________________
जैनेन्द्र-व्याकरणम् [प्र. २ पा० १ सू० १६०-100 र्भुवो दुर्भवल्पखौ । विभुः । प्रभुः । शम्भुः । अखाविति किम् ? विभुनीम कश्चित् । “बुप्रकरणे मिवनप्रभृतीनामुपसंख्याभम्" [धा ] मितं द्रवति मितद्रुः । शम्भुः ।।
वानीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे अट् ॥२।२।१६०॥ दापू लवन इत्येवमादिभ्यः करणे कारके व भवति । दान्ति तेन दात्रम् | नेत्रम् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । क्षेत्रम् । सेक्त्रम् । मेदम् । पत्रम् । दंष्ट्रा । अजादिषु पाठाहाप् । नधी । दशेः कृतनखस्य निर्देशो शापकः क्वचिदन्यत्रापि नखम् । दशनः ।
धात्रपोत्र शश१२॥ धात्र पोत्र इत्येते शब्दरूपे निपात्यते । धेटः कर्मणि बट निपात्यते । धन्ति सामिति धात्री । पोत्रमिति पुनातेः पवतेर्वा करणे घट निसत्यते । हलस्य सूकरस्य चा मुख चन्द्रवति इलस्य पोचम् | सूकरस्य पोत्रम् ।
लूधूसूखनर्तिसहचर इत्रः ॥२२॥१६२।। करण इवि वर्तते । ल्वादिभ्यो धुभ्यः करणे इत्रो भवति । लुनाति तेन लवित्रम् । धुवति तेन धावत्रम् । सुपति तेन सवित्रम् । खनित्रम् | अरित्रम् । सहित्रम् | चरित्रम् ।
पुषःखी ॥२१२६१६३॥ करण पति वर्तते । पवतेः पुनातेर्वा करयो इत्रो भवति खुविषये । पूयतेऽनेन पवित्रम् । पवित्रा नाम नदी।
कसरि बर्षिदेवतयोः ।।२।२११६४॥ पुत्र चत्रो भवति कर्तरि करणे च कारके ऋषिदेवतयोरभिधे. ययोः । भिन्नयोगनिर्दिष्टत्वाद्यथासंख्यं न भवति । पूयतेऽनेन पुनाति वा पवित्रोऽयमूषिः । देवतायां पवित्रोऽईन् स मा पुनातु ।
प्रोत: क्तः ॥२१२।१६५॥ संप्रतीति वर्तते | भिशब्देतो धोः संप्रति क्लो भवाते । जिमिदा मिन्नः । भिषा । धृष्टः । मिश्विदा । विएणः ।
मतिबुद्धिपूजार्थाच ॥२।२।१६६॥ मतिरनुमतिः । बुद्धिानम् । पूजा अर्चा । मत्यर्थेभ्यो बुद्धयर्थेभ्यः पूजार्थेभ्यश्च धुभ्यः संपति को भवति । राश मतः । राज्ञामिष्टः । राज्ञां बुद्धः । राचा ज्ञातः । राश पूजितः । राज्ञामचिंतः । क्योगे कर्तरि ता प्राप्ता "न मित" [४७२] इत्यादिना प्रतिषिद्धा भवतीत्यनेन पुनर्विधीयते । चकारोऽनुक्समुथयार्थः ।
शीडियो रक्षितः शान्त प्राक्रुष्टो जुष्ट इत्यपि । रुष्टश्च रुषितरचोभी अभिव्याहत इयाप ।। हनुष्टी तथा कान्तः दयितोऽन्यः संयतोद्यसौ । कष्ट भविष्यतीस्याहुरमृताः पूर्वकस्मृताः । अमृतशब्दः संप्रति बहुत्वनिर्देशात् । सुप्तः शयितः स्थितः पाशित इत्येवमादयोऽपि संप्रति बोद्धव्याः ।
उरणादयो बहुलम् ॥१६॥ "पुव: खौ" २११३३] इत्यतो मण्डूकप्तु त्या खाविति वर्तते । उण इत्येवमादयस्याः संपत्ति वर्षे बहुलं भवन्ति । खुविषये क्वचित्यसंज्ञा भवति । "कृधापाजिमिस्वधिसाध्यशूभ्य उम्।" कासः । वायुः । पायुः । बायुः । मायुः। स्वादुः। साधुः। श्राशुः । कचित्त्यसंशा न भवति । कृधूभ्यां क्सरः । कृसरः । धूसरः । त्यसंजाबिरहात् "स्यादेशयोः" शि६] इति षत्वं न भवति । वह च शमः पाण्ट इण् न भवति । कचिदुभयया । "वृतादिनिकमिकाषिभ्यः सः" वर्सम् । सम् । एपाप्रति त्यसंशा षत्वं प्रति नास्ति । इह च षण्ड इति प्रकृतिकार्ये ध्वादिसत्वं न भवति उक्तं च
३.माभ, २०, स.।