SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० १ पा. १०७७-41 स्वादिष्वेष बातु कृषः किम्मवति नान्यस्मिन् । सूत्रं कृतवान् सूत्रकारः । स्वादिषु च भूते विवेव नान्यस्त्यः । कृन इति किम् ? पापं दितवान् । भूत इत्येव | कर्म करोतीति कर्मकारः । स्वादिष्वेव भूते किन्भक्तीति नायमिह नियम इत्येके । तेन भाष्यकृत शास्त्रकृत तीर्धकदित्येवमादि सिद्धम् । वर्तमान कालविक्क्षा वा तेनानियमः। __सोमे सुमः ॥२२॥ सोमे कर्मणि सुनोतेः किन्भवति भुते । सोमं सुतवान् सोमसुत् । सोमसुतौ । सोमसुतः । एषोऽप्युभयथा नियमः | सोम पव वाचि सुनोतेः क्विम्नान्यसिन् । सुर सुतवान् सुपसावः । सोमे वाचि भूते किनेव नान्यस्त्यः । सुअ हति किम् ? सोमं कृतवान् । भूत इत्येव । सोमं सुनोति सोमसावः । अग्नी चेः ॥२७॥ अग्मो कर्मणि चिनोतः किम्भवति भूते । अग्नि चितषान् अमिचित् । अनिचितो । अप्रिचितः । श्रयमप्युभयथा नियमः। अनावेव बाचि नान्यसिन् । कुख्य चितवान् कुश्यचायः। अग्नी याचि भूते क्रियेव नान्यस्त्य: । चेरिति किम् ? अग्नि कृतवान् । भूत इत्येव । अग्नि चिनोति अग्निचायः। कर्मण्यन्याख्यायाम् ॥२२७९॥ कर्मणोति प्रकृतं वर्तते । कर्मणि वाचि चिनोतेः कर्मणि कारके किन्भवति समुदायेन चेदग-याख्या गम्यते । श्येन इव चितः श्येनचित् । काक इव चितः काकचित् । रयचक्रचित् । आख्याग्रहग्यं किमर्थम् १ रूढ़ेः परिग्रहार्थम् । अग्न्यर्थ इष्टकाचयः श्येनचिदुव्यते । कर्मणोन्धिक्रियः ॥राश०॥ कर्मणि वाचि इनित्ययं त्यो भवति । विपूर्वान् क्रीयातेः । कर्मणीति वर्तमाने पुनः कर्मम हत्यमभित्रेयनिवृत्यर्थम् । कर्मणि वात्रि कर्तरि कारके यथा स्यात् । तैलं विक्रीतवान् सैलविक्रयी । व्रतविक्रयी । "कुस्मायामिति बकव्यम्' [वा०] इह न भवति । धाविकायः। दश कनिम् ॥२०८१॥ भूते कर्मणीति च वर्तते । कर्मणि याचि दृशेर्धाः क्वनिम्भवति । मेर दृष्टवान् मेरमा । विश्व दृश्वा । पित्करणमुत्तरार्थम् । सामान्येन हनिपि सिद्ध पुनर्वचनं भूते मन्षन्विषां निवर्तकम् । राशि युधिकृतः ॥२११०२॥ राजशन्दे कर्मणि युधि कृञ् इत्येताभ्यां कनिम्भवति । युधिरतभांवितण्यर्थः सकर्मकः । राजयुध्या । रामकृत्वा । श्रयमपि योगः मन्वन्यिचा निष्ट्रस्यर्थः । कर्मणीत्येव । राशा युद्धवान् । सहे ॥शरा३॥ सहशब्दे वाचि युधिभित्येताभ्यां कनिभवति भूते। सह युद्ध वान् सहयुध्वा । सहकृखा | "वा नोचः" [ १०] इत्यत्र न्यगवयवस्य असस्य ग्रहणात् सहशब्दस्य समावो न भवति । योगविभागो यथासंख्यनिवृत्यर्थः।। अनेः ॥२२॥४॥ सुपि शील इत्यतः सुपीति संबध्यते । जनेधोंः सुपि वाचि ड इत्ययं त्यो भवति । उपसरे जातः उपसरजः। मन्तुरायां जातः मन्दुरजः । "खे छयापोः कचित् सौ च" [0/३७] इति प्रादेशः । बलभीजः । "कायामजाताभिधानम्" [वा०] जाड्याजातं आयजं दुःखम् । सन्तोषजं सुखम् । सङ्कल्पः कामः । बुद्धिजः संस्कारः। अजातापिति किम् । मृगाजातः । हस्तिनो मतः । गौ वाचि खुक्षिये प्रजाताः प्रजाः। भनौ कर्मणि वाध्यभिधानम् वा०] पुमांसमनुजातः पुमनुजः । स्यनुजः 1 'अन्यस्मिन्नपि चाधि श्यो कारकास्तरेऽपि' [ वा ] किजातेन किजः । असं मातेन अलजः । दिर्जतो द्विवः । न अतः अजः । “कायामजातो" इत्युक्तम् । नातावपि दृश्यते ब्राह्मणना पशुबधः । क्षत्रियजं युद्धम् । गो वाचि खावित्युका अखावपि दृश्यते । अधिजातः । अधिजः । अभिनः। परिवः । अनी कर्मणीयुक्तम् । अकर्मण्यपि दृश्यते । अनुगातः अनुजः । यद्यपि विशेषेण सुरीत्युच्या हापि प्रानोति सर्वानपरिपूर्यो अतः ग्रहलो पातः। अनभिधानान्न भवति । "युल्या बदुलम्" २१३१४] इति बहुलवचनात् । कर्मणि कारके अन्यस्मादपि भवति । परिखाता परिखा । पुसम अनुजातः पुंसानु प्रकरणे पुंसानुबो जनुषान्ध हत्यानुम्बक्ष्यते ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy