________________
महावृत्तिसहितम्
"क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव | विविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥"
०२ पा ३ सू० १-४ ]
११६
तथा श्रनुकाभ्योऽपि प्रकृतिभ्यस्त्या भवन्ति । श्रण्डः । कुसृवृङ :- जरण्डः । करण्डः 1 सरण्डः । वरण्डः । आङि ईर्तेरपीष्यते । एरण्डः । श्रनुक्ता अपि त्या भवन्ति श्रफिङः फण्डः इत्येवमादिषु । तथा प्रतिकाले उणादयो विहिताः क्वचिद्भूतेऽपि दृश्यन्ते । कषितोऽसौ कषिः । ततोऽसौ तन्तिः । भक्षितं भस्म | चरितं चर्म । वृतं तदिति । "हुकं प्रकृतेस्तद्दष्टेः प्रायसमुच्चयनादाप तेषाम् । कार्यशेषविश्व तदुक्तं भवं हि साधु ॥" जात्यपेक्षयैकत्वं तनुदृष्टेरिति प्यखं कर्माणि का । तनुदृष्टि वीक्ष्य तनुदृष्टः प्रकृतस्तनोर्गुणस्य दर्शनादित्यर्थः । तदुबाहुक क्म् । एवं हि नैगमाः गौरित्येवमादयः रुदिभवाः पलाश इत्येवमादयः धग्दा सुसाधवो भवन्ति ।
इत्यभ्यनन्दिविरचितायां जैनेन्द्र महावृत्ती द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः ।
दिति || २|३|१|| उणादयो अन्यत्र च ये साधिता गम्यादयः शब्दास्ते च वत्स्यति काले साधवो भवन्ति । वस्र्त्यतीत्यनागतस्य कालस्य सामान्येन ग्रहणम् । संप्रत्यादिकाले तेषां साधुत्वच्यवच्छेदार्थ श्रारम्भः । गमिष्यति गमी ग्रामम् । श्रागमिष्यति आगमी नगरम् | "आधमण्यं चेन: ''; [ १४३७७] इति कर्मणि तायाः प्रतिषेधात् “रिपू" [४२] इतीचेव भर्वात । एवं भविष्यति भावी । प्रस्थास्यते प्रस्थायी । प्रतिभोत्स्यते प्रतिबोधी । प्रतियोच्यते प्रतियोगी | प्रयास्यति प्रयायी । "गमेशिन्" इति इन् । स एव "आफि faa" efà fun! "gard'ıqla vatufa fua | gràm: "gle gàsandt fort” [212184] तिम् । कथं श्वो गर्मी मामम् । "अनशने लुङ्' इति लुप्राप्तेः । तदसत् । यतो वश्यंतीत्यनेन सामान्यशब्दमानद्यत्तनविशेषोऽन्यत्र गृहीतो यथा गौरित्यनेन खण्डमुएडोऽपि । अतो वस्तीत्यविशेषेण वृत्तावप्यर्थ करणादेर्विशेषप्रतिपत्तिः । अथवा "अनद्यतने लुटू” [२|३|१४] इत्यत्र 'म्यादिस्यति" इत्येतदनुवर्तिष्यते । तेनानद्यतनविषयेऽपि गम्यादयः सिद्धा भवन्ति । श्रसमाद्वा अनद्यतने मवन्ति । लुडलुटावपि भक्तो गमिष्यति गन्तेति ।
पुरायातोर्लट् ||२||२|| पुरा च यावच्च पुरायावती । तयोः पुरायाच्छन्दयोर्वाचोति घोर्ल भत । पुरा । पुराधति । यावद्भुङ्कं । यावदधीते । भविष्यदनद्यतने लुटोऽयमपवादो लट् । लुपि लृङपथादः, तत्रापवादयोः स्पर्द्धं परत्वाल्लुट् प्रातः पूर्वनियेन लड् भवति । श्वः पुराऽधीते । श्वो यावदधीते । नदप्रतिपदोक्योः प्रतिपदोक्कस्यैव महण न तु लाक्षणिकस्येत्यभिधानात् । तेनेह न भवति । यावद्द / स्यति ताोच्यते । मद्दत्वा पुरा जेष्यति ।
या कार्योः ॥२२३॥३॥ कदा कहिं इत्येतयोर्वाचोर्यत्स्येति घोवां लड भवति । कदा भुङ्क्ते । कदा भोक्ष्यते । कदा भोक्ता | कर्हि भुक् । कहिँ भोक्ता |
किंवृत्ते लिप्सायाम् ॥२३४॥ किमो बर्तनं किंत्तं तस्मिन् वाचि लिप्सायां गम्यमानायां वत्स्य. त वा लड् भवति । लुटि लुटि च प्राप्ते श्रयमारम्भः । लब्धुमिच्छा लिखा प्रार्थनाभिलाषः । को भवद्भयो भिक्षां ददाति । को भवद्भयो भिन्नां दास्यति । को भयो भिक्षां दाता । इह कस्मान्न भवति । कदा भोजयिष्यसि भोजयितासिया । किमो हि विभक्त्यन्तस्य डतरडतमान्तस्य च वर्तनं किंवृत्तमिति वैयाकरणानामभिप्रायः । तचेह नास्ति व्रतोऽनलोऽभावात् लृङय वेव भवतः । लिप्सायामिति किम् ? कः पाटलिपुत्रं यास्यति !