________________
०२ पा० २ सू० १३ - ५९ ]
महावृत्तिसहितम्
पाणिघताड घराज घाः || २२|१३|| एते शब्दा निपात्यन्ते । पात्रता शिल्पिनि निपात्येते । अन्यत्र - पाणिघातः । ताइघातः । राजत्र इत्यविशेषेण । टग्घत्वं टिखं च निपाध्यम् ।
१०७
सुभगाढ्य स्थूलपति नग्नान्धप्रियेऽच्यो स्नुख्खुको भुवः || २ |२| ५४ ॥ श्रच्वाविति ज्वन्तप्रतिषेधात् ञिमुक्तकन्यायेन पर्थविज्ञानम् | अच्यन्तेषु व्यर्थे वर्तमानेषु सुभगादिषु वातु भवतेः स्तुं खु इत्येतौ त्यौ भवतः । असुभगः सुभगो भवति सुभगम्भविष्णुः । सुभगम्भावुकः । श्राव्यम्भविष्णुः । श्राढ्यम्भा बुकः | स्थूलम्भविष्णुः 1 स्थूलम्भात्रुकः । पलितम्भविष्णुः । पतितम्भावुकः । नग्नम्भविष्णुः । नग्नम्भावुकः । अन्धम्भविष्णुः । श्रन्धम्भावुकः । प्रियम्भविष्णुः । प्रियम्भावुकः । अत्र तदाविभिष्टिः । श्रसुभगम्भविष्णुः । श्रीसुभगम्भावुकः । श्रच्वाधिति f+ ? सुभगोभविता । यायीभांवता । ननिर्दिष्टे सदृश संप्रत्ययादिह न भवति - सुभगो भविता |
कृञः करणे ख्युट् ॥२/२३५॥ कृञः करणे कारके ख्युट् भवति श्रच्यन्तेषु व्यर्थे वर्तमानेषु सुभगादिषु चाक्षु । श्रसुभगं सुभगं कुर्वन्त्यनेन सुभगङ्करणम् । श्राव्यकरणम् | स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् 1 अन्धङ्करणम् । प्रियङ्करणम् । सुभगङ्करणी विद्या । श्रच्व्यन्तेषु इत्येव । सुभर्गीकुर्वन्त्यनेन । नन्वत्र ख्युटि टि वा नास्ति विशेषः । सत्यम् । अच्यन्तानुवृत्तेस्तु युटोऽयंत्रार्थः प्रतिषेधः । व्यर्थे वर्तमानेवित्येव । श्राज्धं कुर्वन्ति तैलेन । श्रभ्यञ्जयन्तोत्यर्थः ।
स्पृशोऽनुदके कः ॥२२॥ ५६ ॥ उदकवर्जिते सुपि वाचि स्वशेधः किर्भवति । ककारः कार्यार्थः । वकारः सति साम्ये किपो बाधनार्थः । मन्त्रेण स्पृशति मन्त्रस्तृक् । दलं स्पृशति दलस्पृक् ।"" [५/३/५१] आदि सूत्रेण पत्वं अस्त्रं "किश्व कुः " [५/३७५] इति कुत्वम् । अनुदक इति किम् १ उदकं स्पृशति उदकस्पर्शः ।
ग्दधृग्ाग्विगुणिज्युजिक ञ्चः ॥२२२/५७॥
लि दधृक् स्रक् दिक् उभिएक् इत्येते कन्यन्ता निपात्यते । श्रञ्चु युजि कुद्धि इत्येतेभ्यस्तु किर्भत्रति । ऋतौ यजते ऋतुप्रयोजनो वा बघते खिम् । ऋतुशब्दे वाचि यजेः क्विनिपात्यते । वृष्णोतोति दधृक् । धृषेः किर्द्वित्वं च निपात्यते । सुमन्ति तामिति । सृजेः कर्मणि किरमागमश्च निपात्यः । दिशन्ति तामिति दिकू | दिशेः कर्मणि क्विः । उत्स्निह्यतीति उष्णिाक् | उत्पूर्वा स्निहः ग्यन्तख त्वं च । उपोषेण नातीति वा उष्णिक् । धनखं प्रश्च । अम्चु 1 प्राङ् । दध्यङ् | तुवन्तमात्रे किमवति । युजेः केवलादेव किः 1 युङ् । युञ्जौ । युञ्जः । क्रुङ् । क्रुझौ । क्रुञ्चः । क्रुश्रपि केवलात् क्विः । नखं न भवति । स एष विशेषो निपातनैः सह निर्देशालभ्यते ।
त्यदादी दृशोऽनालोके टक् च ॥ २२५ ॥ त्यदादिषु वासु शेर्धोरनालोकेऽर्थे यग् भवति किश्च | आलोकश्चतुर्विषयः पर्युदस्यते । व्याह । व्याहशः । ग्क्षवती [४/३११५] इति निर्देशाकोऽपि भवति । त्यादक्षः "शासनाम्नः " [ ४ २३/११७ ] इत्यात्वम् । एवं तादृक् । तादृशः । तादृक्षुः । यादृक् । यादृशः । यादृक्षः । रुदिशब्दा एते तेन नैतेष्वत्रयवार्थोऽस्ति । तमिव पश्यति अथवा इश्यते इति कथञ्चिद्वाक्यम् । समानान्ययोश्चेति वक्तव्यम्' [ वा० ] सदृशः । सहकू । सहस्रः । श्चन्यादृक् । अन्यादृशः । श्रन्याक्षः । वती [ ४ | ३ | ११५ ] इति समानस्य सभावः । श्रनालोक इति किम् 1 यं पश्यति यद्दशः । तद्दर्शः ।
ससूत्र, हयुजविभिचिजिनोराजो गावपि किं वि भत्रति गौ वाचि श्रभियात् सुते । प्रसन्। दिवि सीदतीति
३. युटोऽप्यत्रार्थतः प्रसि-म०
॥ २२५६ ॥ खादिम्यो धुम्व षत् । अन्तरिक्षष्ठत् । इति