SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ २०२०६७-७१ ] महानुतम् १०६ इत्येवंशीलः उष्णभोजी । उदासारिएयः । प्रत्यासारिएवः । श्रताविति किम् ? शालीन् मुङ इत्येवं शीलः शालिभोजः । साधूनामन्त्रयिता । शोल इति किम् ? उष्णाभोजः आतुरः । कचिदित्यनुवृत्तेः साधुकारिएयशिन् । साधुकारी । साधुदायी । "ब्रह्मणि यदेखिन् वक्तव्यः " [ वा० वादिनो वदन्ति । ] श्रसमरयाणो वाषकः । ब्रह्म कर्तरीवे ॥ २२६॥ करि वाचि इवार्थे घोशिन् भवति । उपमानभूते कर्तरीत्यर्थः । जात्यर्थमशीलार्थं चेदम् । उष्ट्र इव क्रोशते उनकोशी । ध्वाङ्कुरावी । खरनादी । सिंहनदीं । वृत्यैवार्थस्योत्वा दिवशब्द. स्याप्रयोगः । कर्त्तरीति किम् ? तिलानिव भुक कोद्रवान् । देव इति किम् ? उष्ट्रः क्राशति । व्रते ॥ २२/६८ ॥ मुचन्ते वाचि धोर्णिन् भवति समुदायेन चेद् वतं गम्यते । शास्त्रपूर्वको नियमो तम् । पार्श्वशायो । स्थण्डिलशायी । वृक्षमूलवासी । श्राद्ध न भुङ्क्त मतमस्य श्राद्धभोजी । श्रवणभोजी | सापेक्षस्यास्यापि न वृत्तिर्व्याख्याता । मत इति किम् ? डिले थेते कामचारे । प्रायो (य) मोक्ष्ये ॥ २२६॥ सुबन्ते वाचि धोराभीक्ष्यये गभ्ये प्रायोगिन् भवति । शोल गुणान्तरे द्वेषः । ततोऽन्यन्मुहुर्मुहुः सेवनमा भीक्ष्ण्यम् । कायपावियो गान्धारयः । सौवीरपाणि दपिताः । क्रपाणि श्रन्त्राः । क्षीरपायिख उशीनराः । " मृदन्तनुविभक्त्याम् ' ' [ ३|४|११ ] इतेि शनम् । प्रायोग्रहणादिह न भवति । कुल्माषखादाश्चालाः । मनः ॥२/२७० ॥ मन्यतेः सुपि काचि शिन् मति । शीलार्थवत् । शोभनं मन्यते परं शोभ नमानी | दर्शनीयमानी | मन इति श्यविकरणस्य प्रणं व्याख्यानात् । उत्तरत्र खशि विशेषो भविष्यति । खश्चात्मनः ॥२|२|७१॥ आत्मनो यत्सुबन्तं तस्मिन् वाचि मन्यतेः खश भवति शिश्च । शोभ. नमात्मानं मन्यते शोभनम्मन्यः । शोभनमानी । पखितम्मन्यः । पण्डितमानी । भूते ॥२२७२॥ भूत इत्यधिकारो वेदितव्यः । घोरिति वर्तते । अर्थवशाद् भूर्ते ध्वर्थे वच्यमाणा विषय भवन्तीत्यर्थः । वक्ष्यति दृशेः क्रनिप् । मेरुं दृष्टवान् मेहश्रा । भूत इति किम् ? मेरुं द्रक्ष्यति । न च भूतशब्दस् तरेतराश्रयत्वेनासिद्धिः श्रनादिलान्दव्यवहारस्य । भूत इति निसंशको का शब्दः । “दयन्त इति संस्थानं निसंज्ञानां न विद्यते । प्रयोजनवशादेते निपात्यन्ते पदे पदे ||" फरणे यजः ||२|२|७३ ॥ न्निति वर्त्तते । करणे सुबन्ते नाचि यजेोभू शिन् भवति । अग्निटोमेनेष्टवान् श्रग्निष्टोमयाजी । वाजपेययाजी । विशेषस्य करणत्वम् । जनसामान्यं यजेरर्थः । कर्मणि नः || २२|७४ ॥ कर्मणि नाचि हन्तेर्णिन् भवति भूते । पितृव्यं हतवान् पितृन्ती । मातुलघाती । कुत्साविशेष इति वक्तव्यमिह मा भूत् । देवदत्तं हतवान् देवदत्तघातः । ब्रह्मभ्रूणवृत्रेषु किप् ॥ २१२२७५ ॥ ब्रह्म भूख इत्येतेषु कर्मसु हन्तेः कन्भवति । ब्रह्मां हतवान् । ब्रह्मा । भृणहा । वृत्रहा | सामान्येन किपि सिद्धं नियमार्थमिदम् | त्रह्मादिष्वव कर्मसु हन्तेः निम्नान्यस्मिन् | भित्रं हतवान् मित्रघातः । उभयथा नियमश्चायम्। ब्रह्मादिषु कर्मसु भूते विदेव नान्यस्त्यः । उभयथा शिष्यैः प्रतिपन्नलात् उभयया नियमो लभ्यते । कथं मधुहा ! चिन्त्यमेतत् । न इत्येव । ब्रह्माणं कृतवान् । भूत इत्येव । ब्रह्माणं सन्ति इनिष्यति वा । सुकर्मपापमन्त्रपुण्ये कृञः ॥ २७६॥ किमिति वर्तते । सुशब्दे वाचि कर्मादिषु च करोतेः चिन्भवति भूते । गुण्डु कृतवान् कृत् । कर्मकुर । परपत् । मन्त्रकृत् । पुण्यकृत् । एषोऽप्युभयथा नियमः । १. ममिका अ
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy