SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम ११६ [ ० २ ० १ सू० १३३-३३६ शानार्थमित्यन्ये । शीलादिकेषु चासमविधिर्न भवतीति । पदेरुका विशेषविहितेन सामान्यविहितस्य युचो वाचितत्वात् पुनरनेन प्रत्यापत्तिः । कुधमण्डार्थात् || २|२|१३३॥ क्रुध्यर्थेभ्यो मण्डार्थेभ्यश्च धुभ्यो युज्भवति । क्रोधनः । कोपनः । रोषणः । मण्डार्थेभ्यः- मण्डनः । रचनः । भूषणः । कमिद्रो यः ॥२२२॥१३४॥ कमिद्रमिम्यां यन्ताभ्यां युज्भवति । चङ्क्रमशः । दन्द्रमणः । जिजपवददशामकः || २२|१५|| इति वर्तते यज्यादिभ्यो यङन्तेभ्यः ऊको भवति । यायजूकः । जज्ज पूर्केः । वावदूकः । दन्दशूकः । जपिदंशिम्यां "खुपसदचरजवज मदहो गई" [ २।१।२१] इति यङ् । "जपजभ दहश भजपश[म् [ १२।१८४ ] इति चस्य नुमागमः । आगुः ||२२२२१३६|| जागुरूको भवति । जागरूकः । "" लवपतपदस्थाभूषनशुकमगम उकन् ॥२शरा १३७ ॥ लघादिभ्यः उकञ् भवति । श्रपलाधुकं नीचसङ्गतम् । “अपे व रूपः [२|२| १२१] इति वचनात् विनिपि भवति । प्रपातुका गर्भाः । उपपादुकाः देवाः । उपस्थायुको गुरून् । प्रभावुकः । प्रवर्धुकः । श्राघातुकः । शृणोतेः शारुकः । कामुका वन्यस्य स्त्रियो भवन्ति । "नति" [ १।४।७९ ] इत्यादिना कर्मणि वायाः प्रतिषेधे प्राप्ते उकप्रतिषेधे कमेरप्रतिषेध इत्युकम् । श्रागामुकः स्वगृहम् | जल्पभिक्षकुट्टण्टङष्ट्राकः ॥१२/२/१३८ ॥ जल्पादिभ्यो घुम्यष्टाको भवति । जल्पाकः । पाकी श्रकर्मकविवक्षायां "हचार्थांच्" [ २२ १३० ] इति युच् प्रासः । मिक्षाकः । अनुदाचेतो युच् प्राप्तः । कुहाकः । लुगटाकः । बराकः । प्रे सूजोरिन || २/२/१३६॥ प्रपूर्वाभ्यां सुजुभ्यां इन् भवति । प्रसत्री । प्रजवी । परिभूजिदृत्तिविश्रीण्यमान्यथाभ्यमः || २ |२| १४०॥ इन्निति वर्तते । परिभू हि दिविभो इ वम श्रव्यथ अभ्यम इत्येतेभ्य छन् भवति । परिभावी । जयी । श्रादरी । क्षयी विश्रयी । श्रत्ययी । वमी । श्रव्यथी । अभ्यमी । स्पृद्दिग्रद्दिपतिवयि नित्रातन्द्राद्धाभ्य आलुः ॥ २/२/१४१ ॥ हिप्रभृतिभ्यो घुम्यः श्रातुर्भवति । सृहयालुः । गृहयालुः । पतयालुः । एते चुरादिष्वदन्ताः । दयालुः । निद्रालुः । तन्द्रालुः । तन्निति निपातनमालुविषये भवति । श्रद्धालुः । इद्द शीडो ग्रहणं कर्त्तव्यम् । शयालुः । वाघेट्रविशद सदो का || २|२| १४२ ॥ दा घेट् सि शद सद इत्येभ्यो रुर्भवति । दर इत्यविशेषेया ग्रइणम् । दायः । भ्रायः चत्सो मातरम् | "न मित" [११४ /७२ ] इत्यत्र उकारप्रश्लेषात् तदन्तविधिना तायाः प्रतिषेधः | सेरुः । शत्रुः । सद्रः । यच्वात्मकर्मणि द्यतेर्दा काष्ठं तदुयादिषु द्रष्टव्यम् | सूपस्यदः कमरः ॥२|२||४३|| सवसि अद् इत्येतेभ्यः कमरो भवति । सुमरः । षस्मरः । श्रद्मरः । श्रनेनैवादेः घसुभावो निपात्यते । भजभासमिवो घुरः || २ |२| १४४ || भादिभ्यो घुरो भवति । भज्जेरात्मकर्मण्यभिचानम् । भङ्गुरं काष्ठम् भासुरं ज्योतिः । मेदुरं मुखम् । विद्भिः कुरः ||२|२| १४५|| विद् भिद् दि इत्येतेभ्यः कुरो भवति । विदुरः इति ज्ञानार्थस्यैव । भिच्चिदारात्मकर्मणि कुर इष्यते । भिदुरं काष्ठम् । छिदुरा रज्जुः । सूजीग्नशः करम् || २|२| १४६॥ सृ जि न्यूनश् इत्येतेभ्यः करपू भवति । सत्वरः । वित्वरः । इत्वरः । नश्वरः । नश्वरी ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy