________________
११५
जैनेन्द्र-व्याकरणम् [२०२ पा० २ ० १०५-11 वयःशक्तिशाले २०१०७n वयस् शक्ति शील इत्येतेषु गम्यमानेषु धोः शानो भवति । शरीरावस्या वयः । कतीच शिखण्र्ड वहमानाः । कतीह कवचं पर्यस्यमानाः । शक्तिः सामर्थ्यम् । कतीह भट निम्नानाः । कतीह भुआनाः । शील गुणान्तस्येषः । कतौह मण्डयमानाः । कतीह मुण्डयमानाः ।
धारीक शत्रकृचिणि ॥२२॥१०॥ श्रकृमनायासो यस्याम्ति सोऽकछौ। धारिइङ इल्ताभ्यां शतृत्यो भवति अछिणि कर्तरि । धारयन् धर्मशास्त्रम् । श्रधीयन् जैनेन्द्रम् । अकृरिणीति किम् ? कच्छ्रेण धारयति । कृच्छ्रेणापीते ।
द्विषोऽरौ ॥१६॥ द्विषः शतुत्यो भवत्यरौ कर्तरि 1 चौरस्य द्विषन् । चौरं द्विषन् । “द्विषः शतुर्वा वचनम्" [4.] इति कर्मणि वा ता । श्रराविति किम् । द्वेष्टि पति भार्या | असमा एते त्या लट न वाधन्ते ।
सुनो यज्ञसंयोगे ॥२।२।११०|| संयुध्यते इति संयोगः संयुक्त इत्यर्थः । सुनोतर्यज्ञसंयोगे कर्तार शनृत्यो भवति । सर्वे सुन्वन्तः । यज्ञस्वामिन इत्यर्थः । यशसंयोग इति किम् १ मुनोति सुराम् ।
प्रशंसेऽहः ॥२।२।१११॥ बहतेः प्रशंसेऽर्थे शतृत्यो भवति । अईनिद भवान् पूनम् । महनिह भवान् विद्याम् | प्रशंस इति किम् ? अईति चोरो वधम् ।
आके शोलधर्मसाधुत्वे ॥२।२।११२॥ श्रामिविधी व्रष्टव्यः। वक्ष्यति ग्रावस्तुवः किए। श्रा एतस्मात् विपसंशब्दनात् यानित ऊचं वक्ष्यामः शीलधर्मसाधुत्वेषु वेदितव्याः । शीलं व्यायाम । भाग श्राचारः । ध्वर्यस्य साधु करणं साधुत्वम् ।
तन् ॥२२११३॥ तृनित्वयं त्यो भवति सर्वधुभ्यः शौलादिषु । शोले-कर्ता कटान् । वदिता जनाप वादान् | धर्मे–मण्डयितारः श्राविष्टायना भवन्ति । वधूमूदाम अनमपहर्तार अाहरका भवन्ति अदे सिद्ध । साधुत्वे | कर्ता कटम् । गन्ताऽखेटम् । गमेरक वक्ष्यते । अधिकारात्तुनपि भवति ।।
मलनिगमानजनोत्पचोत्पत्तोन्मदरुच्य-पत्रपवृत्तवृधसहचर इष्णुः |११४॥ अलकभित्येवमादिम्य इणुर्भवति शीलादिषु । अलकरिष्णुः । मण्डनाथें पूर्वविप्रतिषेधेन युचोऽयं बाधकः । निराकरिष्णुः। प्रअनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः। श्रपत्रपिष्णुः । वर्तिष्णुः । सहिष्णुः । चरिष्णुः ।
ग्लाजिस्था कस्तुः ॥२२॥११५॥ ग्ला भू जि स्था इत्येतेभ्यो धुभ्यः मस्नुर्भवति शीलादिषु । ग्लास्नुः । भूष्णुः । जिष्णुः । स्थास्तुः । “नोनिग्यास स्थ ईकारः क्छितोरीस्वस्य शासनात् । एवभावविषु स्मायः थुकोऽनिटत्यसकोरितोः ।।"
प्रसिधिधृषिक्षिपः ||२२|११६॥ प्रसि गृधि धृषि क्षिप इत्येतेभ्यः क भवति शीलादिषु । प्रस्नुः । गृनुः। श्रृष्णुः । क्षिप्नु: । शुङः ए प्रतिषेधार्थ किल्करणमिदं ज्ञापकं त्यादिहलपेक्षया रुसंशायामपि "प्युरुः" [शरा८३] एम्भवतीति । वेत्ता । बोद्धा ।
शमिल्यामदेधिणिन् ।।।२११७॥ इति आद्यर्थे श्रामिविघौ । शमादिभ्य श्रा मदेपिनिय भवति । अष्टोत्र शमादयः-शमी। तमी । दमी । श्रमी । भ्रमी । क्षमी। लमी। प्रमादी । उन्मादी । "उकोऽत:" PAR] इत्यै प्राप्तः “म सेटस्तासि मोऽवमिकमिचमः' [श२१३३] इति प्रतिषिद्धः । मदेस्तु भवति । घमारः उत्तरत्र कुत्वार्थः । इकारः उच्चारणार्थः। अन्ये उकारमितं कुर्वन्ति वेषामिह मिनितरा इति "गित" [५।३।१५० ] इति वा प्रादेशः प्राग्नोति । श्रामदेरिति किम् ? यसिता ।
दुहानुरुधदुषद्विषयुजत्यजरजभुजाभ्याइन ॥२।२।२१८॥ दुहादिभ्यो घिनिम् भवति शीलादिषु । दोही | अनुरोधी । दोषी । द्वेषी । द्रोही । योगी । त्यागी। रज इति सूत्रे निपातनानखम् । रागी । भोगी। अभ्याधाती | अकर्मकाणामिति वक्तव्यमिह मा भन् | गां दोग्घा | शत्रूनम्याहन्वा ।