SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ म. २ पा० ३ सू० १२.२० ] महावृत्तिसहितम् १२१ शेषे ॥२॥३॥१२॥ उनादन्यः शेषः; शुई वय॑त् कालमात्रम्. शेषे वय॑ति लुट् मवति । करिष्यति । हरिष्यति । विभाषा लटः सत् ॥२॥३॥१३॥ वर्त्यति लुट् तस्य स्थाने सत्संजौ शतृशानौ विभाषया भवतः । पक्ष्यन्तं पश्य । पक्ष्यमाणं पश्य । पक्ष्यता कृतम् । पक्ष्यमाणेन कृतम् । हे पक्ष्यन् । हे पक्ष्यमाण । श्रयिष्यन् वसति । अध्येष्यमाण नास्ते । देवदतः पच्यन पदयति वा पत्यमाः पच्यते वा । व्यवस्थितरिभाषेयम् । तेन हयादिमियोंगे सम्बोधने लक्षणहेत्वोः क्रियायामित्यत्र नित्यो विधिः । वान्तवार्यत्वे विकल्पः । निशब्दयोगे तु न भवति । करिष्यामीति ब्रजति । हरिष्यामीति व जति । लमहणं किम् ? त्यान्तरत्वं मा विज्ञायि । अनद्यतने लुट ॥२॥३॥१४॥ वय॑तीति घर्तते । यय॑त्यनद्यतने ध्वये वर्तमानादोलुइ भवति । श्वः कर्ता । श्वोऽध्येता । अनद्यतन इति वसनिर्देशाद्य श्वो भोक्ष्यामद्दे इत्यत्र न भवति । विभाषानुवर्तनात् परिदेवने लुपिटेऽपि लुट् भवति । इयन्तु कदा गन्ता एवं निदधती पादौ । अयं तु कदाध्येता एवमनभियुक्तः । पदरुजविशस्पृशो घन ॥२॥३॥१५॥ पद सज विश स्पृश इत्येतेभ्यो पत्र भवति । पद्यतेऽसौ पादः । रातृचोरयमपवादो न पचायचः "सुस्मितं पदम्" [१।२।१०३] इति पदनिर्देशात् । मजस्यसौ रोगः । विशत्यसौ वेशः । इगुइतक्षणस्यापवादः । स्पृश उपतापेऽभिघातम् । स्पृशतीति स्पर्शा रोगः । उपतापादन्यत्र स्पष्य । स्पर्शकः। सू स्थिरे ॥२३॥१६॥ सरतेः स्थिरे कर्तरि घन भवति । कालान्तरं सरतीति सारः। मधूकसारः । विभाषानुवर्वनात् स्थिरश्याधिमत्स्यनलेवभिधानम् । अतीसारो व्याधिः । विसारो मत्स्यः । सारो बलम् । एतेष्विति किम् १ सर्ता । सारकः। भावे ॥२॥३॥१७॥ भाने धोधन भवति । भाव इति क्रिमासामान्य वर्थः । राद्यद्यपि पूर्शपरीभृतम परिनिष्पन्नमलिङ्गसंख्यं प्रकृत्यैवोच्यते, तथापि यस्लासिद्धताधर्मः स लिङ्गसंख्यावानिति तत्र घञादयः । पाकः । त्यागः । रागः। अकतरि ॥२॥३॥१८॥ कर्तुरन्यस्मिन् कारके घा भवति । नियुक्तमिवयुक्तं वा यत्कार्य संप्रतीयते । तुल्याधिकरणेऽग्यस्मिन् लोकेऽप्यसिस्तयः " प्रास्यन्ति तं प्रासः । प्रसीव्यन्ति तं प्रसेवः । श्राहरन्ति सरसादाहारः। 'संशावामसंशायामाप दृश्यचे । को भवता दायो दत्तः । को भवता लामो लब्धः । वर्तव्यः कटः इत्येवमादिषु अनभिधानात् भवति | परिमाणाख्यायां सर्षेभ्यः २३॥१६॥ श्राख्याग्रहणात्परिमाणमिह संख्यादिकं गृह्यते । परिमाणस्याख्यायां गन्यमानायां सर्वेभ्यो घा भवति । एकस्तण्डुलानचायः 1 एकस्तण्डुलावचायः। द्वौ केदारलावो । दो बीचकारौ । “प्रहगमोऽच" [२।३।१२] इति अचि प्राप्त इदम् । परिमाणारख्यायामिति किम् । निश्चयः । सर्वप्रहणं बाधक्याधनार्थम् | एफस्तुणनिधासः। अन्यथा पुरस्तादपवादोऽयमिति अनन्तरमेवाचं पाध्येत न व्यवहितम् । नौ णश्चेति गम् । धभि घस्नुभावः सिद्धः । पहाकरीतोवाभिसंबध्यते । स्त्रीलिङ्ग मावे घनमा भवेत् । एका तिलोमिछुतिः । द्वे श्रुती । सर्वग्रहणं बाधकबाधनार्थमुक्त क्तिरपि बाध्येत । २०॥ इत उत्तर भाये अकर्तरीति च वर्तते । इङइच धोर्घम् भवति । अधीरते इत्यध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः । अपादाने यो घ तदन्तादा कीर्वक्लन्यः । उपाध्यायी | उपा. १. प्रायेण संज्ञाया-१०।२ -रतन्धुलनिश्वायः ब०, स० । ३. छावक्षम्या ब०, ब., म.)
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy