________________
म. २ पा० २ ५.४४-१५६] महावृत्तिसहितम्
गस्वरः ॥२।२।१४७॥ गवर हति निपात्यते गमेः करप, मकारस्य खं निपात्यते । गवरः । गवरी ।
नमिकम्पित्यजस्कहिंसदीपोरः ॥शश१४८॥ नमि कम्पि स्मि अस कम हिंस दीप इत्येतेभ्यो रो भवति । नमेरात्मकर्मण्यपि । नम्र काष्ठम् । नम्रो देवदत्तः । कम्प्रा शाखा । स्मेरं मुखम् । बस्यतेपूर्वात् अजस्र जनं भावयामः । झम्रा युवतिः । हिंस्रः पापमेति । दीमो मणिः । फम्पेश्च एयर्थलात् कमदीप्योरनुदाचेवायुच् प्राप्तः।
सनाशंसभिक्ष उः ॥२।२।१४६॥ सन्नन्त श्राशंस भिक्ष इत्येतेभ्य उत्यो भवति । चिकीर्षुः । प्राङः शसि इच्छायामित्यस्य प्राशंसुः । भिक्षुः ।
विविच्छ २२।१५०॥ विन्दु इच्छु इत्येतो शब्दौ निपात्येते । वेत्तेस्कारः नुमागमश्च निपात्यते । विन्दु: इच्छतीत्येवंशील इच्छुः। उश्छल्वं च निपात्यते ।
स्वपितषोर्मजि ॥२११५१॥ स्वपितृषिभ्यो नजिक भवति शीलादिषु । स्वमा | स्वप्नबौ । तृभ्याक् । तृभ्यो ।
शवन्योरारुपा।२।१५२। शू पन्दि इत्येवाभ्यामार इत्ययं त्यो भवति । शराः। बन्दाकः जिनान् ।
भियः कुक्लुको ॥२॥२॥१५३॥ विमेतेः क्रु क्लक इत्येतो भवतः । भीरः । भीलुकः । कुम्भेऽपि वक्तव्यः । भीरका ।
स्थेशभासपिसकसो वरः ॥२१५४|| स्था ईश भास पिस कस इत्येतेभ्यो परो भवति । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कखरः ।।
यो यः ॥२॥२॥१५॥ याते र्यङन्ताद्वरो भवति । यायावरः । घरे अतः स्वम् , तस्य यखविधि प्रति न स्थानिवद्भाव इति “बलि प्योः स्त्रम्' [४/३१५१] इति यस्त्रम् | यखे कृते अतः खस्य स्थानिवद्रावात् "इटि चासम्' [४] इति प्ररत्वं प्रासम् । वरे पूर्वादेशस्य न स्थानिवद्राव इति न भवति | "शीखादिप्रकरणे पाम्कुटजनिनभिभ्य इमिंट यस्तय्या' [वा०] धानशीलो दधिः । करणशीलः चक्रिः । सरणशीलः सखिः । जननशीलः जशिः । नमनशीलः नेमिः | "मध्ये लिव्यतः" इति एवचखे ।
प्रावस्तुवः किए ॥२।२११५६॥ ग्रावपूर्वात् स्त्रोतः विप् भवति शीलादिषु । ग्रावाणं सोतीत्येवंशीलः मावस्तुत् । शोलादिषु वाऽसमविधिर्नास्तीति सामान्यलक्षणः किएन प्राप्नोति पुनर्विवीयते ।
अन्येभ्योऽपि ॥ २२॥१५७ ॥ अन्येभ्योऽपि धुभ्यः शौलादिषु किंब भवति । अपिनाएं विकल्पार्थम् । अन्येभ्योऽपि धुभ्यः शीलादिष्वपि भवत्यशीलादिष्वपि तत्राभिधानवशात् । भावभासधुर्विद्युतर्जिपूजुभ्यः शीलादिषु किन् भवति । अन्येभ्योऽन्यत्र | विधाजनशीले विभ्राट् । विभ्राजी। भाः। भासौ । धूर्षणाशीलः धू । धूरौ । विद्युत् । विद्युतौ । ऊर्फ । ऊर्जी । पूः । पुरौ । जूः | जुबौ । जुवः । स्विपिपधिप्रसहायतस्कटलीणा दीरजिश्च" [वा० ] हति दीलम् । अन्येभ्योऽशीलादिषु । पक् । पचौ। भित् । भिदौ । छिन् । छिदौ । वाक् । प्रच्छे पार । अायतस्तूः। कटमः।
भुवः स्वन्तरे ॥२२॥१५॥ भवतेः क्विम् भवति खायन्तरे च गम्यमाने । मित्रभूः । मित्रमुवी। मित्रभुवः । अन्तरे । प्रतिभूः । प्रतिभुवो | प्रतिभुवः । पूर्वेणैव सिद्ध नियमार्थमेतत् स्वन्तरयोरेव भुवः शीलादिषु नान्यत्र । मविता । भावुकः ।
विप्रसमोऽसौ डाः ॥२२।१५६॥ शीलादिष्विति निवृत्तम् । सम्प्रतीत्यनुवर्तते एव । विप्रसपूर्वादो