________________
*. १ पा० २ सू०१६-१९२] महावृत्तिसहितम्
परेः सूदेविक्षिपरटवदहमुहः ।।२।११६॥ परिपूर्वेभ्यः सुप्रभृतिभ्यो धुभ्यः घिनिए भवति । परिमारी । देव देवन इत्यस्य परिदेवी । क्षिपेरविशेषेण ग्रहणम् । परिक्षेपी । परिपारी । परिवादी । परिदाही । परिमोही।
वो कषधिवलसकत्थनम्मः ॥२।२।१२०॥ विपूर्वेभ्यः कषादिभ्यो धुभ्यो चिनिण् मवति 1 विकापी । विवेकी । विलासी । विकथी। विनम्भी।
अपे च लषः ।।२।१२१॥ अपे च दौ वाचि लषेधिनिण् भवति । अपलाषी। विलायी। चरः ॥२।२।१२२॥ अप इति बर्तते । अपपूर्वाचरेः धिनिण् भवति । अपचारी। मतेः ॥२।।१२३॥ अतिपूर्वाधरेबिनिय् भवति । अतिचारी।
समि चिसृजिज्वर पारा२।१२४॥ सम्पूर्वेभ्यः पृचि सृजि चरि इत्येतेभ्यो चिनिए, भवति । सम्पर्को । संसगी । संवरी 1 अकर्मकाणामित्येव । संपृणक्ति साकम् ।
आखियमियसिक्रीडिमुषः ॥२।२।१२५॥ श्राङ पूर्वेभ्यः यमि यसि क्रीडि मुषि इत्येतेभ्यो धिनिण भवति । आयामी । तासाव 'निभाबादै प्रतिषेधो न भवति । प्रायासी । श्राकोडरे । श्रामोषी ।
प्रेलपमृद्ध मथवदवसः ॥रारा१२६॥ प्रशब्दे वाचि लप समय वद वस इत्येतेभ्यो धिनिण, भवति । प्रलापी । प्रसारी । प्रद्राबी । प्रमाथी । प्रवादी । वसेरनुब्धिकरणस्य प्रवासी ।
निन्दसिक्तिशवादविनाशव्याभाषासूयो वुत्र, २२१२७॥ निन्दादिभ्यो त्रुम् भवति शालादिषु ! निन्दकः । हिंसकः। क्लिपि प य प्रहरी योजना बना । ल शमः । बादलनाशेय॑न्तस्य विनाशकः । श्रसूय इति करावादिर्यगन्तः । असूषकः | साना सिद्ध वुअग्रहरणं शापकमन्येभ्यः शीलादिषु एम्वादयो न भवन्तीति ।
परौ घाधिक्षिपरटः ॥२।२।१२८॥ परिपूर्वेभ्यः वादि क्षिप रट् हत्येतेभ्यो बुझ् भवति । परिवादकः । परिक्षेपकः । परिराटकः ।
वेषिशो गौ ॥२।२१२६। देवि कुश इत्येताभ्यां गौ वाचि बुभ भवति । देवीति देवतेय॑न्तस्य । परिदेवकः । प्रादेवकः । परिक्रोशः । प्राक्रोशका | गाविति किम् ? देवयिता ।
रुचलाथा युज् ॥२।२।१३०॥ रौत्यर्थेभ्यश्चलत्यर्थे यश्च घिसशकेभ्यो युज् भवति । रवणः । शब्दनः । कयनः | चलत्यर्थेभ्यः-चलनः 1 चोपनः । कम्पनः । घेरिति किम् ! पठिता शास्त्रम् ।
अनुदात्ततोऽयसूददीपदोनो हलादेः ॥२।२१३१॥ अनुदात्तेतो हलादे/युग्भवति यत्रगन्त-सूददीप दीक्ष इत्येतान्वर्जयित्वा । योतनः । रोटनः । अनुदात्तं त इति किम् । यता । अयसूददीपदीक्ष इति किम् ! कविता | क्षमाथिता । सूदे सकर्मकस्यापि सूदिता । कथं मधुसूदनः । नन्यादिपाठाण्युः । दीपिता । दीपेवि. शेषेण रो विधास्यते गुचः प्राप्तिास्ति । इदं प्रतिवधवचनं ज्ञापकं शीलादिकेषु असमविधिन भवतीत्यनित्यमेतत् । तेन कमनः । कम्रः । कम्पनः । कम्पः । विकायो विकल्पनः इति च भवति । दीक्षिता । इलादेरिति किम् ! पधो इत्येवं शौज पधिवा । अादिग्रहणं किम् ? इला तदन्तविधिर्मा भूत् । इह न स्यात् । जुगुप्सनः । मीमासनः । धेरेख । वखिता वस्त्रन् ।
सुजुज्वलगृधशुचलपपतपदः ॥शा२१३२॥ सुप्रभूतिम्यो युन्भवति । शरणः । जवनः । ज्वलनः । गर्दनः । शोचनः । लषयः । पतनः । पदनः । चल्यर्थानो पदेश्च ग्रहणं सकर्मकार्यम् । पदिग्रहणं
१. मात्रनिटत्वादे- भ०।