________________
२०८
जैनेन्द्र व्याकरणम्
[प्र. २ पा० २ ० १०-६६
विषा सहचरितः श्रादादिकः । प्रसूले प्रस्ः | अएडं सूते अण्डसूः । शतसः । गर्भगृ: । विद्वष्टोति विद्धिट । मित्रद्विट् । प्रद्र यतीति प्रध्रुक् । मित्राय द्रुह्यति मिश्ध्र क् । प्रदोग्धि प्रथुक । युजिर योगे युन समाधाषिति चाविशेषेण ग्रहणम् । प्रयुनक्ति प्रयुक् । अश्वयुक् । युजेण्यन्तस्याऽपि युज इनि निपातनात् गोरुप । प्रयोजय तीति प्रयुक् । -अश्वान् योजयति-अश्वयुक् । विदेशविशेषेण ग्रहणम् । प्रवित् । धर्मवित् । अभिन् । बलभित् । प्रच्छित् । रजच्छित् । प्रजि । कर्मजित् । प्रणौः। ग्रामणीः। विराजो विराट् । सम्राट् । 'मन्वनकनिविचः कच्चिता २।२।६२] "किपा [२।२।६३] इति किपि सिद्ध नियोगार्थमिदम् । मुपीत वर्तमाने गिनहणं किमर्थम् ? अन्यत्र सुप्रणे गिग्रहणं गास्तीति ज्ञापनार्थम् । तेन “वदः सुपि क्यप च' [२।११t] इति गे क्यम्न भवति । प्रवासमनुवाद्यम् ।
अदोऽनन्ने ॥२॥६०॥ अदेोः बिभवति अनन्ने सुबन्ने वाचि । श्राममत्ति प्रामात् । वृक्षात् | अनन्न इति किम् ? अन्नादः ।
कव्ये ॥३२॥ क्रव्यनारमा पाँच विस्मयति । कन्यमान अव्यात् । पूर्वणैव सिद्ध पुनरारम्भः असरूपस्याणो बाधकः । कथं ताई यादः ? पृषोदरादिषु त्तविकृतादः अव्याद इति द्रष्टव्यम् ।
__ मम्बन्धनिम्वित्रः कचित् ॥शरा६॥ मन् वन् वनिप् विच् इत्येते त्याः कचिद् दृश्यन्ते । भावपीत्यनुवर्तते । सुशर्मा । मुवर्मा । क्वचिदिति वचनात् केवलादपि । दामा । पामा । वामा । हेमा । वन् । विजाया | अमेगावा । धन्माः" [१२] इत्याखम् । नि५ । प्रारित्वा । प्रारिवानी। केवलादपि । कला | कलानौ । धीवा । पीवा । विच् । विशतीति वेट । रेट् । वकार कायार्थः । इकार उच्चारणार्थः । घकारः एवर्थः । जागति जागः । विरित्युच्यमाने "जागुरविमिणमिति' पारा२] इरि पप्रतिषेधः राक्येत ।
किए ॥२॥श६३॥ विप् धोः क्वचिट् दृश्यते गावपि । उखेन ( उखायाः ) संसने 'उखात् । वाहात् भ्रश्यति वाहाट्' । “अन्यस्यापि" [३३२३२] इति दौलम् । अचिदधिकारात्केवलादपि । याति याः । वातिवाः।
स्थाः कः शिश६४|| गावपीति वर्तते । तिष्ठतेः को भवति । शन्तिप्रति शंस्थः। मुस्थः । ननु "सुपि" [स] "क्ष्यः' [ ] इत्यनेनैव कः सिद्धः। न सिध्यति । "शमि घो: खौ' [२ ] इत्यत्र धुमशास्त्र प्रयोजनमुक्त समत्वेन पूर्वस्य ऋस्य बाधनमिति । यथा शङ्करा परिवाजिकेत्यत्र हेल्लादिलक्षणस्य टस्य बाधात्कस्याकारस्य बाधनार्थं पुनः कविधानं चिपोऽसमवादस्यो न बाधक इति पूर्वेण चिप्सिद्धः । शंस्थाः ।
मजो ण्विः ॥२२॥६५॥ भजतेरिवर्भवति मपि गावपि । श्रद्ध भाक् । प्रभाक् । गकार एंवर्थः । वकारः सति साम्ये बाघार्थः । इकारः उच्चारणार्थः । समत्वेन विविचोर्याधकोऽस्ति शिवः ।
__ सुपि शीलेऽजाती णिन् ॥ ६६॥ चतुष्टयी शब्दानां प्रवृत्तिरित्यस्मिन् दर्शने जातिप्रतिषेधोऽ यम् । अजातिवाचिनि सुबन्ते वाचि शीले गम्यमाने घोणिन्भवति | सुपीति वर्तमाने पुनः मुग्रहणं सुम्मापार्यम् । अन्यथा अजाताविति सत्ववाचिनः प्रतिषेधादन्यस्यापि सत्त्ववाचिनी ग्रहणं न स्यात् । उध्य भुक्त
1, "पिठरस्थायुखाकुपटम्" इत्यमरादिप्रामाण्यादुखाशब्दस्य नित्यत्रीयात् "उखाया: अंसते" इति वक्तुमुचितम् । मूले "खेन अंसते" इति काणनृतीयामोरच घ चिन्यम् । २. बहाद् भ.,०। २. पाहामट-स०,०