________________
०पा० १ सू० ८१-११]
महावृत्तिसहितम्
तः ॥ २८५॥ संशस्यो भवति धोर्भूते । इह बाग्विशेषपरिग्रहो नास्ति । कृतः । कृतवान् । भुक्तः । भुक्तवान् । क्लक्ात्मविनोः संज्ञाश्रिता तेन संशयात्यविधाने इतरेतराश्रयं नास्ति । श्रादिकर्मण्यपि कथञ्चित् भूतत्वमस्ति । प्रकृतः कटं देवदत्तः । प्रकृत्तवान् कर्ट देवदत्तः ।
जो नि ॥ २२६॥ सुपीति निवृत्तम् । सु यानि इत्येताभ्यां वनिप् भवति भूते । हुतवान् । भुत्वा । ऋष्टवानिति यया ।
जुषोऽतृ ॥२॥ जीर्यतैरतु इत्ययं त्यो भवति भूते । जरन् । जरन्तौ । जरन्तः । क्लक्लवत्वोरसमत्वादत्राधकोऽयम् ।
-
१११
सदिणो वसुर्लिएमम् ॥ २८८ ॥ वस् सद् हणू इत्येतेभ्यः भूते वसुर्भवति लिन्मसंज्ञश्व | अनूषिवान् श्रीदत्तं धान्यसिंहः । उपसेदिवान् उपाध्यायं शिष्यः । ईयिवान् उपेयिवान् उपाध्यायं शिष्यः । इणः कादिनियमादिटि द्वित्वम् । धुरूपत्य “यत्यो:" [ ४४१७७ ] इति यणादेशः । चस्य "कितीयो दी [१६] वृतिदीम् । अथ कादिनियमतत्क्षणस्लेटः "वशि" [ २|१|११ ] इति प्रतिषेधः कस्मान्न भवति ! उत्तरत्र "श्रुवोऽनि [२२] इत्यनिबन्धनं ज्ञापकं "वहि” [ २।१।११४ ] इति प्रतिषेधो न भवति । उदात्तस्य वा स प्रतिषेधः । लिङ्बदतिदेशाद्वित्वम् । "न सिस्टोफ" [ १४/७२ ] इत्यादिना कर्मणि ताप्रतिषेधश्च भवति । मसंज्ञायाः किं प्रयोजनं कर्मव्यतिहारे मा भूत् । व्यत्यूचे जनपद इति । "प्राक्लेर्षा ऽसमः” [२१८१] इति सुद्धादयोऽपि भवन्ति । अन्धवात्सीत् । श्रन्ववसत् । अनुवास | उपासदत् । उपासीदत् । उपससाद । उपागात् । उपैत् । उपेयाय | कसुकानौ लिडादेशौ सर्वधुभ्य इत्येके । “कसुखों मम्” इति मसंज्ञकः । कानस्य "दुकानं वः " [११२(१५१] इति संज्ञा । भावकर्मकर्तृषु च सम्भवः । लिड देशत्वादेव किरवे सिद्धे स्फान्तार्थकिकरणमानयोः । अओ: श्राधिवान् । स्वजेः सस्वज्वान् इति कित्त्वान्न एवं सिद्धम् । ऋकारान्तस्यैप्रतिषेधार्थं च कित्करणं तितीर्वानः । "वृताम् [ १२/१२३ ] इत्येभ्न भवति । कर्मणि ततिराणः । “ऋत इस्रोः” [५/१/७४ ] इति इत्यस्य "द्विश्वेऽचि ' [ ११/१६ ] इवि स्थानिवद्भावे तृ इति द्वित्वम् । "उर:' [ ५१२।१३६ ] इति श्रम् | वैरेवाचार्यैः " वस्काशा वसामि " इति वसौ परतः एकाचामाकारान्तानां घडूविहितः । पेचिवान् । पपिवान् । जक्षिवान् । इह कस्मान्न भवति ! विभिद्वान् चिद्वान् | "मध्ये दिव्यतः" इत्यनेन एत्वचखयोः कृतयोर्चमो य एकाच तत्रैवेइ भवति । य यमिवानित्यत्रापि चात् खम् [४|४| ६३ ] इति खे कृते पकायमस्तीति श्रग्रहण मनर्थकम् । नियमार्थमेतत् । यथा निमित्तमेकाच्वं तेषामाकारान्तानामेत्र [ इड्भवति ] नान्येषां चखवानिति । श्रनापीटि कृते उङा से क्रियमाणे एका स्वसम्भवोऽस्ति । अत एव नियमात् घसेरिट्यप्राशे ग्रहणम् । तथा वा दशिग महन दिविशाम् । ददृशिवान् । ददृश्वान् । जग्मिवान् । जगन्धान् । जन्निवान् । जधन्वान् । "मो न " [२३=३] 'खो:' [२४] इति मकारस्य नत्वम् । दृशेरनेकावात् गमहनोरात इति नियमात् दस्यवासे विभाषा । बसौ परतो विदेः शत्रिकरणस्य महणम् 1 विचिदिवान् । विविद्वान् । ज्ञानार्थस्य ग्रहणे ते "यस्य वा " [ ११२१] इति प्रतिषेधः स्यात् । विविशिवान् । विविश्वान् ।
श्रुधोऽनि ॥२२८॥ श्रु इत्येतस्माद्वसुर्भवत्यनिट् । उपशुश्रुवान् श्रीदत्तं धान्यसिंहः । श्रसमवाङादयोऽपि । उपावणोत् । उपशुश्राव ।
अनाश्वाननूचानी ॥२/२/६०॥ श्रनाश्वान अनूचान इत्येती शब्दो निपात्येते । नञपूदभातेः वसुभिावश्च निपात्यते । श्रनाश्रांस्तपश्वकार । श्रसमत्वात् नाभात् नाश इत्यपि भवति । वचेरनुपूर्वात् कर्तरि कानो निपात्यते । अनूचानो व्रतोपपन्नः । असमत्वात् अनुक्तवान् श्रन्ववोचत् अनुवाच इति च भवति । लुङ् ॥२२२॥९१॥ लुङ् इत्ययं त्यो भवति भूते धोः । श्रकार्षीत् । अहार्षीत् । क भवानुषितः । श्रमुत्रावात्समिति । अत्र भूतमात्रस्य विवद्धा श्रतएव लड्न भवति ।