________________
म. २ पा० २ ० १.१-१०६]
महावृचिसहितम्
११३
परत्वेन सशक्षणः । इति हाधीयते स्म | शश्व धीयते स्म । तथा इशश्चल्लक्षचात् परत्वेन पुरालक्षशो विधिः । इति इ पुरा अध्यगौषत । शश्वत्पुरा अध्यगीपत | "भनौ पृष्टप्रतिवसमे भूतमात्रे छट बक्तम्पः"[वा. श्वकार्षीः फट देवदत्त ! ननु करोमि भोः । न मारे जा चवाति पुत्रप्रत्रिवने अने वापर पसाया' [वा. ] अकार्षीः फटें देवदत्त ! न करोमि भोः नाकार्षे भोः । अहं न करोमि अहं न्वकार्यम् । नेदं दूर्व बलव्यम् । पूर्वत्र क्रियाया अपरिसमासेर्वर्तमानत्वम् । उतरत्रासमाप्तिः समाप्तिा क्रियाया विवक्षिता ।
सम्प्रति ॥राश१०१॥ सम्प्रति ध्ययें लट् भवति । श्रारम्भात्मभृत्याऽनुपरमाद्वर्तमानः कालः सम्प्रति इत्युच्यते । उक्तं च-"प्रारम्नाय प्रमृता यस्मिन् काले भवन्ति कतरिः। कार्यस्यानिष्ठातस्तन्मध्य काल. मिच्छाम्ति | तरति । नयति । याति |
तस्य शशानाववैकार्थे ॥२।२।१०२॥ तस्य सम्प्रतिकाले विहितस्य लटः स्याने शन शान इत्येतावादेशौ भवतः न चेद्वान्तेनैकार्य भवति । पचन्तं पश्य । पचता कृतम् । पचमानेन कृतम् । तस्य ग्रहणं किम् । असम्प्रतिकाले विहितस्य लटः स्थाने मा भूत् । उभ्यते इइ पुरा छात्रैः। अधीयते स नटैः। अवैकार्थ इति किम् ? पचति देवदत्तः । अत्र तस्य शतृशानाविति योगविभागः कर्तव्यः । “म वा सानो " [A ] इत्यतो मण्डूकजुत्या नवाग्रहणं चामिसम्बन्धनीयम् । ततो नेत्यनेन इतिशब्दयोगे प्रतिषेध एव भवति । वर्षतीति धावति । हन्तीति पलायते । वेति व्यवस्थितविभाषा । तेन इबादिमियोंगे यो भिन्नाधिकरणेषु च हसु नित्यो विधिः । कुर्यती भक्तिः । कुर्वद्भक्तिः। कौवतः । पाचमानः । मलिशब्दः प्रियादौ पठ्यते । तेन 'पुषप्रजातीयदेशीये" [१।३।१५४] इति पुंवद्भावः । समानाधिकरणेषु इत्सु विकल्पः | कुर्वत्तरः । कुर्वद्र पः । कुर्वाणरूपः । करोवितराम् । करोतिरूपम् । तस्मात् द्युल्पयोरुपसंख्यानं न कर्तव्यम् । पुनरवैकार्य इति द्वितीयो योगः। अत्रापि नवेत्यधिकारात् कचिद्रान्तेन सामानाधिकरण्येऽपि शतृशानो भरतः । सन् घटः । अस्ति घरः। विद्यमानो घटः 1 विद्यते घटः । जुहुन् शुहोति वा देवदत्तः । अघीयानो मुनिः । अधीते मुनिः । व्यवस्थितविभाषाबलात् माझ्याक्रोशे सुद्धपि । मा पचन् । मा पचमानः। मा पाक्षीत् ।
___ संबोधने ॥१०॥ सम्बोधनभिमुखीकरणम् । तद्विषये जरः शतशानौ भक्तः वैकार्यो । नित्यार्थमिदम् । हे पचमान । उभयोग्रोत्यं सम्बोधनमिति वाविभक्त्यपि भवति ।
___लक्षणहत्वोः क्रियायाः ॥२२॥१०॥ लक्षणं ज्ञापकं चिह्नम् । हेतुर्जनकः । लक्षणं च या क्रिया क्रियाया हेसुश्च या क्रिया तत्र वर्तमानाद्धोः परस्य लटः शतृशानौ भवतः । शयाना भुजते यवनाः। तिष्ठन्तोऽनुशासति गणकाः । व्यभिचार्यपि लक्षणं दृश्यते यथा यत्रासौ काकस्तद्देवदत्तगृहमिति । अन्यथेहेव स्यात् शयाना बर्द्धते पूर्वा । अासीनं वद ते विसम् । हेतौ। अधीयान प्रास्ते । अर्जयन् वसति । नवल्यनुवृत्तेरिह न भववि | वर्षतीति धावति । हन्तीति पलायते । लक्षणहेवोरिति किम् ? यो वेपते सोऽश्वत्यः । खुल्लवते तलघु | द्रव्यस्य गुणस्य च लक्षणे न भवतः। बह शाले अन्यत्र हेतु ग्रहणे कारकग्रहणमिति लक्षणग्रहणे प सापकमणमिति अन्यतरनिदेशेनोभयप्रतिपत्तेढ़योपादानं द्वन्द्वेषु अल्पातरमिति पूर्वनिपातव्यभिचारार्धं [ च]।
तो सत् ॥२।२।१०५॥ तो शतृशानौ सत्सेजौ भवतः । शतृशानयोः प्रकृतत्वात् तौग्रहणं शतृशानरूपपरिग्रहार्थम् । तेन लूडादेशयोरपि सत्संज्ञा सिद्धा । देवदत्तस्य कुर्वन् करिष्यन् । "इस्मह" [ ५] इत्यादिना वासप्रतिषेधः ।
पूऊचजोः शानः ।।२।२।१०६॥ सम्प्रतीति वर्तते । पूर यज् इत्येताभ्यां शानस्ल्यो भवति । अनादेशोऽयं कर्तर्येव भवति । मभाग्भ्योऽपि धुन्यो विधास्यते । सोम पवमानः । यजमानः। “म झिa [11४/७२] श्रादिसूने शतृ हत्यतः प्रभृति श्रातूनो नकारात् तृभिति प्रत्याहार उक्तः । तेन कर्मणि ताप्रतिषेधः ।