________________
१२२
जैनेन्द्र-व्याकरणम् [अ० २ पा० ३ ० २१-३५ घ्याया 1 वृद्धकुमारीयरवाक्यन्यायेनास्मिन्विषये क्तिमपि धन बाधते । "ऋणाते युवर्णयोर्धक् धक्तम्यः" [वा.] शाये वायुः । शारो घणः ।
गौ रुवः ॥२॥३॥२१॥ गिसंज्ञे घाचि रौतेन भवति । विरावः । संरायः । प्रचोऽपवादोऽयम् । माविति किम् । रयः ।
समि युद्र दुवः ॥२॥२२॥ संपूर्वेभ्यः यु तु दु इत्येवेभ्यो घञ् भवति । संयाव । संद्रावः : संदावः । समीति किम् ? यवः ।
यशे स्तुवः ॥२२२३॥ समोति वर्तते । सम्पूर्वात् स्तोते भवति यज्ञविषये। समेत्य स्तुवन्ति अस्मिन्निति संस्तावः छन्दोगानम् । वश इति किम् ? सो संस्तवः ।
त्रिणीभुषोऽगौ ॥२३॥२४॥ अगिपूर्वेभ्यः श्री णी भू इत्येतेभ्यो न भवति । शायः । नायः। भावः । श्रगाविति किम् ? प्रश्नयः । प्रभवः । कथं प्रभावो धर्मस्य । प्रकृष्टी भावः प्रभावः इति प्रादिसः । कथं षाडगुण्यस्य ययावत्प्रयोगों यथावत्प्रयोगो नयः "पुंस्त्रौघः प्रायेण [२।३।१००] इति करणे घो द्रव्यः ।
नियोऽवोदोः ॥२३२२५॥ अव उट् इत्येतयोर्वाचोर्नयतेत्र, भवति । अवनाशः । उन्नायः । फयमुनयः । शब्दानां पूर्ववत्करणे यो विधेयः ।
निरभ्योः पूल्योः ॥२३॥२६॥ मिस् अभि इत्येवंपूर्वाभ्यां पू लू इत्येताभ्यां यथासंख्यं घा. भवति । पू इति सामान्थेन ग्रहणम् । निष्पावः । अभिलावः । निरभ्योरिति किम् ? पवः । लवः |
उन्न्योनः ॥२२२७॥ उद् नि इत्येवपूर्वात् गृ इत्येतस्मात् षा भवति । ग इति सामान्येन ग्रहणम् । उद्गारः । निगारः।
फ धान्ये ॥२।३।२८॥ उन्न्योरिति वर्तते । कृ इत्येतस्माद्धोनिपूर्वात् घन् भवति धान्यविषये । उत्कारो धान्यत्य | निकारों धान्यस्य । धान्य इति किम् ? पुष्पोत्करः । पुष्पनिकरः ।
मेंद्रस्त भ्रवः ॥२।३।२६॥ प्रशब्दे बाचि छ स्तु श्रु इत्येतेभ्यो घम् भवति । प्रद्राकः । प्रस्तावः । प्रभावः । प्र इति किम् ! द्रवः।
स्त्रोऽयशे ॥२३॥३०॥ न इति वर्तते । प्रपूर्वात् स्तू इत्येतस्मात् घञ् भवति अयऋविषये । शश प्रस्तारः । मणिप्रस्तार। ऋगारान्तवादभि (चि) प्राप्ते इदम् । अयश इति किम् । यहि प्रस्तरः । "इदुवुहोऽ स्यपुग्मुहुसः'' [शाम] इति षत्वम् ।
प्रथने पाचशब्दे ॥२३॥३१॥ प्रथनं विस्तीर्णता । विपूर्वात्स्तु इत्येतस्मात् घन भवति अशब्दविषये प्रयने । पटस्य विस्तारः । गृहस्य विस्तारः । प्रथन इति किम् १ तृगाविस्तरः । अशब्द इति किम् ! वाक्यचित्तरः ।
छन्दः खो ॥२३॥३२॥ छन्दः पद्ये वर्णविन्यासः । छन्दःसंज्ञायां च विपूर्वात् स्तृण्याते: घन भवति । विटारस पंक्तिच्छन्दः । विष्टारो वृहतीछन्दः । पखप्रकरणे विष्टार इति निपालनादव सिद्ध छन्दःसंज्ञाशापनार्थमिदम् ।
नुश्रुवः ॥२॥३॥३३॥ वाविति वर्तते । तु श्रु इत्येताभ्यां विपूर्वाभ्यां धन भवति । विक्षायः 1 विश्रावः । बावित्येव । क्षयः । श्रयः ।
उदि ग्रहः ॥३।३४|| उत्पूर्वाद् अहेर्धन भवति । उदाहः । श्रचोऽपवादोऽयम् ।
समि मुष्टौ ॥२॥१२॥ संपूर्वाद् अहेर्षत्र भवति मुष्टिविषये 1 शाकमुष्टयादौ परिमाणवचनो मुष्टिशब्दः । तत्र परिमाणास्थायामित्येव सिद्धं ततोऽन्यदुदाहरणम् । अहो मल्लस्य संग्राहः | अहो मौष्टिकस्य संग्राहः । मुस्टेय मित्यर्थः । मुष्टाविति किम् १ संग्रहः शास्त्रस्य ।