देवदत्तस्य । नौ दुर्धान्ये || ६ | ३ | ४४|| निशब्दे वाचि वू इत्येतस्मात् घञ भवति धान्यविशेषे वाच्ये । इति शृङ्वोर्ग्रहणम् । नीवारा नाम त्रीयो भवन्ति । धान्य इति किम् ? नित्रियत इति निवरा कन्या | उषि पूतिभिः ॥२/२४४५|| उत्पूबैभ्यः पू ४ यौति श्रिम इत्येतेभ्यो घञ् भवति । उत्पावः । उद्रायः । उयावः । उच्छ्रायः । वाङि रुप्लुषोः ||२|३|४६ ॥ श्राङपूर्वाभ्यां तु इत्येताभ्यां वा घञ भवति । श्रवः श्रारवः । “गौरुवः'' [ ३२१ ] इति नित्यं घञ् प्राप्तः । श्रावः ॥ श्राह्मवः ॥ मोऽवे प्रतिवन्धे ||२||४७ ॥ वेति वर्त्तते । श्रवशब्दे वाचि अहेव पञ भवति वर्षप्रतिबन्धे वाच्ये । श्रवमाहो देवस्य । श्रमो देवल्स । वर्षप्रतिबन्ध इति किम् ? अथमः पदस्य !
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy