________________
जैनेन्द्र-व्याकरणम्
[म.२ पा० ३ ० ५."
हिप्स्यसि ॥वय॑तीत्यनुवर्तते । लिप्यति हि लिप्स्यो दाता मोदनादिश्च । तत्र दातरि तासः । लिप्स्यस्य सिद्धिः लिप्स्यसिद्धिः । याचकेन हि यो लिप्स्यते दाता तस्य सिदो स्वर्गादिफलप्राप्तौ। श्रोदनादौ तु भासः । याचकेन हि यो लिप्स्यते ओदनादिना करणभूतेन सिद्धिः दातुः स्वर्गादिफलप्राप्तिः तस्यां गम्यमानायां पद्मति वा लड् भवति । यो मवद्भयो भिक्षा ददाति दास्यति दाता वा स स्वर्गलोकं गच्छति गमिष्यति गन्ता वा। दानादातुः स्वर्गसिद्घि ब्रुवाणो दातारमेवमुत्सादयति । ननु चात्र उभयत्रापि लिप्माया गम्यमानत्वात् "हिने लिप्सायाम् [२] इत्येव लड्विकापसिद्धयर्थोऽयमारम्भः । न व्यर्थोऽकिंवृत्तार्थतादेतदारम्मस्य । पूर्वेण हि किंवृत्ते वाचि सविकल्पो विहितः ।
जोडणाक्षणे शशक्षा वरयंतीति वेति च वर्तते । लोउर्थः प्रेषादिः, स लक्ष्यतेऽनेन लोहयखवणम् , तस्मिन् लोडथलक्षणे ध्वर्थे वर्तमानात् धोवस्यति वा लइ भवति । उपाध्यायश्चेदागन्छति । उपाध्याय वेदागमिष्यति । उपाध्यायवेदागन्ता । अथ त्वं तर्कमधीष्व अय गणितमधीष्व । अत्रोपाध्यायागमनेन प्रेषो लक्ष्यते ।
लियो मौहर्ति के ॥२॥३७॥ वेति वर्तते । लोडर्थलक्षण इति | ऊचे मुहूर्ताद्भवः काल अर्ध्वमौहर्तिकः । निपातनात्सविधिरुत्तरपदस्यैप् । ऊर्ध्वमौहर्तिके पति काले लोडशक्षणे वर्तमानादोर्लिङ् भवति लड् वा । ऊ मुहूर्तादुपाध्यायश्चेदागच्छेत् उपाध्यायश्चेदागच्छति उपाध्यायश्चेदागमिष्यवि उपाध्यायश्चेदागन्ता अथ त्वं वर्षमधीष्व अथ त्वं गरियतमधीष्य ।
पुणतुमौ क्रियायो तदर्थायाम् ।।२।३२८॥ वयतीत्येव वर्तते । यस्माटोल्योत्पत्तिः प्रार्यते तद्वाच्य. किया तच्चम्देनाभिप्रेता सा किया अर्थः प्रयोजनं यस्या वजनादिक्रियायाः सा तदर्था, तस्यां वाचि वय॑तिकाले बुणतुमौ भवतः | कारको व्रजति | कर्तुं प्रजति । भोजको प्रबति । भोक्ल द्रति | क्रियायामिति किम् ? मिदिष्ये इत्यस्य जटाः अध्येष्ये इत्यस्य कमण्डलुः । द्रव्यमत्र तदर्थम् । तदर्थायामिति किम् । धाक्तस्ते पतिष्यति दण्डः । नात्र घायनं दण्डपतनार्थम् । ननु सामान्यविहितेन एखना सि किमर्थं वुश्विधीयते मिकतो भावे भवन्तीति भिन्नविषयत्वात्तुमपि न बाधकः | क्रियायां वदायां वापि लइ वक्ष्यते स बाधकः स्यात् । याऽसमविधिना एवर्मविष्यतीति चेत् एवं तर्हि नियमार्य पुरवचनम् । वय॑ति क्रियायां तदर्याय वाचि वुणेव यथा स्यात् तृादयो मा भूवन् इति । कर्ता प्रजति विकिये ब्रजति इत्येवमादि न भवति ।
भाषवाचिनः ॥२॥३६॥ भावयाचिनो घनादयस्ते बर्त्यति काले क्रियायां तदर्यायां वाचि भवन्ति । यद्यपि सामान्येन विहिता घमादयस्तथापि बुणग्रहणं शापमुक्तम् समान्यविहितास्त्या वस्य॑ति काले क्रियाया तदर्थायां न भवन्तीति तुमा च बाध्पेरन् । तेनायं यत्नः । पाकाय नजति । त्यागाय ब्रवति । मतये व्रजति । पुष्टये अति । "तुमोद भाषे"r R५] इत्यप् । भार इति विशेषणेन | वाचि ग्रहणं किमर्थम् । यनभ्यः प्रकृतिभ्यो येन विशेषणेन त्या विहितास्ताम्या प्रकृतिभ्यस्तैन विशेषणेन कियायो तदर्या वाचि यथा स्युरित्येवमर्थम् ।
कर्मणि पाण् ।।२।३।१०॥ कर्मणि याचि तदर्यायां च क्रियायामय् भवति । पूर्वेण बुण्प्राप्तः । वाऽसमविषिश्च नास्तीत्युक्तम् । श्रण न स्यात् तेनायमारम्मः। कुम्भकारो अति । काण्डलावो वति । वाचिरहरणानुवृत्तेर्यथाविहितमण् भवति इति कर्मण्येव वाचि भविष्यति । कर्मग्रहण किमर्थम् १ अपवादविषयेऽ पि यथा स्यादित्येवमयम् । गोदायो प्रजति । वृषपायो बजति । क्रियायां तदर्यायामनुवर्तते । चकारः किमर्थः १ केवले कर्मणि केवलायां च क्रियायां वाचि मा भृत् । प्रत्येकमीपणा निर्देशान् वाक्सः ।
लट् ॥२३१॥ तृड् भवति क्रियायां तदर्थायां वाचि । करिष्यामीति व्रजति । हरिण्यामीति बमति । उदाहरणे इतिशब्दो हेतुतिमन्नावद्योतनार्थः।