SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० २ ० २ सू० ११-१०० अनद्यतने लक्ष् ॥ शश९२ ॥ भूत इति वर्तते । श्रविद्यमानायतने भूते घोर्लङ भवति । श्रतीताया राः श्रा पश्चिमयामात् श्रागामिन्याश्च रात्रेराप्रथमय मात् अद्यतनकालः । तत्प्रतिवादनद्यतनः । श्रकरोत् । अहत् । श्रनयतनभूतविवक्षायाः समत्वाल्लुडो बाधको लछु । अनद्यतन इति निर्देशाद्य श्राद्यतनगन्धोऽप्यस्ति तत्र लड् न भवति । श्रद्य भुमहि । यदि वसः श्रद्यतनेऽप्यद्यतनो नास्वीति लङ् प्रामोति । नार्य दोषः । विशेषाद्यतने सामान्याद्यतनस्य विद्यमानत्वात् । इह भृत्तमात्रं विवक्षितम् । श्रागच्छाम घोषात् पित्राम पय इति । 'परोक्षे लोकविज्ञाते प्रयोकुः शक्यदर्शनस्वेन दर्शनविषये लड् षकष्पः " [जा०] अरुणन्महेन्द्रो मधुराम् । श्रद्यवनः साकेतम् । परोक्षे इति किम् ? उदगादादित्यः | लोकविज्ञात इति किम् । जगाम प्रामं देवदत्तः । प्रयोक्तुः दर्शनविषय इति किम् ? अयान कंसं किल बासुदेवः । ११२ अभिशोक लूट ||२२|९३ || अभिजोक्तिः स्मृतिवचनम् । अविद्यमाने रेमशाच चिन लड् भवति । अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । मद्रेषु वत्स्यामः । उक्तिग्रहणं पर्यावार्थम् 1 सरसि बुध्यसे चेतयते वा कश्मीरेषु वत्स्यामः । लङोऽपवादोऽयम् । श्रयदोति किम् । श्रभिजानासि देवदत्त यत् कश्मीरेष्ववसामः । नवा साका ||२||६४ ॥ श्राकांक्षा सम्बन्धः । अनयतन इत्येव । साकाङदे अभिशावचने बाचि घोर्न वा लुड् भवतीतिप्रतिषत। ततः केवले यच्छन्दसहितै चाभिशावचने साकांक्षे वाचि । वेति सर्वत्र विभाषा । श्रभिजानासि देवदत्त कश्मीरेषु वत्स्यामः कश्मीरेष्वसाम तत्रान् भोदयामदे तत्रौनानभुमहि । यच्छन्दसहिते श्रभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः यत्तत्रौदनान् भोच्यामधे यत्रौदनानभुमहि । I परोक्षे लिट् ॥२/२२९४॥ भूते अनद्यतने इति च वर्तते । परावृतोऽक्षेभ्यः परोक्षः इन्द्रियागोचर इत्यर्थः । परोक्ष शब्दस्य चेदमेव निपातनम् | भूतानद्यतनपरोक्षे ध्वर्थे लिड भवति । यद्यपि सर्वाध्वर्थः साध्ययेनानुमेयलेन वा परोक्षस्तथापि यत्राश्रयद्वारेण प्रत्यक्षाभिमानी नास्ति लोकस्य स परोक्ष उक्तः । पपाच । चकार । श्रात्मनानुष्ठिता हि क्रिया सर्वस्य प्रत्यात्मं प्रत्यक्षेति सुप्तमन्तयोरस्मदः प्रयोगः । सुप्तोऽई किल विलाप । मत्तोऽहं किल जधान । "अव्यस्थापह वे हिंडू घतव्य:" [ वा० ] नाहं कलिङ्गं जगाम । कलिङ्गगमनस्य प्रत्यक्षत्वालिडप्राप्तः । दशश्वतोर्लङ च ॥ २शश६॥ शश्वदित्येतयोर्वाचोर्लङ् भवति लिट् च भूतानद्यतनपरोक्षे | इतिहाकरोत् । इति चकार । शश्वदकरोत् । शश्वच्चकार । 2 प्रश्ने चान्तर्युगे || २२२२६७॥ प्रष्टव्य इति प्रश्नः । पचवर्षे युगम्। युगाभ्यन्तरे प्रश्ने भूतानद्यतने परोदे ललिटौ भवतः । चकारः किमर्थः १ पूर्वसूत्रे चानुकुष्टस्य लिटोऽनुकर्षणार्थः । किमगच्छत्वं पाटलि पुत्रम् | अददादसो दानम् । ददावसौ दानम् । प्रश्न इति किम् १ देवदतो जगाम । श्रन्तर्युग इति किम् १ अहं त्वां पृच्छामि । जघान कंसं किल वासुदेवः । पुरि लुङ वा ॥२२६॥ पुराशब्दो भूतानद्यतने वर्त्तते न भूतमात्रे । पुराशब्द े वाचि भूतानद्यतने चालु भवति पढ़ें यथाप्रासं च । श्रवात्सुरिह पुरा छात्राः | व्यवसनिद्द पुरा छात्राः । लट् ॥२२२६६॥ वेति निषूत्तम्, 1 लङ् भवति पुराशब्दे वाचि भूतानद्यतने । बसन्तीह पुरा छात्राः । योगविभाग उत्तरत्र लट वानुवर्तनार्थः । स्मे ||२|२| १०० ॥ मशब्दोऽप्यनयतने परोक्षे च वर्तते न भूतमात्रे | स्मशब्दे वाचि अनद्यतने लड् भवति । इति स्मोपाध्यायः कथयति स्वयंप्रभा युध्यन्ते स्म विद्याधराः । इलिटोरपवादोऽयन् । सपुराशब्दयोर्युगप्रयोगे परत्वात् सलक्षणो लट् । सुलोचनायें पुरा युध्यन्ते स्म पार्थिवाः । दशश्वलक्षणादपि विधिः
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy